Vaidhika Dharma

  • English (IAST)
  • देवनागरी
  • தமிழ்

वेदोऽखिलो धर्ममूलं

नारायणं पद्मभुवं वशिष्ठं शक्तिं च तत्पुत्रं पराशरं च व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रं अथास्य शिष्यम् ।
श्री शंकराचार्यं अथास्य पद्मपादं च हस्तामलकं च शिष्यम् तं तोटकं वार्त्तिककारमन्यान् अस्मद् गुरून् सन्ततमानतोऽस्मि ॥
Sankara

नित्यकर्म​

  • ब्रह्मयज्ञम्(2)

  • सन्ध्यावन्दनम्(6)

  • समिदाधानम्(2)

    विमिश्र कर्माणि

    • तर्पणम्(1)

      वेद मन्त्रा:

      • ऋग्वेद सूक्त संग्रह​:(2)

      • याजुष मन्त्र रत्नाकरम्​(17)

        वेदाः

        • संहिता(1)

          Resize Font Size

          • S  M  L  XL  

          Sri. Devaraja Ghanapaati is a Vedic Scholar and follow the Smartha Sampradhaya. An erudite scholar on Asvalayana & Apasthamba Prayoga for the performance of the Shodasha karmas and as well as Veda Parayanam.

          Vaidhika Dharma helps to follow our Vedic way of life: Anushtanam (rituals), Dharma (ethics) and Swaadhyaya (study of the scriptures).

          • YouTube
          • Facebook
          • Instagram
          • WhatsApp

          Vedic Quote

          “आ नो भद्रा: क्रतवो यन्तु विश्वत:”

          Let noble thoughts come to us from every side.

          ~Rigveda 1:89-1

          Recently Updated

          • श्री गणपति अथर्वशीर्षं
          • प्रात​: सन्ध्या – आश्वलायन​
          • मेधा सूक्तम्
          • पुरुष सूक्तम्
          • ऋग्वेद संहिता
          • दुर्गा सूक्तम्

          © 2024 Vaidhikadharma.org