Apastamba Brahmayagyam
ācamanaṃ
Section titled “ācamanaṃ”- oṃ acyutāya nama:
- oṃ anantāya nama:
- oṃ govindāya nama:
Keśava | nārāyaṇa | mādhava |
---|---|---|
Govinda | viṣṇu | madhusūdana |
Trivikrama | vāmana | śrīdhara |
Hṛṣīkeśa | padmanābha | dāmodarā |
śrī gaṇapati dhyānaṃ
Section titled “śrī gaṇapati dhyānaṃ”śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | Prasanna vadanaṃ dhyāyet sarva vidhnopa śāntaye ||
prāṇāyāma:
Section titled “prāṇāyāma:”ŏṃ bhū: ŏṃ bhuva: ogͫsuva: ŏṃ maha: ŏṃ jana: ŏṃ tapa: ŏṃ gͫsatyaṃ | ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yona̍: praco̱dayā̎t || Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom |
saṅkalpam
Section titled “saṅkalpam”mamopātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṃ brahmayajñaṃ kariṣye | brahmayajñena yakṣye |
yajñaḥ
Section titled “yajñaḥ”Vidyu̍dasi̱ vidya̍ me pā̱pamāna̍mṛ̱tāt sa̱tyamupai̍mi |
hastau prakṣālya trirācamet | upasthaṃ kṛtvā |
Oṃ bhūḥ | tatsa̍vi̱turvare̎ṇya̱ṃ | Oṃ bhuvaḥ | bhargo̍ de̱vasya̍ dhīmahi | Ogͫ suvaḥ | dhiyo̱ yo na̍ḥ praco̱dayā̎t | Oṃ bhūḥ tatsa̍vi̱turvare̎ṇya̱ṃ | bhargo̍ de̱vasya̍ dhīmahi | Oṃ bhuvaḥ | dhiyo̱ yo na̍ḥ praco̱dayā̎t | Ogͫ suvaḥ | tatsa̍vi̱turvare̎ṇya̱ṃ | bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yo na̍ḥ praco̱dayā̎t |
agnimīḻe - madhucchandaḥ | agniḥ | gāyatrī |
|| vedādayaḥ ||
Hariḥ oṃ | a̱gnimī̎ḻe pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvijam̎| hotā̎raṃ ratna̱-dhāta̍mam || hari̍ḥ oṃ||
Hariḥ oṃ | i̱ṣetvo̱rje tvā̍ vā̱yava̍ḥ stho pā̱yava̍ḥ stha de̱vo va̍ḥ savi̱tā prārpa̍yatu̱ śreṣṭha̍tamāya̱ karma̍ṇe || hari̍ḥ oṃ||
Hariḥ oṃ | agna̱ āyā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye | ni hotā̍ sathsi ba̱rhiṣi̍ || hari̍ḥ oṃ||
Hariḥ oṃ | śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śaṃ yora̱bhisra̍vantu naḥ || hari̍ḥ oṃ||
Oṃ bhūrbhuva̱ḥ suva̍ḥ |
Satyaṃ tapaḥ śraddhāyā̍ṃ juho̱mi ||
oṃ|| namo̱ brahma̍ṇe̱ namo̍ astva̱gnaye̱ nama̍ḥ pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ| Namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ namo̱ viṣṇa̍ve bṛha̱te ka̍romi|| (triḥ)
Vṛṣṭi̍rasi̱ vṛśca̍me pā̱pmāna̍mṛ̱tātsa̱tyamupāgām ||
hastau prakṣālya |
devarṣi-pitṛ-tarpaṇaṃ kariṣye ||
|| devarṣipitṛ - tarpaṇam ||
upavītī | sakṛt devatīrthena |
1.Brahmādayo ye devāḥ tān devāgͫ̄starpayāmi | 2.Sarvān devāgͫ̄starpayāmi |
---|---|
3.Sarvadevagaṇāgͫ̄starpayāmi | 4.Sarvadevapatnīstarpayāmi |
