Rigveda Sukta Sangraha
svasti sūktam
Section titled “svasti sūktam”svastyātreyaḥ || viśve devāḥ || 11-13 jagatī triṣṭubvā:, 14-15 anuṣṭup ||
Sva̱sti no̎ mimītāma̱śvinā̱ bhaga̍ḥ sva̱sti de̱vyadi̍tirana̱rvaṇa̍ḥ |
Sva̱sti pū̱ṣā asu̍ro dadhātu naḥ sva̱sti dyāvā̎pṛthi̱vī su̍ce̱tunā̎ ||1||
Sva̱staye̎ vā̱yumupa̍ bravāmahai̱ soma̎ṃ sva̱sti bhuva̍nasya̱ yaspati̍ḥ |
Bṛha̱spati̱ṃ sarva̍gaṇaṃ sva̱staye̎ sva̱staya̍ ādi̱tyāso̎ bhavantu naḥ ||2||
Viśve̎ de̱vā no̎ a̱dyā sva̱staye̎ vaiśvāna̱ro vasu̍ra̱gniḥ sva̱staye̎ |
De̱vā a̍vantvṛ̱bhava̍ḥ sva̱staye̎ sva̱sti no̎ ru̱draḥ pā̱tvaṃha̍saḥ ||3||
Sva̱sti mi̍trāvaruṇā sva̱sti pa̍thye revati |
Sva̱sti na̱ indra̍ścā̱gniśca̍ sva̱sti no̎ adite kṛdhi ||4||
Sva̱sti panthā̱manu̍ carema sūryācandra̱masā̎viva |
Puna̱rdada̱tāghna̍tā jāna̱tā saṃ ga̍memahi ||5||
khila sūktāni
Sva̱styaya̍na̱ṃ tārkṣya̱mari̍ṣṭanemiṃ ma̱hadbhū̎taṃ vāya̱saṃ de̱vatā̎nām |
A̱su̱ra̱ghnamindra̍sakhaṃ sa̱matsu̍ bṛ̱hadyaśo̍ nāva̍mi̱vā ru̍hema ||1||
A̱ṃho̱muca̍mā̱ṅgi̍rasa̱ṃ gaya̎ṃ ca sva̱styā̎tre̱yaṃ mana̍sā ca̱ tārkṣya̎m |
Praya̍tapāṇiḥ śa̱raṇaṃ prapa̍dye sva̱sti sa̎mbā̱dheṣvabha̍yaṃ no astu ||2||
gaṇapati sūktam
Section titled “gaṇapati sūktam”gṛtsamado bhārgavaḥ śaunakaḥ || brahmaṇaspatiḥ || jagatī ||
Ga̱ṇānā̍ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱vaṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
Jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ āna̍: śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam ||1||
vairūponabhaḥprabhedanaḥ || indraḥ || triṣṭup ||
Ni ṣu sī̍da gaṇapate ga̱ṇeṣu̱ tvāmā̍hu̱rvipra̍tamaṃ kavī̱nām |
Na ṛ̱te tvat kri̍yate̱ kiṃ ca̱nāre ma̱hāma̱rkaṃ ma̍ghavañci̱tra ma̍rca ||1||
A̱bhi̱khyā no̍ maghava̱n nādha̍mānā̱n tsakhe̍ bo̱dhi va̍supate̱ sakhī̍nām |
Raṇa̍ṃ kṛdhi raṇakṛtsatyaśu̱ṣmā ‘bha̍kte ci̱dā bha̍jā rā̱ye a̱smān ||2||
kusīdī kāṇvaḥ || indraḥ || gāyatrī ||
Ā tū na̍ indra kṣu̱manta̍ṃ ci̱traṃ grā̱bhaṃ saṅgṛ̍bhāya | ma̱hā̱ha̱stī dakṣi̍ṇena ||1||
Vi̱dmā hi tvā̍ tuvikū̱rmiṃ tu̱vide̍ṣṇaṃ tu̱vīma̍gham | tu̱vi̱mā̱tramavo̍bhiḥ ||2||
Nahi tvā̍ śūra de̱vā na martā̍so̱ ditsa̍ntam | bhīmaṃ na gāṃ vā̱raya̍nte ||3||
Eto̱ nvindra̱ṃ stavā̱meśā̍na̱ṃ vasva̍ḥ sva̱rāja̍m | na rādha̍sā mardhiṣannaḥ ||4||
Pra sto̍ṣa̱dupa̍ gāsiṣa̱cchrava̱tsāma̍ gī̱yamā̍nam | a̱bhi rādha̍sā jugurat ||5||
Ā no̍ bhara̱ dakṣi̍ṇenā̱’bhi sa̱vyena̱ pra mṛ̍śa | indra̱ mā no̱vaso̱rnirbhāk ||6||
Upa̍ krama̱svā bha̍ra dhṛṣa̱tā dhṛ̍ṣṇo̱ janā̍nām | adā̍śūṣṭarasya̱ veda̍: ||7||
Indra̱ ya u̱ nu te̱ asti̱ vājo̱ vipre̍bhi̱: sani̍tvaḥ | a̱smābhi̱: su taṃ sa̍nuhi ||8||
Sa̱dya̱juva̍ste̱ vājā̍ a̱smabhya̍ṃ vi̱śvaśca̍ndrāḥ | vaśai̍śca ma̱kṣū ja̍rante ||9||
