आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

श्री गणपति ध्यानं

शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥

प्राणायाम​:

ऒं भू: ऒं भुव: ओꣳसुव​: ऒं मह: ऒं जन​: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।

सङ्कल्पम्

ममोपात्त समस्त दुरित क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातः / सायम् समिदाधानं करिष्ये । इति संकल्प्य – अग्निमिद्धा

परिषेचनम्

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्यायु॑षा च॒ बले॑न च सुप्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोष॒: पोषैः᳚ सु॒गृहो॑ गृ॒हैः सु॒पति॒ पत्या॑ सु॒मे॒धा मे॒धया॑ सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑। तूष्णीं परिषिच्य देव॑ सवित॒: प्रसु॑व।

होमः

अ॒ग्नये॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे। यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑ ए॒वं मामायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा᳚ ॥१॥

एधो᳚ऽस्येधिषी॒महि॒ स्वाहा᳚ ॥२॥

स॒मिद॑सि समेधषी॒महि॒ स्वाहा᳚ ॥३॥

तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा᳚ ॥४॥

अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रमे॑न॒ सम॑सृक्ष्महि । पय॑स्वाꣳ अग्न॒ आग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा᳚ ॥५॥

संमा᳚ग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ॥६॥

वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्यात्स॒हर्षि॑भिः॒ स्वाहा᳚ ॥७॥

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा᳚ ॥८॥

द्यावा॑पृथि॒वीभ्या॒ꣳँ स्वाहा᳚ ॥९॥

ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहं वर्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा᳚ ॥१०॥

यो मा᳡᳚ग्ने भा॒गिनꣳ॑ स॒न्तमथा॑भा॒गञ्चिकी॑र्षति अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गनं॑ कुरु॒ स्वाहा᳚ ॥११॥

स॒मिध॑मा॒धाया᳚ग्ने॒ सर्व॑व्रतो भूयास॒ꣳँ स्वाहा᳚ ॥१२॥ देव॑ सवितः॒ प्रासा॑वी: ।

स्वाहा᳚ ॥ १३ ॥

अग्नेः उपस्थानं करिष्ये ।

उपस्थानम्

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हं ते॑ज॒स्वी भू॑यासम् । यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हं व॑र्च॒स्वी भू॑यासम् । यत्ते॑ अग्ने॒ हर॒स्तेना॒हं ह॑र॒स्वी भू॑यासम् ।

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु । मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु । मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥

अग्नये नमः।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन । यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥ कृष्ण कृष्ण कृष्ण (x4) ॥

अभिवाद नमस्कार​:

अभिवादये ___ त्रयार्षेय​।पञ्चार्षेय प्रवरान्वित ___ गोत्र​: ___ आपस्तम्ब सूत्र​: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।

भस्मधारणम्

होमभस्म सङ्गृह्य । वामकरतले निधाय । अद्भिः सेचयित्वा । अनामिकया पेषयित्वा

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥

  • मे॒धा॒वी भू॑यासम् ललाटे ।
  • तेजस्वी भू॑यासम् हृदये ।
  • व॒र्च॒स्वी भू॑यासम् दक्षिणबाहौ ।
  • ब्र॒ह्म॒वर्चसी भू॑यासम् वामबाहौ ।
  • आ॒युष्मान् भू॑यासम् कण्ठे ।
  • अ॒न्ना॒दो भू॑यासम् ककुदि ।
  • स्व॒स्ति भू॑यासम् शिरसि ।

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम्। आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन॥ श्रियं देहि मे हव्यवाहन ॐ नम इति।

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्म​नावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि

आचमनं

  • ओं अच्युताय नम​:
  • ओं अनन्ताय नम​:
  • ओं गोविन्दाय नम​:
केशवनारायणमाधव
गोविन्दविष्णुमधुसूदन
त्रिविक्रमवामनश्रीधर
हृषीकेश​पद्मनाभ​दामोदरा

॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *