Skip to content

Samidadhanam - Apastamba

NOTE: It is important to know the swaras to chant the mantras through the Guru.

Ācamanaṃ

Take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vighhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta:/sāyam samidādhāṉam kariṣye .

pariṣecaṉam

pari̍ tvā’gṉe̱ pari̍mrujā̱myāyu̍ṣā ca̱ bale̍ṉa ca supra̱jāḥ pra̱jayā̍ bhūyāsagͫ su̱vīro̍ vī̱raiḥ su̱varcā̱ varca̍sā su̱poṣa̱: poṣai̎ḥ su̱gruho̍ gru̱haiḥ su̱pati̱ patyā̍ su̱me̱dhā me̱dhayā̍ su̱brahmā bra̍hmacā̱ribhi̍ḥ.

Do Parishechanam deva̍ savita̱: prasu̍va.

homam

a̱gṉaye̍ sa̱midha̱māhā̍rṣam bruha̱te jā̱tave̍dase . yathā̱ tvama̍gṉe sa̱midhā̍ sami̱ddhyasa̍ e̱vam māmāyu̍ṣā̱ varca̍sā sa̱ṉyā me̱dhayā̎ pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱seṉā̱nnādye̍ṉa̱ same̍dhaya̱ svāhā̎ ..1..

edho̎’syedhiṣī̱mahi̱ svāhā̎ ..2..

sa̱mida̍si samedhaṣī̱mahi̱ svāhā̎ ..3..

tejo̎si̱ tejo̱ mayi̍ dhehi̱ svāhā̎ ..4..

apo̍ a̱dyāṉva̍cāriṣa̱g̱ͫ rame̍ṉa̱ sama̍srukṣmahi . paya̍svāgͫ agṉa̱ āga̍mam̱ tam mā̱ sagͫsru̍ja̱ varca̍sā̱ svāhā̎ ..5..

sammā̎gṉe̱ varca̍sā sruja pra̱jayā̍ ca̱ dhaṉe̍ṉa ca̱ svāhā̍ ..6..

vi̱dyuṉme̍ asya de̱vā indro̍ vi̱dyātsa̱harṣi̍bhi̱ḥ svāhā̎ ..7..

a̱gṉaye̍ bruha̱te nākā̍ya̱ svāhā̎ ..8..

dyāvā̍pruthi̱vībhyā̱gͫm̐ svāhā̎ ..9..

e̱ṣā te̍ agṉe sa̱mittayā̱ vardha̍sva̱ cāpyā̍yasva ca̱ tayā̱’ham vardha̍māṉo bhūyāsamā̱pyāya̍māṉaśca̱ svāhā̎ ..10..

yo mā᳡̎gṉe bhā̱giṉagͫ̍ sa̱ntamathā̍bhā̱gañcikī̍rṣati abhā̱gama̍gṉe̱ tam ku̍ru̱ māma̍gṉe bhā̱gaṉam̍ kuru̱ svāhā̎ ..11..

sa̱midha̍mā̱dhāyā̎gṉe̱ sarva̍vrato bhūyāsa̱gͫm̐ svāhā̎ ..12.. deva̍ savita̱ḥ prāsā̍vī: .

svāhā̎ .. 13 ..

agṉeḥ upasthāṉam kariṣye .

upasthāṉam

yatte̍ agṉe̱ teja̱steṉā̱ham te̍ja̱svī bhū̍yāsam . yatte̍ agṉe̱ varca̱steṉā̱ham va̍rca̱svī bhū̍yāsam . yatte̍ agṉe̱ hara̱steṉā̱ham ha̍ra̱svī bhū̍yāsam .

mayi̍ me̱dhām mayi̍ pra̱jām mayya̱gnistejo̍ dadhātu . mayi̍ me̱dhām mayi̍ pra̱jām mayīndra̍ indri̱yam da̍dhātu . mayi̍ me̱dhām mayi̍ pra̱jām mayi̱ sūryo̱ bhrājo̍ dadhātu ..

agṉaye namaḥ .

mantrahīṉam kriyāhīṉam bhaktihīṉam hutāśaṉa . yaddhutam tu mayā deva paripūrṇam tadastu te .. prāyaścittāṉyaśeṣāṇi tapaḥ karmātmakāṉi vai. yāṉi teṣāmaśeṣāṇām kruṣṇāṉusmaraṇam param ..

kruṣṇa kruṣṇa kruṣṇa (x4) ..

abhivāda namaskāra​:

abhivādaye ___ trayārṣeya​.pañcārṣeya pravarāṉvita ___ gotra​: ___ āpastamba sūtra​: ___ yajuśśākhādhyāyī ___ śarmā nāma aham asmi bho:.

bhasmadhāraṇam

*Take small amount of Basma (ash) from Homa and keep it in your left palm and make it as paste with water chanting below mantra *

mā na̍sto̱ke taṉa̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ . vī̱rāṉmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhema te ..

Apply the basma on respective places

  • me̱dhā̱vī bhū̍yāsam Forehead .
  • tejasvī bhū̍yāsam Chest .
  • va̱rca̱svī bhū̍yāsam Right Shoulder .
  • bra̱hma̱varcasī bhū̍yāsam Left Shoulder .
  • ā̱yuṣmāṉ bhū̍yāsam Neck .
  • a̱ṉṉā̱do bhū̍yāsam Back Neck .
  • sva̱sti bhū̍yāsam Head .

śraddhām medhām yaśaḥ prajñām vidyām buddhim śriyam balam. āyuṣyam teja ārogyam dehi me havyavāhaṉa.. śriyam dehi me havyavāhaṉa om nama iti.

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

Ācamanaṃ

Take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

|| om tatsat brahmārpaṇamastu ||