ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् 1
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह 2 ॥ १॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २॥

अ॒श्व॒पू॒र्वां 3 र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् 4
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् 5 ॥ ३॥

कां॒ सो॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ४॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ 6 शर॑णम॒हं प्रप॑द्ये 7 ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे 8 ॥ ५॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒ 9 याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ 10 राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं 11 द॒दातु॑ मे ॥ ७॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् 12 ॥ ८॥

गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ९॥

मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १०॥

कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११॥

आपः॑ सृ॒जन्तु॑ 13 स्नि॒ग्धा॒नि चिक्ली॑त॒ वस॑ मे गृ॒हे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒वर्णां॑ हेम॒मालि॑नीम् 14
सू॒र्यां 15 हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३॥

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ पि॒ङ्गलां॑ पद्म॒मालि॑नीम् 16
च॒न्द्रां17 हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥ १४॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑प 18 गा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ 19 गावो॑ दा॒स्योऽश्वा॑न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५॥


म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमही ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ॥ २६ ॥

पाठभेदा:

  1. स्रजम्  ↩︎
  2. ममा वह ↩︎
  3. अश्वपूर्णां ↩︎
  4. प्रमोदिनीम् ↩︎
  5. देवी जुषताम् ↩︎
  6. पद्मनेमिं, पद्मनेमीं ↩︎
  7. शरणं प्रपद्ये ↩︎
  8. वृणोमि ↩︎
  9. या अन्तरा, ममान्तरा  ↩︎
  10. भूत​:सु, भूतोस्तु, भूतोसि ↩︎
  11. ऋद्धिं, वृद्धिं ↩︎
  12. मे गृहे ↩︎
  13. स्रजन्तु, स्रजन्ति  ↩︎
  14. पिङ्गलां पद्ममालिनीं ↩︎
  15. चन्द्रां ↩︎
  16. सुवर्णां हेममालिनीं ↩︎
  17. सूर्यां  ↩︎
  18. मलप ↩︎
  19. प्रभूतिं ↩︎

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *