१ गृत्समदो भार्गवः शौनकः । ब्रह्मणस्पतिः । जगती ।

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒वं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आन॑: शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥१॥

२ वैरूपोनभःप्रभेदनः। इन्द्रः । त्रिष्टुप् ।

नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत् क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्र म॑र्च ॥१॥
अ॒भि॒ख्या नो॑ मघव॒न् नाध॑माना॒न् त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
रणं॑ कृधि रणकृत्सत्यशु॒ष्मा ऽभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥२॥

९ कुसीदी काण्वः । इन्द्रः । गायत्री ।

आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं संगृ॑भाय । म॒हा॒ह॒स्ती दक्षि॑णेन ॥१॥
वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् । तु॒वि॒मा॒त्रमवो॑भिः ॥२॥
नहि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् । भीमं न गां वा॒रय॑न्ते ॥३॥
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् । न राध॑सा मर्धिषन्नः ॥४॥
प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् । अ॒भि राध॑सा जुगुरत् ॥५॥
आ नो॑ भर॒ दक्षि॑णेना॒ऽभि स॒व्येन॒ प्र मृ॑श । इन्द्र॒ मा नो॒वसो॒र्निर्भाक् ॥६॥
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूष्टरस्य॒ वेद॑: ॥७॥
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥८॥
स॒द्य॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः । वशै॑श्च म॒क्षू ज॑रन्ते॥९॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *