आपस्तम्ब त्रिकाल सन्ध्यावन्दनम्
प्रात: सन्ध्या
Section titled “प्रात: सन्ध्या”द्विराचम्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्यां उपासिष्ये।
इति सङ्कल्प्य
मार्जनम्
Section titled “मार्जनम्”आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
Section titled “प्राशनम्”सूर्यश्च मा मऩ्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्य: । पापेभ्यो॑ रक्ष॒न्ताम् । यद्रात्रिया पाप॑मका॒र्षम् । मनसावाचा॑ हस्ता॒भ्यां । पद्भ्यामुदरे॑णशि॒ष्न । रात्रि॒स्तद॑व लु॒म्पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा।
इति अप: प्राश्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
Section titled “पुनर्माजनम्”द॒धिक्राव्णो॑ अकार्षम् । जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑करत् । प्रण॒ आयूꣳ॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
Section titled “अर्घ्य प्रदानं”ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं त्रिवारं दद्यात्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒंꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥ ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥
ओं भूर्भुव॒:सुव॑ असावादित्यो ब्रह्मा । ब्रह्मैवाहमस्मि ।
इति आत्मानं परिषिच्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
नवग्रह - केशवादि तर्पणं
Section titled “नवग्रह - केशवादि तर्पणं”१. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
---|---|---|
४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
१०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
१३.गोविन्दं तर्पयामि | १३.गोविन्दं तर्पयामि | १५.मधुसूदनं तर्पयामि |
१६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
१९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
प्रार्थना
Section titled “प्रार्थना”नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ आब्रह्मलोकादाशेषात् आलोकालोकपर्वतात् । ये वसन्ति द्विजा देवा: तेभ्यो नित्यं नमो नम: ॥
भूमि प्रार्थना
Section titled “भूमि प्रार्थना”अपसर्पन्तु ते भूता ये भूता भुवि संस्थिता: । ये भूता विघ्नकर्तार: ते गच्छन्तु शिवाज्ञया ॥ उग्रभूत पिशाचाद्या: ये च वै भूमिधारका: । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य
आसन महामन्त्रस्य - पृथिव्या: मेरो: पृष्ठ ऋषि: - कूर्मो देवता - अतलं छन्द: - आसने विनियोग:
पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: संध्याङ्ग यथा शक्ति गायत्रि महामंत्र जपं करिष्ये ॥
प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒंꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”आयात्विति अनुवाकस्य वामदेव ऋषि:, अनुष्टुप् छंद:, गायत्री देवता आवाहने विनियोग:
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
गायत्री न्यासम्
Section titled “गायत्री न्यासम्”विष्वामित्र ऋषि:, सविता देवता, निच्रुत् गायत्री छंद:
ध्यानम्
Section titled “ध्यानम्”मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
इति सावित्रीमूर्तिध्यानं कृत्वा
गायत्री जपम्
Section titled “गायत्री जपम्”ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम् - उपस्थानं
Section titled “सङ्कल्पम् - उपस्थानं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं प्रात: सन्ध्या गायत्री उपस्थानं करिष्ये ॥
उ॒त्तमे॑ शिख॑रे जा॒ते भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणेभ्योभ्य॑नुज्ञा॒ता ग॒च्छ दे॑वि य॒थासु॑खम् ॥
इति गायत्रीं उद्यास्य
ओं मि॒त्रस्य॑ चर्षणी॒धृत॒: श्रवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒रत्रश्र॑वस्तमम् ॥ मि॒त्रो जना॑न् यातयति प्रजा॒नन् मि॒त्रो दा॑धार प्रुथि॒वीमु॒त द्याम् । मि॒त्र: कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यम् घ्रु॒तव॑द्विधेम ॥ प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । नह॑न्यते॒ नजी॑यते॒ त्वोतो॒ नैन॒मम्हो॑ अश्नो॒त्यंति॑तो॒न दू॒रात् ॥
१. सन्ध्यायै नम: | २. सावित्र्यै नम: |
---|---|
३. गायत्र्यै नम: | ४. सरस्वत्यै नम: |
५. सर्वाभ्यो देवताभ्यो नम:u | ६. कामोकार्षीन् मन्युरकार्षीन् नमो नम: |
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
१. प्राच्यै नम: | २. दक्षिणायै नम: |
---|---|
३. प्रतीच्यै नम: | ४. उदीच्यै नम: |
५. ऊर्ध्वाय नम: | ६. अधराय नम: |
७. अन्तरिक्षाय नम: | ८. भूम्यै नम: |
९. ब्रह्मणे नम: | १०. विष्णवे नम: |
११. मृत्यवे नम: | १२. यमाय नम: |
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥ चित्रगुप्ताय वै नमो नम इति ।
ऋ॒तं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ क्रुष्ण॒ पिंग॑लम् । ऊ॒र्ध्वरे॒तं वि॑रूपा॒क्षं वि॒श्वरू॑पाय॒वै नमो॒ नम॑: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥ नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: । केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥ शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥ आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥ केशवं प्रतिगच्छत्यों नम इति ।
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि
अ॒द्यानो॑ देव सवित: । प्र॒जाव॑त्सवी॒: सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यम् सुव । विश्वा॑नि देव सवित: । दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ।
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्
॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥
माध्यान्हिकं
Section titled “माध्यान्हिकं”द्विराचम्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिकं करिष्ये ।
इति सङ्कल्प्य
मार्जनम्
Section titled “मार्जनम्”आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
Section titled “प्राशनम्”आप॑: पुनंतु प्रुथि॒वीम् प्रु॑थि॒वी पू॒ता पु॑नातु॒माम् । पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒मां ॥ यदुच्छि॑ष्ट॒म भो॑ज्यम्॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनंतु॒॑ मामापो स॒तांच॑ प्रति॒ग्रहं॒ स्वाहा ॥
इति अप: प्राश्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
Section titled “पुनर्माजनम्”द॒धिक्राव्णो॑ अकार्षम् । जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑करत् । प्रण॒ आयूꣳ॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
Section titled “अर्घ्य प्रदानं”ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं दद्यात्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥ ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
ओं भूर्भुव॒:सुव॑ असावादित्यो ब्रह्मा । ब्रह्मैवाहमस्मि ।
इति आत्मानं परिषिच्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
नवग्रह - केशवादि तर्पणं
Section titled “नवग्रह - केशवादि तर्पणं”१. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
---|---|---|
४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
१०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
१३.गोविन्दं तर्पयामि | १३.गोविन्दं तर्पयामि | १५.मधुसूदनं तर्पयामि |
१६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
१९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
प्रार्थना
Section titled “प्रार्थना”नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ आब्रह्मलोकादाशेषात् आलोकालोकपर्वतात् । ये वसन्ति द्विजा देवा: तेभ्यो नित्यं नमो नम: ॥
भूमि प्रार्थना
Section titled “भूमि प्रार्थना”अपसर्पन्तु ते भूता ये भूता भुवि संस्थिता: । ये भूता विघ्नकर्तार: ते गच्छन्तु शिवाज्ञया ॥ उग्रभूत पिशाचाद्या: ये च वै भूमिधारका: । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य
आसन महामन्त्रस्य - पृथिव्या: मेरो: पृष्ठ ऋषि: - कूर्मो देवता - अतलं छन्द: - आसने विनियोग:
पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक संध्याङ्ग यथा शक्ति गायत्रि महामंत्र जपं करिष्ये ॥
प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”आयात्विति अनुवाकस्य वामदेव ऋषि:, अनुष्टुप् छंद:, गायत्री देवता आवाहने विनियोग:
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
गायत्री न्यासम्
Section titled “गायत्री न्यासम्”विष्वामित्र ऋषि:, सविता देवता, निच्रुत् गायत्री छंद:
ध्यानम्
Section titled “ध्यानम्”मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
इति सावित्रीमूर्तिध्यानं कृत्वा
गायत्री जपम्
Section titled “गायत्री जपम्”ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥ ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
सङ्कल्पम् - उपस्थानं
Section titled “सङ्कल्पम् - उपस्थानं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक सन्ध्या गायत्री उपस्थानं करिष्ये ॥
उ॒त्तमे॑ शिख॑रे जा॒ते भू॒म्यां प॑र्वत॒ मूर्ध॑नि । ब्रा॒ह्मणेभ्योभ्य॑नुज्ञा॒ता ग॒च्छ दे॑वि य॒थासु॑खम् ॥
ओं आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑ऩ् अ॒म्रुत॒म् मर्त्यं॑च । हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वोया॑ति॒ भुव॑ना वि॒पश्यऩ्॑ ॥ उद्व॒यं तम॑स॒स्परि॒ पश्यं॑तो॒ ज्योति॒ररुत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॒रुत्त॑मम् ॥ उदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हंति के॒तव॑: । द्रु॒शे विश्वा॑य॒ सूर्यम्᳚ ॥ चि॒त्रम् दे॒वानां॒ उद॑गा॒दनी᳚कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्ने: । आप्रा॒ द्यावा᳚ प्रुथि॒वी अं॒तरि॑क्ष॒ꣳम् सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च । तच्चक्षु॑र् दे॒वही॑तं पु॒रस्ता᳚त्च्छु॒क्रमु॒च्चर॑त् ॥
पश्ये॑म श॒रद॑श्श॒तम् - जीवे॑म श॒रद॑श्श॒तम् - नंदा॑म श॒रद॑श्श॒तम् - मोदा॑म श॒रद॑श्श॒तम् - भवा॑म श॒रद॑श्श॒तम् - श्रु॑ण वाम श॒रद॑श्श॒तम् - प्रब्र॑वाम श॒रद॑श्श॒तम् - अजी॑तास्याम श॒रद॑श्श॒तम् - ज्योक्च॒ सूर्यं॑ द्रृ॒शे । य उद॑गाऩ् मह॒तोर्णवा᳛᳚द्वि॒भ्राज॑मान: सरि॒रस्य॒ मध्या॒त् समा व्रुष॒भो लो॑हिता॒क्ष: सूर्यो॑ विप॒श्चिऩ् मन॑सा पुनातु ।
१. सन्ध्यायै नम: | २. सावित्र्यै नम: |
---|---|
३. गायत्र्यै नम: | ४. सरस्वत्यै नम: |
५. सर्वाभ्यो देवताभ्यो नम: | ६. कामोकार्षीन् मन्युरकार्षीन् नमो नम: |
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
१. प्राच्यै नम: | २. दक्षिणायै नम: |
---|---|
३. प्रतीच्यै नम: | ४. उदीच्यै नम: |
५. ऊर्ध्वाय नम: | ६. अधराय नम: |
७. अन्तरिक्षाय नम: | ८. भूम्यै नम: |
९. ब्रह्मणे नम: | १०. विष्णवे नम: |
११. मृत्यवे नम: | १२. यमाय नम: |
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥ चित्रगुप्ताय वै नमो नम इति ।
ऋ॒तं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ क्रुष्ण॒ पिंग॑लम् । ऊ॒र्ध्वरे॒तं वि॑रूपा॒क्षं वि॒श्वरू॑पाय॒वै नमो॒ नम॑: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥ नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: । केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥ शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥ आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥ केशवं प्रतिगच्छत्यों नम इति ।
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि
अ॒द्यानो॑ देव सवित: । प्र॒जाव॑त्सवी॒: सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यम् सुव । विश्वा॑नि देव सवित: । दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ।
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्
॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥
सायं सन्ध्या
Section titled “सायं सन्ध्या”द्विराचम्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒंꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
संकल्पम्
Section titled “संकल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थ्तं सायं संध्यां उपासिष्ये । इति सङ्कल्प्य
मार्जनम्
Section titled “मार्जनम्”आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
Section titled “प्राशनम्”अग्निश्च मामन्युश्च मन्युपतयश्च मन्यु॑क्रुते॒भ्य: । पापेभ्यो रक्षं॒ताम् । यदन्हा पापमका॒र्षम् । मनसावाचा हस्ताभ्याम् पद्भ्याम् उदरे॑णशि॒ष्न । अह॒स्तत॑व लु॒म्पतु । यत्किम्च॑ दुरि॒तं मयि॑ । इदमहं माममरु॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।
इति अप: प्राश्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
Section titled “पुनर्माजनम्”द॒धिक्राव्णो॑ अकार्षम् । जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑करत् । प्रण॒ आयूꣳ॑षि तारिषत् ॥ आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
Section titled “अर्घ्य प्रदानं”ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं दद्यात्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
प्रायश्चित्त अर्घ्यं
Section titled “प्रायश्चित्त अर्घ्यं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥
ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
ओं भूर्भुव॒:सुव॑: । असावादित्यो ब्रह्मा । ब्रह्मैवाहमस्मि ।
इति आत्मानं परिषिच्य
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
नवग्रह - केशवादि तर्पणं
Section titled “नवग्रह - केशवादि तर्पणं”१. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
---|---|---|
४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
१०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
१३.गोविन्दं तर्पयामि | १३.गोविन्दं तर्पयामि | १५.मधुसूदनं तर्पयामि |
१६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
१९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
प्रार्थना
Section titled “प्रार्थना”नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ आब्रह्मलोकादाशेषात् आलोकालोकपर्वतात् । ये वसन्ति द्विजा देवा: तेभ्यो नित्यं नमो नम: ॥
