Skip to content

Aswalayana Samidadhanam​

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vighnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱svarom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: (sāyam) samidādhānam kariṣye .

Perform Sankalpa with the right and left palms closed on the right thigh. ( Make a Sacred fire on two small bricks or a small homa kunda. )

Take a samidh and chant the mantra below and offer it to Agni.

agnaye samidhamāhārṣam bṛhate jātavedase tayā tvamagne vardhasva samidhā brahmaṇā vayaṃ svāhā̍ . agnaye samidyamānāya idam na mama .

Show both hands facing down on the heat of flames and apply it to your face.

Oṃ tejasā mā samanajmi . (3 Times)

Take a samidh and add it to Agni.

svāhā̍ .

Do parishecanam with water for agni clockwise.

Oṃ bhūrbhuva​:sva: . (3 Times)

agne: upasthānam kariṣye .

Stand up and pray to Agni.

mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gni: tejo̍ dadhātu . mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ dadhātu . mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu . agnaye nama​: .

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ hutāśanā . yaddhutaṃ tu mayā deva paripūrṇaṃ tadastu te .. prāyaścittānyaśeṣāṇi tapa​: karmātmakāni vai . yāni teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param ..

kṛṣṇa kṛṣṇa kṛṣṇa . ( x4 Times)

Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āśvalāyana sūtra​: ___ ṛkśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Take Homa Basma and place it on the left palm with a drop of water and chant the following mantra and rub it with the ring finger.

  • trayāyuṣam jamadagne: - (On the forehead)
  • kaśyapasya trayāyuṣam - (in the neck)
  • agastyasya trayāyuṣam - (in the navel)
  • yaddevānām trayāyuṣam - (On the right shoulder)
  • tanme astu trayāyuṣam - (On the left shoulder)
  • sarvamastu trayāyuṣam - (Back neck)
  • balāyuṣam- (on the head)

Oṃ svasti śraddhāṃ medhāṃ yaśa: prajñāṃ vidyāṃ buddhiṃ śriyaṃ balaṃ āyuṣyaṃ teja ārogyaṃ dehi me havyavāhana . śriyaṃ dehi me havyavāhana Oṃ nama iti .

Chant the following sloka and take an Uttarani Jalam in the right hand and drop it down.

kāyena vācā manaseṃdriyairvā budhyātmanāvā prakṛte svabhāvāt . karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

|| Oṃ tatsat brahmārpaṇamastu ||