brahmaṇaspati sūktam
Section titled “brahmaṇaspati sūktam”medhātithiḥ kāṇvaḥ || 1 - 3 brahmaṇaspatiḥ| 4 brahmaṇaspatirindraśca somaśca| 5 brahmaṇaspatisomendradakṣiṇāḥ || 1 virāḍgāyatrī| 2 gāyatrī 3 pipīlikāmadhyānicṛd-gāyatrī| 4 nicṛdgāyatrī| 5 pādanicṛdgāyatrī ||
So̱māna̱ṃ svara̍ṇaṃ kṛṇu̱hi bra̍hmaṇaspate | ka̱kṣīva̍nta̱ṃ ya au̍śi̱jaḥ ||1||
Yo re̱vānyo a̍mīva̱hā va̍su̱vitpu̍ṣṭi̱vardha̍naḥ | sa na̍ḥ siṣaktu̱ yastu̱raḥ ||2||
Mā na̱ḥ śaṃso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅmartya̍sya | rakṣā̍ ṇo brahmaṇaspate ||3||
Sa ghā̍ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍ḥ | somo̍ hi̱noti̱ martya̍m ||4||
Tvaṃ taṃ bra̍hmaṇaspate̱ soma̱ indra̍śca̱ martya̍m | dakṣi̍ṇā pā̱tvaṃha̍saḥ ||5||
kaṇvo ghauraḥ || bṛhaspatiḥ || 1, 2, 8 nicṛdupariṣṭād bṛhatī| 3, 7 ārcītriṣṭup| 4, 6 sataḥ paṅktirnicṛtpaṅktiḥ| 5 pathyābṛhatī ||
Utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe |
Upa̱ pra ya̍ntu ma̱ruta̍ḥ su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̍ ||1||
Tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̍ hi̱te |
Su̱vīrya̍ṃ maruta̱ ā svaśvya̱ṃ dadhī̍ta̱ yo va̍ āca̱ke ||2||
Praitu̱ brahma̍ṇa̱spati̱ḥ pra de̱vye̍tu sū̱nṛtā̍ |
Acchā̍ vī̱raṃ narya̍ṃ pa̱ṅktirā̍dhasaṃ de̱vā ya̱jñaṃ na̍yantu naḥ ||3||
Yo vā̱ghate̱ dadā̍ti sū̱nara̱ṃ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍ḥ |
Tasmā̱ iḻā̍ṃ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̍m ||4||
Pra nū̱naṃ brahma̍ṇa̱spati̱rmantra̍ṃ vadatyu̱kthya̍m |
Yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṃsi cakri̱re ||5||
Tamidvo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱ṃ mantra̍ṃ devā ane̱hasa̍m |
I̱māṃ ca̱ vāca̍ṃ prati̱harya̍thā naro̱ viśvedvā̱mā vo̍ aśnavat ||6||
Ko de̍va̱yanta̍maśnava̱jjana̱ṃ ko vṛ̱ktaba̍rhiṣam |
Prapra̍ dā̱śvānpa̱styā̍bhirasthitānta̱rvāva̱tkṣaya̍ṃ dadhe ||7||
Upa̍ kṣa̱traṃ pṛ̍ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍tsukṣi̱tiṃ da̍dhe |
Nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍ḥ ||8||
gṛtsamadaḥ || 1, 5, 9, 11, 17, 19 brahmaṇaspatiḥ| 2-4, 6-8, 10, 12-16, 18 bṛhaspatiḥ || 1, 4, 5, 10-12 jagatī| 2, 7-9, 13, 14 virāḍjagatī| 3, 6, 16, 18 nicṛjjagatī| 15, 17 bhuriktriṣṭup| 19 nicṛttriṣṭup ||
Ga̱ṇānā̍ṃ tvā ga̱ṇapa̍tiṃ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
Jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam ||1||
De̱vāści̍tte asurya̱ prace̍taso̱ bṛha̍spate ya̱jñiya̍ṃ bhā̱gamā̍naśuḥ |
U̱srā i̍va̱ sūryo̱ jyoti̍ṣā ma̱ho viśve̍ṣā̱mijja̍ni̱tā brahma̍ṇāmasi ||2||
Ā vi̱bādhyā̍ pari̱rāpa̱stamā̍ṃsi ca̱ jyoti̍ṣmanta̱ṃ ratha̍mṛ̱tasya̍ tiṣṭhasi |
Bṛha̍spate bhī̱mama̍mitra̱dambha̍naṃ rakṣo̱haṇa̍ṃ gotra̱bhida̍ṃ sva̱rvida̍m ||3||
Su̱nī̱tibhi̍rnayasi̱ trāya̍se̱ jana̱ṃ yastubhya̱ṃ dāśā̱nna tamaṃho̍ aśnavat |
Bra̱hma̱dviṣa̱stapa̍no manyu̱mīra̍si̱ bṛha̍spate̱ mahi̱ tatte̍ mahitva̱nam ||4||
Na tamaṃho̱ na du̍ri̱taṃ kuta̍śca̱na nārā̍tayastitiru̱rna dva̍yā̱vina̍ḥ |
Viśvā̱ ida̍smāddhva̱raso̱ vi bā̍dhase̱ yaṃ su̍go̱pā rakṣa̍si brahmaṇaspate ||5||
Tvaṃ no̍ go̱pāḥ pa̍thi̱kṛdvi̍cakṣa̱ṇastava̍ vra̱tāya̍ ma̱tibhi̍rjarāmahe |
Bṛha̍spate̱ yo no̍ a̱bhi hvaro̍ da̱dhe svā taṃ ma̍rmartu du̱cchunā̱ hara̍svatī ||6||
U̱ta vā̱ yo no̍ ma̱rcayā̱danā̍gaso’rātī̱vā marta̍ḥ sānu̱ko vṛka̍ḥ |
Bṛha̍spate̱ apa̱ taṃ va̍rtayā pa̱thaḥ su̱gaṃ no̍ a̱syai de̱vavī̍taye kṛdhi ||7||
Trā̱tāra̍ṃ tvā ta̱nūnā̍ṃ havāma̱he’va̍spartaradhiva̱ktāra̍masma̱yum |
Bṛha̍spate deva̱nido̱ ni ba̍rhaya̱ mā du̱revā̱ utta̍raṃ su̱mnamunna̍śan ||8||
Tvayā̍ va̱yaṃ su̱vṛdhā̍ brahmaṇaspate spā̱rhā vasu̍ manu̱ṣyā da̍dīmahi |
Yā no̍ dū̱re ta̱ḻito̱ yā arā̍tayo̱’bhi santi̍ ja̱mbhayā̱ tā a̍na̱pnasa̍ḥ ||9||
Tvayā̍ va̱yamu̍tta̱maṃ dhī̍mahe̱ vayo̱ bṛha̍spate̱ papri̍ṇā̱ sasni̍nā yu̱jā |
Mā no̍ du̱ḥśaṃso̍ abhidi̱psurī̍śata̱ pra su̱śaṃsā̍ ma̱tibhi̍stāriṣīmahi ||10||
A̱nā̱nu̱do vṛ̍ṣa̱bho jagmi̍rāha̱vaṃ niṣṭa̍ptā̱ śatru̱ṃ pṛta̍nāsu sāsa̱hiḥ |
Asi̍ sa̱tya ṛ̍ṇa̱yā bra̍hmaṇaspata u̱grasya̍ ciddami̱tā vī̍ḻuha̱rṣiṇa̍ḥ ||11||
Ade̍vena̱ mana̍sā̱ yo ri̍ṣa̱ṇyati̍ śā̱sāmu̱gro manya̍māno̱ jighā̍ṃsati |
Bṛha̍spate̱ mā praṇa̱ktasya̍ no va̱dho ni ka̍rma ma̱nyuṃ du̱reva̍sya̱ śardha̍taḥ ||12||
Bhare̍ṣu̱ havyo̱ nama̍sopa̱sadyo̱ gantā̱ vāje̍ṣu̱ sani̍tā̱ dhana̍ndhanam |
Viśvā̱ ida̱ryo a̍bhidi̱psvo̱3̱̍ mṛdho̱ bṛha̱spati̱rvi va̍varhā̱ rathā̍m̐ iva ||13||
Teji̍ṣṭhayā tapa̱nī ra̱kṣasa̍stapa̱ ye tvā̍ ni̱de da̍dhi̱re dṛ̱ṣṭavī̍ryam |
Ā̱vistatkṛ̍ṣva̱ yadasa̍tta u̱kthyaṃ1̱̍ bṛha̍spate̱ vi pa̍ri̱rāpo̍ ardaya ||14||
Bṛha̍spate̱ ati̱ yada̱ryo arhā̍ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
Yaddī̱daya̱cchava̍sa ṛtaprajāta̱ tada̱smāsu̱ dravi̍ṇaṃ dhehi ci̱tram ||15||
Mā na̍ḥ ste̱nebhyo̱ ye a̱bhi dru̱haspa̱de ni̍rā̱miṇo̍ ri̱pavo’nne̍ṣu jāgṛ̱dhuḥ|
Ā de̱vānā̱moha̍te̱ vi vrayo̍ hṛ̱di bṛha̍spate̱ na pa̱raḥ sāmno̍ viduḥ ||16||
Viśve̍bhyo̱ hi tvā̱ bhuva̍nebhya̱spari̱ tvaṣṭāja̍na̱tsāmna̍ḥsāmnaḥ ka̱viḥ |
Sa ṛ̍ṇa̱cidṛ̍ṇa̱yā brahma̍ṇa̱spati̍rdru̱ho ha̱ntā ma̱ha ṛ̱tasya̍ dha̱rtari̍ ||17||
Tava̍ śri̱ye vya̍jihīta̱ parva̍to̱ gavā̍ṃ go̱tramu̱dasṛ̍jo̱ yada̍ṅgiraḥ |
Indre̍ṇa yu̱jā tama̍sā̱ parī̍vṛta̱ṃ bṛha̍spate̱ nira̱pāmau̍bjo arṇa̱vam ||18||
Brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
Viśva̱ṃ tadbha̱draṃ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||19||
gṛtsamadaḥ || 1 - 11, 13 - 16 brahmaṇaspatiḥ| 12 brahmaṇaspatirindraśca || 1,7, 9, 11 nicṛjjagatī; 2, 3 triṣṭup 4, 5 svarāṭtriṣṭup| 6, 8, 14 jagatī| 10 svarāḍ jagatī| 12, 16 nicṛttriṣṭup | 13 bhurigjagatī| 15 bhuriktriṣṭup ||
Semāma̍viḍḍhi̱ prabhṛ̍ti̱ṃ ya īśi̍ṣe̱’yā vi̍dhema̱ nava̍yā ma̱hā gi̱rā |
Yathā̍ no mī̱ḍhvānstava̍te̱ sakhā̱ tava̱ bṛha̍spate̱ sīṣa̍dha̱ḥ sota no̍ ma̱tim ||1||
Yo nantvā̱nyana̍ma̱nnyoja̍so̱tāda̍rdarma̱nyunā̱ śamba̍rāṇi̱ vi |
Prācyā̍vaya̱dacyu̍tā̱ brahma̍ṇa̱spati̱rā cāvi̍śa̱dvasu̍manta̱ṃ vi parva̍tam ||2||
Tadde̱vānā̍ṃ de̱vata̍māya̱ kartva̱maśra̍thnandṛ̱ḻhāvra̍danta vīḻi̱tā |
Udgā ā̍ja̱dabhi̍na̱dbrahma̍ṇā va̱lamagū̍ha̱ttamo̱ vya̍cakṣaya̱tsva̍ḥ ||3||
Aśmā̍syamava̱taṃ brahma̍ṇa̱spati̱rmadhu̍dhārama̱bhi yamoja̱sātṛ̍ṇat |
Tame̱va viśve̍ papire sva̱rdṛśo̍ ba̱hu sā̱kaṃ si̍sicu̱rutsa̍mu̱driṇa̍m ||4||
Sanā̱ tā kā ci̱dbhuva̍nā̱ bhavī̍tvā mā̱dbhiḥ śa̱radbhi̱rduro̍ varanta vaḥ |
Aya̍tantā carato a̱nyada̍nya̱didyā ca̱kāra̍ va̱yunā̱ brahma̍ṇa̱spati̍ḥ ||5||
A̱bhi̱nakṣa̍nto a̱bhi ye tamā̍na̱śurni̱dhiṃ pa̍ṇī̱nāṃ pa̍ra̱maṃ guhā̍ hi̱tam |
Te vi̱dvāṃsa̍ḥ prati̱cakṣyānṛ̍tā̱ puna̱ryata̍ u̱ āya̱ntadudī̍yurā̱viśa̍m ||6||
Ṛ̱tāvā̍naḥ prati̱cakṣyānṛ̍tā̱ puna̱rāta̱ ā ta̍sthuḥ ka̱vayo̍ ma̱haspa̱thaḥ |
Te bā̱hubhyā̍ṃ dhami̱tama̱gnimaśma̍ni̱ naki̱ḥ ṣo a̱styara̍ṇo ja̱hurhi tam ||7||
Ṛ̱tajye̍na kṣi̱preṇa̱ brahma̍ṇa̱spati̱ryatra̱ vaṣṭi̱ pra tada̍śnoti̱ dhanva̍nā |
Tasya̍ sā̱dhvīriṣa̍vo̱ yābhi̱rasya̍ti nṛ̱cakṣa̍so dṛ̱śaye̱ karṇa̍yonayaḥ ||8||
Sa sa̍ṃna̱yaḥ sa vi̍na̱yaḥ pu̱rohi̍ta̱ḥ sa suṣṭu̍ta̱ḥ sa yu̱dhi brahma̍ṇa̱spati̍ḥ |
Cā̱kṣmo yadvāja̱ṃ bhara̍te ma̱tī dhanāditsūrya̍stapati tapya̱turvṛthā̍ ||9||
Vi̱bhu pra̱bhu pra̍tha̱maṃ me̱hanā̍vato̱ bṛha̱spate̍ḥ suvi̱datrā̍ṇi̱ rādhyā̍ |
I̱mā sā̱tāni̍ ve̱nyasya̍ vā̱jino̱ yena̱ janā̍ u̱bhaye̍ bhuñja̱te viśa̍ḥ ||10||
Yo’va̍re vṛ̱jane̍ vi̱śvathā̍ vi̱bhurma̱hāmu̍ ra̱ṇvaḥ śava̍sā va̱vakṣi̍tha |
Sa de̱vo de̱vānprati̍ paprathe pṛ̱thu viśvedu̱ tā pa̍ri̱bhūrbrahma̍ṇa̱spati̍ḥ ||11||
Viśva̍ṃ sa̱tyaṃ ma̍ghavānā yu̱voridāpa̍śca̱na pra mi̍nanti vra̱taṃ vā̍m |
Acche̍ndrābrahmaṇaspatī ha̱virno’nna̱ṃ yuje̍va vā̱jinā̍ jigātam ||12||
U̱tāśi̍ṣṭhā̱ anu̍ śṛṇvanti̱ vahna̍yaḥ sa̱bheyo̱ vipro̍ bharate ma̱tī dhanā̍ |
Vī̱ḻu̱dveṣā̱ anu̱ vaśa̍ ṛ̱ṇamā̍da̱diḥ sa ha̍ vā̱jī sa̍mi̱the brahma̍ṇa̱spati̍ḥ ||13||
Brahma̍ṇa̱spate̍rabhavadyathāva̱śaṃ sa̱tyo ma̱nyurmahi̱ karmā̍ kariṣya̱taḥ |
Yo gā u̱dāja̱tsa di̱ve vi cā̍bhajanma̱hīva̍ rī̱tiḥ śava̍sāsara̱tpṛtha̍k ||14||
Brahma̍ṇaspate su̱yama̍sya vi̱śvahā̍ rā̱yaḥ syā̍ma ra̱thyo̱3̱̍ vaya̍svataḥ |
Vī̱reṣu̍ vī̱rām̐ upa̍ pṛṅdhi na̱stvaṃ yadīśā̍no̱ brahma̍ṇā̱ veṣi̍ me̱ hava̍m ||15||
Brahma̍ṇaspate̱ tvama̱sya ya̱ntā sū̱ktasya̍ bodhi̱ tana̍yaṃ ca jinva |
Viśva̱ṃ tadbha̱draṃ yadava̍nti de̱vā bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||16||
gṛtsamadaḥ || brahmaṇaspatiḥ || 1, 2 jagatī| 3 nicṛjjagatī| 4, 5 virāḍjagatī ||
Indhā̍no a̱gniṃ va̍navadvanuṣya̱taḥ kṛ̱tabra̍hmā śūśuvadrā̱taha̍vya̱ it |
Jā̱tena̍ jā̱tamati̱ sa pra sa̍rsṛte̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||1||
Vī̱rebhi̍rvī̱rānva̍navadvanuṣya̱to gobhī̍ ra̱yiṃ pa̍pratha̱dbodha̍ti̱ tmanā̍ |
To̱kaṃ ca̱ tasya̱ tana̍yaṃ ca vardhate̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||2||
Sindhu̱rna kṣoda̱ḥ śimī̍vām̐ ṛghāya̱to vṛṣe̍va̱ vadhrī̍m̐ra̱bhi va̱ṣṭyoja̍sā |
A̱gneri̍va̱ prasi̍ti̱rnāha̱ varta̍ve̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||3||
Tasmā̍ arṣanti di̱vyā a̍sa̱ścata̱ḥ sa satva̍bhiḥ pratha̱mo goṣu̍ gacchati |
Ani̍bhṛṣṭataviṣirha̱ntyoja̍sā̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||4||
Tasmā̱ idviśve̍ dhunayanta̱ sindha̱vo’cchi̍drā̱ śarma̍ dadhire pu̱rūṇi̍ |
De̱vānā̍ṃ su̱mne su̱bhaga̱ḥ sa e̍dhate̱ yaṃya̱ṃ yuja̍ṃ kṛṇu̱te brahma̍ṇa̱spati̍ḥ ||5||
gṛtsamadaḥ || brahmaṇaspatiḥ || 1, 3 jagatī| 2, 4 nicṛjjagatī ||
Ṛ̱juricchaṃso̍ vanavadvanuṣya̱to de̍va̱yannidade̍vayantama̱bhya̍sat |
Su̱prā̱vīridva̍navatpṛ̱tsu du̱ṣṭara̱ṃ yajvedaya̍jyo̱rvi bha̍jāti̱ bhoja̍nam ||1||
Yaja̍sva vīra̱ pra vi̍hi manāya̱to bha̱draṃ mana̍ḥ kṛṇuṣva vṛtra̱tūrye̍ |
Ha̱viṣkṛ̍ṇuṣva su̱bhago̱ yathāsa̍si̱ brahma̍ṇa̱spate̱rava̱ ā vṛ̍ṇīmahe ||2||
Sa ijjane̍na̱ sa vi̱śā sa janma̍nā̱ sa pu̱trairvāja̍ṃ bharate̱ dhanā̱ nṛbhi̍ḥ |
De̱vānā̱ṃ yaḥ pi̱tara̍mā̱vivā̍sati śra̱ddhāma̍nā ha̱viṣā̱ brahma̍ṇa̱spati̍m ||3||
Yo a̍smai ha̱vyairghṛ̱tava̍dbhi̱ravi̍dha̱tpra taṃ prā̱cā na̍yati̱ brahma̍ṇa̱spati̍ḥ |
U̱ru̱ṣyatī̱maṃha̍so̱ rakṣa̍tī ri̱ṣo̱ṃ3̱̍‘hości̍dasmā uru̱cakri̱radbhu̍taḥ ||4||
vasiṣṭhaḥ || indrābrahmaṇaspatī || nicṛtriṣṭup ||
Tamu̱ jyeṣṭha̱ṃ nama̍sā ha̱virbhi̍ḥ su̱śeva̱ṃ brahma̍ṇa̱spati̍ṃ gṛṇīṣe |
Indra̱ṃ śloko̱ mahi̱ daivya̍ḥ siṣaktu̱ yo brahma̍ṇo de̱vakṛ̍tasya̱ rājā̍ ||1||
I̱yaṃ vā̍ṃ brahmaṇaspate suvṛ̱ktirbrahmendrā̍ya va̱jriṇe̍ akāri |
A̱vi̱ṣṭaṃ dhiyo̍ jigṛ̱taṃ pura̍ndhīrjaja̱stama̱ryo va̱nuṣā̱marā̍tīḥ ||2||
śirimbiṭho bhāradvājaḥ || brahmaṇaspatiḥ || 1 nicṛdanuṣṭup 2 anuṣṭup ||
Ca̱tto i̱taśca̱ttāmuta̱ḥ sarvā̍ bhrū̱ṇānyā̱ruṣī̍ |
A̱rā̱yya̍ṃ brahmaṇaspate̱ tīkṣṇa̍śṛṅgodṛ̱ṣanni̍hi ||1||
A̱do yaddāru̱ plava̍te̱ sindho̍ḥ pā̱re a̍pūru̱ṣam |
Tadā ra̍bhasva durhaṇo̱ tena̍ gaccha parasta̱ram ||2||
pañca rudram
Section titled “pañca rudram”kaṇvo ghauraḥ || rudraḥ, 3 rudraḥ, mitrāvaruṇau ca, 7-9 somaḥ || gāyatrī, 9 anuṣṭup ||
Kadru̱drāya̱ prace̍tase mī̱ḻhuṣṭa̍māya̱ tavya̍se | Vo̱cema̱ śanta̍maṃ hṛ̱de ||1||
Yathā̍ no̱ adi̍ti̱ḥ kara̱tpaśve̱ nṛbhyo̱ yathā̱ gave̍ | Yathā̍ to̱kāya̍ ru̱driya̍m ||2||
Yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draścike̍tati | Yathā̱ viśve̍ sa̱joṣa̍saḥ ||3||
Gā̱thapa̍tiṃ me̱dhapa̍tiṃ ru̱draṃ jalā̍ṣabheṣajam | Taccha̱ṃyoḥ su̱mnamī̍mahe ||4||
Yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyamiva̱ roca̍te | Śreṣṭho̍ de̱vānā̱ṃ vasu̍ḥ ||5||
Śaṃ na̍ḥ kara̱tyarva̍te su̱gaṃ me̱ṣāya̍ me̱ṣye̍ | Nṛbhyo̱ nāri̍bhyo̱ gave̍ ||6||
A̱sme so̍ma̱ śriya̱madhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām | Mahi̱ śrava̍stuvinṛ̱mṇam ||7||
Mā na̍ḥ somapari̱bādho̱ mārā̍tayo juhuranta | Ā na̍ indo̱ vāje̍ bhaja ||8||
Yāste̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱ndhāma̍nnṛ̱tasya̍ | Mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ ||9||
kutsa āṅgirasa: || rudra: || jagatī, 10-11 triṣṭup ||
I̱mā ru̱drāya̍ ta̱vase̍ kapa̱rdine̍ kṣa̱yadvī̍rāya̱ pra bha̍rāmahe ma̱tīḥ |
Yathā̱ śamasa̍ddvi̱pade̱ catu̍ṣpade̱ viśva̍ṃ pu̱ṣṭaṃ grāme̍ a̱sminna̍nātu̱ram ||1||
Mṛ̱ḻā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te |
Yacchaṃ ca̱ yośca̱ manu̍rāye̱je pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tiṣu ||2||
A̱śyāma̍ te suma̱tiṃ de̍vaya̱jyayā̍ kṣa̱yadvī̍rasya̱ tava̍ rudra mīḍhvaḥ |
Su̱mnā̱yannidviśo̍ a̱smāka̱mā ca̱rāri̍ṣṭavīrā juhavāma te ha̱viḥ ||3||
Tve̱ṣaṃ va̱yaṃ ru̱draṃ ya̍jña̱sādha̍ṃ va̱ṅkuṃ ka̱vimava̍se̱ ni hva̍yāmahe |
Ā̱re a̱smaddaivya̱ṃ heḻo̍ asyatu suma̱timidva̱yama̱syā vṛ̍ṇīmahe ||4||
Di̱vo va̍rā̱hama̍ru̱ṣaṃ ka̍pa̱rdina̍ṃ tve̱ṣaṃ rū̱paṃ nama̍sā̱ ni hva̍yāmahe |
Haste̱ bibhra̍dbheṣa̱jā vāryā̍ṇi̱ śarma̱ varma̍ ccha̱rdira̱smabhya̍ṃ yaṃsat ||5||
I̱daṃ pi̱tre ma̱rutā̍mucyate̱ vaca̍ḥ svā̱doḥ svādī̍yo ru̱drāya̱ vardha̍nam |
Rāsvā̍ ca no amṛta marta̱bhoja̍na̱ṃ tmane̍ to̱kāya̱ tana̍yāya mṛḻa ||6||
Mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
Mā no̍ vadhīḥ pi̱tara̱ṃ mota mā̱tara̱ṃ mā na̍ḥ pri̱yāsta̱nvo̍ rudra rīriṣaḥ ||7||
Mā na̍sto̱ke tana̍ye̱ mā na̍ ā̱yau mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
Vī̱rānmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nta̱ḥ sada̱mittvā̍ havāmahe ||8||
Upa̍ te̱ stomā̍npaśu̱pā i̱vāka̍ra̱ṃ rāsvā̍ pitarmarutāṃ su̱mnama̱sme |
Bha̱drā hi te̍ suma̱tirmṛ̍ḻa̱yatta̱māthā̍ va̱yamava̱ itte̍ vṛṇīmahe ||9||
Ā̱re te̍ go̱ghnamu̱ta pū̍ruṣa̱ghnaṃ kṣaya̍dvīra su̱mnama̱sme te̍ astu |
Mṛ̱ḻā ca̍ no̱ adhi̍ ca brūhi de̱vādhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̍ḥ ||10||