भूमि प्रार्थना
Section titled “भूमि प्रार्थना”अपसर्पन्तु ते भूता ये भूता भुवि संस्थिता: । ये भूता विघ्नकर्तार: ते गच्छन्तु शिवाज्ञया ॥ उग्रभूत पिशाचाद्या: ये च वै भूमिधारका: । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य
आसन महामन्त्रस्य - पृथिव्या: मेरो: पृष्ठ ऋषि: - कूर्मो देवता - अतलं छन्द: - आसने विनियोग:
पृथ्वि त्वया धृता लोका: देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनं ॥
इति अन्जलिं कृत्वा - भूमिं प्रार्थ्य
श्री गणपति ध्यानं
Section titled “श्री गणपति ध्यानं”शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒंꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम्
Section titled “सङ्कल्पम्”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं संध्याङ्ग यथा शक्ति गायत्रि महामंत्र जपं करिष्ये ॥
प्राणायाम - न्यासं
Section titled “प्राणायाम - न्यासं”- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता:प्राणायामे विनियोग:
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
गायत्री आवाहनम्
Section titled “गायत्री आवाहनम्”आयात्विति अनुवाकस्य वामदेव ऋषि:, अनुष्टुप् छंद:, गायत्री देवता - आवाहने विनियोग:
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥ ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
गायत्री न्यासम्
Section titled “गायत्री न्यासम्”विष्वामित्र ऋषि:, सविता देवता, निच्रुत् गायत्री छंद:
ध्यानम्
Section titled “ध्यानम्”मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् । गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
गायत्री जपम्
Section titled “गायत्री जपम्”ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
Section titled “प्राणायाम:”ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम् - उपस्थानं
Section titled “सङ्कल्पम् - उपस्थानं”ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं सायं सन्ध्या गायत्री उपस्थानं करिष्ये ॥
ओं इ॒मं मे॑ वरुण श्रुधी॒हव॑ म॒द्या च॑ म्रुडय । त्वाम॑ व॒स्युराच॑के ॥ तत्वा॑यामि॒ ब्रह्म॑णा॒ वंद॑मान॒: तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भि॑: । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शगुम्स॒ मान॒ आयु॒: प्रमो॑षी: ॥ यच्चि॒त्धिते॒ विशो॑ यथा॒ प्रदे॑व वरुण व्र॒तम् । मि॒नी॒मसि द्यवि॑द्यवि ॥ यत्किंचे॒दं व॑रुण॒ दैव्ये॒ जन॑भि द्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒ देना॑सो देव रीरिष: ॥ कि॒त॒वासो॒ यद् रि॑रि॒पुर्न दी॒वि यद् वा॑ का स॒त्यमु॒त यन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वा: अधा॑ ते स्याम वरुण प्रि॒यास: ॥
१. सन्ध्यायै नम: | २. सावित्र्यै नम: |
---|---|
३. गायत्र्यै नम: | ४. सरस्वत्यै नम: |
५. सर्वाभ्यो देवताभ्यो नम: | ६. कामोकार्षीन् मन्युरकार्षीन् नमो नम: |
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
१. प्रतीच्यै नम: | २. उदीच्यै नम: |
---|---|
३. प्राच्यै नम: | ४. दक्षिणायै नम: |
५. ऊर्ध्वाय नम: | ६. अधराय नम: |
७. अन्तरिक्षाय नम: | ८. भूम्यै नम: |
९. ब्रह्मणे नम: | १०. विष्णवे नम: |
११. मृत्यवे नम: | १२. यमाय नम: |
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥ चित्रगुप्ताय वै नमो नम इति ।
ऋ॒तं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ क्रुष्ण॒ पिंग॑लम् । ऊ॒र्ध्वरे॒तं वि॑रूपा॒क्षं वि॒श्वरू॑पाय॒वै नमो॒ नम॑: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥ नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: । केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥ शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥ आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥ केशवं प्रतिगच्छत्यों नम इति ।
अभिवाद नमस्कार:
Section titled “अभिवाद नमस्कार:”अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
- ओं अच्युताय नम:
- ओं अनन्ताय नम:
- ओं गोविन्दाय नम:
केशव | नारायण | माधव |
---|---|---|
गोविन्द | विष्णु | मधुसूदन |
त्रिविक्रम | वामन | श्रीधर |
हृषीकेश | पद्मनाभ | दामोदरा |
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि
अ॒द्यानो॑ देव सवित: । प्र॒जाव॑त्सवी॒: सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यम् सुव । विश्वा॑नि देव सवित: । दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ।
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्
॥ ओं तत्सत् ब्रह्मार्पणमस्तु ॥