Skip to content

Apastamba Brahmayagyam

  • oṃ acyutāya nama​:
  • oṃ anantāya nama​:
  • oṃ govindāya nama​:
Keśavanārāyaṇamādhava
Govindaviṣṇumadhusūdana
Trivikramavāmanaśrīdhara
Hṛṣīkeśa​padmanābha​dāmodarā

śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | Prasanna vadanaṃ dhyāyet sarva vidhnopa śāntaye ||

ŏṃ bhū: ŏṃ bhuva: ogͫsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫsatyaṃ | ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yona̍: praco̱dayā̎t || Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom |

mamopātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṃ brahmayajñaṃ kariṣye | brahmayajñena yakṣye |

Vidyu̍dasi̱ vidya̍ me pā̱pamāna̍mṛ̱tāt sa̱tyamupai̍mi |

hastau prakṣālya trirācamet | upasthaṃ kṛtvā |

Oṃ bhūḥ | tatsa̍vi̱turvare̎ṇya̱ṃ | Oṃ bhuvaḥ | bhargo̍ de̱vasya̍ dhīmahi | Ogͫ suvaḥ | dhiyo̱ yo na̍ḥ praco̱dayā̎t | Oṃ bhūḥ tatsa̍vi̱turvare̎ṇya̱ṃ | bhargo̍ de̱vasya̍ dhīmahi | Oṃ bhuvaḥ | dhiyo̱ yo na̍ḥ praco̱dayā̎t | Ogͫ suvaḥ | tatsa̍vi̱turvare̎ṇya̱ṃ | bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yo na̍ḥ praco̱dayā̎t |

agnimīḻe - madhucchandaḥ | agniḥ | gāyatrī |

|| vedādayaḥ ||

Hariḥ oṃ | a̱gnimī̎ḻe pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvijam̎| hotā̎raṃ ratna̱-dhāta̍mam || hari̍ḥ oṃ||

Hariḥ oṃ | i̱ṣetvo̱rje tvā̍ vā̱yava̍ḥ stho pā̱yava̍ḥ stha de̱vo va̍ḥ savi̱tā prārpa̍yatu̱ śreṣṭha̍tamāya̱ karma̍ṇe || hari̍ḥ oṃ||

Hariḥ oṃ | agna̱ āyā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye | ni hotā̍ sathsi ba̱rhiṣi̍ || hari̍ḥ oṃ||

Hariḥ oṃ | śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śaṃ yora̱bhisra̍vantu naḥ || hari̍ḥ oṃ||

Oṃ bhūrbhuva̱ḥ suva̍ḥ |

Satyaṃ tapaḥ śraddhāyā̍ṃ juho̱mi ||

oṃ|| namo̱ brahma̍ṇe̱ namo̍ astva̱gnaye̱ nama̍ḥ pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ| Namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ namo̱ viṣṇa̍ve bṛha̱te ka̍romi|| (triḥ)

Vṛṣṭi̍rasi̱ vṛśca̍me pā̱pmāna̍mṛ̱tātsa̱tyamupāgām ||

hastau prakṣālya |

devarṣi-pitṛ-tarpaṇaṃ kariṣye ||

|| devarṣipitṛ - tarpaṇam ||

upavītī | sakṛt devatīrthena |

1.Brahmādayo ye devāḥ tān devāgͫ̄starpayāmi2.Sarvān devāgͫ̄starpayāmi
3.Sarvadevagaṇāgͫ̄starpayāmi4.Sarvadevapatnīstarpayāmi
5.Sarvadevagaṇapatnīstarpayāmi

nivītī | dviḥ | ṛṣitīrthena |

1.Kṛṣṇadvaipāyanādayo ye ṛṣayastān ṛṣīgͫ̄starpayāmi2.Sarvān ṛṣīgͫ̄starpayāmi3.Sarvarṣigaṇāgͫ̄starpayāmi
4.Sarvarṣipatnīstarpayāmi5.Sarvarṣigaṇapatnīstarpayāmi6.Prajāpatiṃ kāṇḍaṛṣiṃ tarpayāmi
7.Somaṃ kāṇḍaṛṣiṃ tarpayāmi8.Agniṃ kāṇḍaṛṣiṃ tarpayāmi9.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi

Sakṛt devatīrthena

10.Sāgͫhitīrdevatāḥ upaniṣadastarpayāmi11.Yājñikīrdevatāḥ upaniṣadastarpayāmi
12.Vāruṇīrdevatāḥ upaniṣadastarpayāmi13.Havyavāhaṃ tarpayāmi
14.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi

Dviḥ| brahmatīrthena

15.Brahmāṇaṃ svayambhuvaṃ tarpayāmi

Punaḥ ṛṣitīrthena| dviḥ

16.Viśvān devān kāṇḍaṛṣīgͫ̄starpayāmi17.Aruṇān kāṇḍaṛṣīgͫ̄starpayāmi

Sakṛt devatīrthena

18.Sadasaspatiṃ tarpayāmi19.Ṛgvedaṃ tarpayāmi20.Yajurvedaṃ tarpayāmi
21.Sāmavedaṃ tarpayāmi22.Atharvavedaṃ tarpayāmi23.Itihāsapurāṇaṃ tarpayāmi
24.Kalpaṃ tarpayāmi

prācīnāvītī | triḥ | pitṛtīrthena |

  1. Somaḥ pitṛmān yamo’ṅgirasvān agniḥ kavyavāhanaḥ
    ityādayo ye pitarastān pitṝgͫ̄starpayāmi | 2. Sarvān pitṝgͫ̄starpayāmi —|—|
  2. Sarvapitṛgaṇāgͫ̄starpayāmi | 4. Sarvapitṛ-patnīstarpayāmi
  3. Sarvapitṛ-gaṇa-patnīstarpayāmi |

pitṛvarga / mātṛvarga - tarpaṇāni – jīvatpitṛkaḥ na kuryāt |

1.Pitṝn svadhā namastarpayāmi2.Pitāmahān svadhā namastarpayāmi3.Prapitāmahān svadhā namastarpayāmi
4.Mātṛḥ svadhā namastarpayāmi5.Pitāmahī svadhā namastarpayāmi6.Prapitāmahī svadhā namastarpayāmi
7.Mātāmahān svadhā namastarpayāmi8.Mātuḥ pitāmahān svadhā namastarpayāmi9.Mātuḥ prapitāmahān svadhā namastarpayāmi
10.Mātāmahī svadhā namastarpayāmi11.Mātuḥ pitāmahī svadhā namastarpayāmi12.Mātuḥ prapitāmahī svadhā namastarpayāmi

Ūrjaṃ vahantī-ramṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhāstha tarpayata me pitṝn || tṛpyata, tṛpyata, tṛpyata || |—|

upavītī

kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt | Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ||

  • oṃ acyutāya nama​:
  • oṃ anantāya nama​:
  • oṃ govindāya nama​:
Keśavanārāyaṇamādhava
Govindaviṣṇumadhusūdana
Trivikramavāmanaśrīdhara
Hṛṣīkeśa​padmanābha​dāmodarā

|| oṃ tatsat brahmārpaṇamastu ||