5.Sarvadevagaṇapatnīstarpayāmi |
nivītī | dviḥ | ṛṣitīrthena |
1.Kṛṣṇadvaipāyanādayo ye ṛṣayastān ṛṣīgͫ̄starpayāmi | 2.Sarvān ṛṣīgͫ̄starpayāmi | 3.Sarvarṣigaṇāgͫ̄starpayāmi |
---|---|---|
4.Sarvarṣipatnīstarpayāmi | 5.Sarvarṣigaṇapatnīstarpayāmi | 6.Prajāpatiṃ kāṇḍaṛṣiṃ tarpayāmi |
7.Somaṃ kāṇḍaṛṣiṃ tarpayāmi | 8.Agniṃ kāṇḍaṛṣiṃ tarpayāmi | 9.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi |
Sakṛt devatīrthena
10.Sāgͫhitīrdevatāḥ upaniṣadastarpayāmi | 11.Yājñikīrdevatāḥ upaniṣadastarpayāmi |
---|---|
12.Vāruṇīrdevatāḥ upaniṣadastarpayāmi | 13.Havyavāhaṃ tarpayāmi |
14.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi |
Dviḥ| brahmatīrthena
15.Brahmāṇaṃ svayambhuvaṃ tarpayāmi |
---|
Punaḥ ṛṣitīrthena| dviḥ
16.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi | 17.Aruṇān kāṇḍaṛṣīgͫ̄starpayāmi |
---|
Sakṛt devatīrthena
18.Sadasaspatiṃ tarpayāmi | 19.Ṛgvedaṃ tarpayāmi | 20.Yajurvedaṃ tarpayāmi |
---|---|---|
21.Sāmavedaṃ tarpayāmi | 22.Atharvavedaṃ tarpayāmi | 23.Itihāsapurāṇaṃ tarpayāmi |
24.Kalpaṃ tarpayāmi |
prācīnāvītī | triḥ | pitṛtīrthena |
- Somaḥ pitṛmān yamo’ṅgirasvān agniḥ kavyavāhanaḥ
ityādayo ye pitarastān pitṝgͫ̄starpayāmi | 2. Sarvān pitṝgͫ̄starpayāmi —|—| - Sarvapitṛgaṇāgͫ̄starpayāmi | 4. Sarvapitṛ-patnīstarpayāmi
- Sarvapitṛ-gaṇa-patnīstarpayāmi |
pitṛvarga / mātṛvarga - tarpaṇāni – jīvatpitṛkaḥ na kuryāt |
1.Pitṝn svadhā namastarpayāmi | 2.Pitāmahān svadhā namastarpayāmi | 3.Prapitāmahān svadhā namastarpayāmi |
---|---|---|
4.Mātṛḥ svadhā namastarpayāmi | 5.Pitāmahī svadhā namastarpayāmi | 6.Prapitāmahī svadhā namastarpayāmi |
7.Mātāmahān svadhā namastarpayāmi | 8.Mātuḥ pitāmahān svadhā namastarpayāmi | 9.Mātuḥ prapitāmahān svadhā namastarpayāmi |
10.Mātāmahī svadhā namastarpayāmi | 11.Mātuḥ pitāmahī svadhā namastarpayāmi | 12.Mātuḥ prapitāmahī svadhā namastarpayāmi |
Ūrjaṃ vahantī-ramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhāstha tarpayata me pitṝn || tṛpyata, tṛpyata, tṛpyata || |—|
upavītī
kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt | Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ||
ācamanaṃ
Section titled “ācamanaṃ”- oṃ acyutāya nama:
- oṃ anantāya nama:
- oṃ govindāya nama:
Keśava | nārāyaṇa | mādhava |
---|---|---|
Govinda | viṣṇu | madhusūdana |
Trivikrama | vāmana | śrīdhara |
Hṛṣīkeśa | padmanābha | dāmodarā |
|| oṃ tatsat brahmārpaṇamastu ||