Avo̍cāma̱ namo̍ asmā ava̱syava̍ḥ śṛ̱ṇotu̍ no̱ hava̍ṃ ru̱dro ma̱rutvā̍n |
Tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ||11||
gṛtsamada (āṅgirasa: śaunahotra: paścād) bhārgava: śaunaka: || rudra: || triṣṭup ||
Ā te̍ pitarmarutāṃ su̱mname̍tu̱ mā na̱ḥ sūrya̍sya sa̱ndṛśo̍ yuyothāḥ |
A̱bhi no̍ vī̱ro arva̍ti kṣameta̱ pra jā̍yemahi rudra pra̱jābhi̍ḥ ||1||
Tvāda̍ttebhī rudra̱ śanta̍mebhiḥ śa̱taṃ himā̍ aśīya bheṣa̱jebhi̍ḥ |
Vya1̱̍smaddveṣo̍ vita̱raṃ vyaṃho̱ vyamī̍vāścātayasvā̱ viṣū̍cīḥ ||2||
Śreṣṭho̍ jā̱tasya̍ rudra śri̱yāsi̍ ta̱vasta̍masta̱vasā̍ṃ vajrabāho |
Parṣi̍ ṇaḥ pā̱ramaṃha̍saḥ sva̱sti viśvā̍ a̱bhī̍tī̱ rapa̍so yuyodhi ||3||
Mā tvā̍ rudra cukrudhāmā̱ namo̍bhi̱rmā duṣṭu̍tī vṛṣabha̱ mā sahū̍tī |
Unno̍ vī̱rām̐ a̍rpaya bheṣa̱jebhi̍rbhi̱ṣakta̍maṃ tvā bhi̱ṣajā̍ṃ śṛṇomi ||4||
Havī̍mabhi̱rhava̍te̱ yo ha̱virbhi̱rava̱ stome̍bhī ru̱draṃ di̍ṣīya |
Ṛ̱dū̱dara̍ḥ su̱havo̱ mā no̍ a̱syai ba̱bhruḥ su̱śipro̍ rīradhanma̱nāyai̍ ||5||
Unmā̍ mamanda vṛṣa̱bho ma̱rutvā̱ntvakṣī̍yasā̱ vaya̍sā̱ nādha̍mānam |
Ghṛṇī̍va cchā̱yāma̍ra̱pā a̍śī̱yā vi̍vāseyaṃ ru̱drasya̍ su̱mnam ||6||
Kva1̱̍ sya te̍ rudra mṛḻa̱yāku̱rhasto̱ yo asti̍ bheṣa̱jo jalā̍ṣaḥ |
A̱pa̱bha̱rtā rapa̍so̱ daivya̍syā̱bhī nu mā̍ vṛṣabha cakṣamīthāḥ ||7||
Pra ba̱bhrave̍ vṛṣa̱bhāya̍ śvitī̱ce ma̱ho ma̱hīṃ su̍ṣṭu̱timī̍rayāmi |
Na̱ma̱syā ka̍lmalī̱kina̱ṃ namo̍bhirgṛṇī̱masi̍ tve̱ṣaṃ ru̱drasya̱ nāma̍ ||8||
Sthi̱rebhi̱raṅgai̍ḥ puru̱rūpa̍ u̱gro ba̱bhruḥ śu̱krebhi̍ḥ pipiśe̱ hira̍ṇyaiḥ |
Īśā̍nāda̱sya bhuva̍nasya̱ bhūre̱rna vā u̍ yoṣadru̱drāda̍su̱rya̍m ||9||
Arha̍nbibharṣi̱ sāya̍kāni̱ dhanvārha̍nni̱ṣkaṃ ya̍ja̱taṃ vi̱śvarū̍pam |
Arha̍nni̱daṃ da̍yase̱ viśva̱mabhva̱ṃ na vā ojī̍yo rudra̱ tvada̍sti ||10||
Stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱gaṃ na bhī̱mamu̍paha̱tnumu̱gram |
Mṛ̱ḻā ja̍ri̱tre ru̍dra̱ stavā̍no̱’nyaṃ te̍ a̱smanni va̍pantu̱ senā̍ḥ ||11||
Ku̱mā̱raści̍tpi̱tara̱ṃ vanda̍māna̱ṃ prati̍ nānāma rudropa̱yanta̍m |
Bhūre̍rdā̱tāra̱ṃ satpa̍tiṃ gṛṇīṣe stu̱tastvaṃ bhe̍ṣa̱jā rā̍sya̱sme ||12||
Yā vo̍ bheṣa̱jā ma̍ruta̱ḥ śucī̍ni̱ yā śanta̍mā vṛṣaṇo̱ yā ma̍yo̱bhu |
Yāni̱ manu̱ravṛ̍ṇītā pi̱tā na̱stā śaṃ ca̱ yośca̍ ru̱drasya̍ vaśmi ||13||
Pari̍ ṇo he̱tī ru̱drasya̍ vṛjyā̱ḥ pari̍ tve̱ṣasya̍ durma̱tirma̱hī gā̍t |
Ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḻa ||14||
E̱vā ba̍bhro vṛṣabha cekitāna̱ yathā̍ deva̱ na hṛ̍ṇī̱ṣe na haṃsi̍ |
Ha̱va̱na̱śrunno̍ rudre̱ha bo̍dhi bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̍ḥ ||15||
maitrāvaruṇirvasiṣṭha: || rudra: || jagatī, 4 triṣṭup ||
I̱mā ru̱drāya̍ sthi̱radha̍nvane̱ gira̍ḥ kṣi̱preṣa̍ve de̱vāya̍ sva̱dhāvne̍ |
Aṣā̍ḻhāya̱ saha̍mānāya ve̱dhase̍ ti̱gmāyu̍dhāya bharatā śṛ̱ṇotu̍ naḥ ||1||
Sa hi kṣaye̍ṇa̱ kṣamya̍sya̱ janma̍na̱ḥ sāmrā̍jyena di̱vyasya̱ ceta̍ti |
Ava̱nnava̍ntī̱rupa̍ no̱ dura̍ścarānamī̱vo ru̍dra̱ jāsu̍ no bhava ||2||
Yā te̍ di̱dyudava̍sṛṣṭā di̱vaspari̍ kṣma̱yā cara̍ti̱ pari̱ sā vṛ̍ṇaktu naḥ |
Sa̱hasra̍ṃ te svapivāta bheṣa̱jā mā na̍sto̱keṣu̱ tana̍yeṣu rīriṣaḥ ||3||
Mā no̍ vadhī rudra̱ mā parā̍ dā̱ mā te̍ bhūma̱ prasi̍tau hīḻi̱tasya̍ |
Ā no̍ bhaja ba̱rhiṣi̍ jīvaśa̱ṃse yū̱yaṃ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||4||
bārhaspatyo bharadvāja: || somārudrau || triṣṭup ||
Somā̍rudrā dhā̱raye̍thāmasu̱ryaṃ1̱̍ pra vā̍mi̱ṣṭayo’ra̍maśnuvantu |
Dame̍dame sa̱pta ratnā̱ dadhā̍nā̱ śaṃ no̍ bhūtaṃ dvi̱pade̱ śaṃ catu̍ṣpade ||1||
Somā̍rudrā̱ vi vṛ̍hata̱ṃ viṣū̍cī̱mamī̍vā̱ yā no̱ gaya̍māvi̱veśa̍ |
Ā̱re bā̍dhethā̱ṃ nirṛ̍tiṃ parā̱caira̱sme bha̱drā sau̍śrava̱sāni̍ santu ||2||
Somā̍rudrā yu̱vame̱tānya̱sme viśvā̍ ta̱nūṣu̍ bheṣa̱jāni̍ dhattam |
Ava̍ syataṃ mu̱ñcata̱ṃ yanno̱ asti̍ ta̱nūṣu̍ ba̱ddhaṃ kṛ̱tameno̍ a̱smat ||3||
Ti̱gmāyu̍dhau ti̱gmahe̍tī su̱śevau̱ somā̍rudrāvi̱ha su mṛ̍ḻataṃ naḥ |
Pra no̍ muñcata̱ṃ varu̍ṇasya̱ pāśā̍dgopā̱yata̍ṃ naḥ sumana̱syamā̍nā ||4||
pragātha: kāṇva: || devā: || triṣṭup ||
A̱sme ru̱drā me̱hanā̱ parva̍tāso vṛtra̱hatye̱ bhara̍hūtau sa̱joṣā̍ |
Yaḥ śaṃsa̍te stuva̱te dhāyi̍ pa̱jra indra̍jyeṣṭhā a̱smām̐ a̍vantu de̱vāḥ ||1||
gṛtsamada (āṅgirasa: śaunahotra: paścād) bhārgava: śaunaka: || agni: || jagatī ||
Tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvaṃ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe |
Tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̍ ||1||
vāmadevo gautama: || rudra: || triṣṭup ||
Ā vo̱ rājā̍namadhva̱rasya̍ ru̱draṃ hotā̍raṃ satya̱yaja̱ṃ roda̍syoḥ |
A̱gniṃ pu̱rā ta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam ||1||
ṛjiśvā bhāradvāja: || viśve devā: || triṣṭup ||
Bhuva̍nasya pi̱tara̍ṃ gī̱rbhirā̱bhī ru̱draṃ divā̍ va̱rdhayā̍ ru̱drama̱ktau |
Bṛ̱hanta̍mṛ̱ṣvama̱jara̍ṃ suṣu̱mnamṛdha̍gghuvema ka̱vine̍ṣi̱tāsa̍ḥ ||1||
bhaumo’tri: || viśve devā: || rudra: || triṣṭup ||
Tamu̍ ṣṭuhi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
Yakṣvā̍ ma̱he sau̍mana̱sāya̍ ru̱draṃ namo̍bhirde̱vamasu̍raṃ duvasya ||1||
bandhu: śrutabandhurviprabandhurgaupāyanā: || hasta: || anuṣṭup ||
A̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ |
A̱yaṃ me̍ vi̱śvabhe̍ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ ||1||
maitrāvaruṇirvasiṣṭha: || rudra: || anuṣṭup ||
Trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam |
U̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ māmṛtā̍t ||1||