यो॒ ब्र॒ह्मा ब्रह्मण उ॑ज्जहा॒र॒ प्रा॒णैः शिरः॒ कृत्तिवासाः᳚ पिना॒की।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न॥१॥

विभ्राजमानः सरि॑रस्य म॒ध्या॒द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात्।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः॥२॥

ब्रह्मज्योतिर्ब्रह्मपत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम्।
सुवर्णरम्भग्रहम॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न॥३॥

श्रियं लक्ष्मीमौबलाम॑म्बिकां॒ गां॒ षष्ठीं च यामिन्द्रसेने᳚त्युदा॒हुः।
तां विद्यां ब्रह्मयोनिꣳ॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न॥४॥

दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम्॥५॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आ॒यु॒श्छि॒दो नः प्रमथ्न॑न्तु वी॒रान्।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाꣳ रीरिषो मो॑त वी॒रान्॥६॥

ए॒कः॒ पु॒र॒स्ताद्य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः।
यमप्येति भुवनꣳ सा᳚म्परा॒ये॒ स नो हविर्घृतमिहायुषे᳚त्तु दे॒वः॥७॥

व॒सू॒न् रुद्रा॑नादि॒त्या॒न् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाꣴश्च पितॄꣴ॑श्च वि॒श्वान्।
भृगून् सर्पाꣴश्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ꣳ॒ हु॒त्वा स्वायुष्या महया॑म श॒श्वत्॥८॥

विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यच्छ सहन्त्य।
प्रते॒धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अक्षि॑तम्॥९॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *