ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् 1
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह 2 ॥ १॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ २॥

अ॒श्व॒पू॒र्वां 3 र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् 4
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् 5 ॥ ३॥

कां॒ सो॒स्मि॒तां हिर॑ण्यप्राकारामा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ४॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ 6 शर॑णम॒हं प्रप॑द्ये 7 ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे 8 ॥ ५॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒ 9 याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ ६॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ 10 राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं 11 द॒दातु॑ मे ॥ ७॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् 12 ॥ ८॥

गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रिय॑म् ॥ ९॥

मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥ १०॥

कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒ कर्द॑म ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११॥

आपः॑ सृ॒जन्तु॑ 13 स्नि॒ग्धा॒नि चिक्ली॑त॒ वस॑ मे गृ॒हे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ १२॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒वर्णां॑ हेम॒मालि॑नीम् 14
सू॒र्यां 15 हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ १३॥

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ पि॒ङ्गलां॑ पद्म॒मालि॑नीम् 16
च॒न्द्रां17 हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥ १४॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑प 18 गा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ 19 गावो॑ दा॒स्योऽश्वा॑न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ १५॥

यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया॑दाज्य॒ मन्व॑हम् ।
सूक्तं॑ 20 प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥ १६॥

प॒द्मा॒न॒ने 21 प॑द्मऊ॒रु प॒द्माक्षि॑ पद्म॒संभ॑वे ।
तन्मे॑ भ॒जसि॑ पद्मा॒क्षि ये॒न सौ॑ख्यं ल॒भाम्य॑हम् ॥ १७ ॥

अ॒श्व॒दायि॑ गोदा॒यी॒ ध॒नदा॑यि 22 म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां 23 दे॒वि॒ स॒र्वका॑मांश्च॒ देहि॑ मे ॥ १८ ॥

पद्मा॑न॒ने प॑द्म॒विप॑द्मप॒त्रे पद्म॑प्रिये॒ पद्म॒दला॑यता॒क्षि ।
विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सन्नि॑धत्स्व ॥१ ९ ॥

पु॒त्र॒पौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् 24
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ मे 25 ॥ २० ॥

धन॑म॒ग्निर्ध॑नं वा॒युर्धनं॒ सूर्यो॑ धनं॒ वसुः॑ ।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णो॒ धन॒मश्वि॑ना 26 ॥ २१ ॥

वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑ ॥ २२ ॥

न क्रोधो॒ न च॑ मात्स॒र्यं न॒ लोभो॑ नाशु॒भा म॑तिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्त्या श्रीसू॑क्त॒जापि॑नाम् 27 28 29॥ २३ ॥

सरसिजनिलये सरो॑जह॒स्ते धवलतरांशुकगं॒धमा॑ल्यशो॒भे ।
भगवति हरिवल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरिप्रसी॑द म॒ह्यम् ॥ २४ ॥

विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं मा॒धवीं॑ माध॒वप्रि॑याम् ।
लक्ष्मीं॑ प्रि॒यस॑खीं दे॒वीं न॒माम्य॑च्युत॒वल्ल॑भाम् ॥ २५ ॥

म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमही ।
तन्नो॑ लक्ष्मीः प्रचो॒दया॑त् ॥ २६ ॥

आनं॑द॒: कर्द॑मः श्री॒दश्चि॒क्लीत॑ इति॒ विश्रु॑ताः ।
ऋष॑यः॒ श्रियः॑ पुत्रा॒श्च श्री॒र्देवी॑र्देव॒ता म॑ताः २७ ॥

ऋण॑रो॒गादि॑दारि॒द्र्यपा॒पक्षु॑दप॒मृत्य॑वः ।
भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा ॥ २८ ॥

श्रीवर्च॑स्व॒मायु॑ष्य॒मारो॑ग्य॒मावि॑धा॒च्छोभ॑मानं मही॒यते॑ ।
ध॒नं धा॒न्यं 30 प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायुः॑ ॥ २९ ॥

पाठभेदा:

  1. स्रजम् ↩︎
  2. ममा वह​ ↩︎
  3. अश्वपूर्णां ↩︎
  4. प्रमोदिनीम् ↩︎
  5. देवी जुषताम् ↩︎
  6. पद्मनेमिं, पद्मनेमीं ↩︎
  7. शरणं प्रपद्ये ↩︎
  8. वृणोमि ↩︎
  9. या अन्तरा, ममान्तरा ↩︎
  10. भूत​:सु, भूतोस्तु, भूतोसि ↩︎
  11. ऋद्धिं, वृद्धिं ↩︎
  12. मे गृहे ↩︎
  13. स्रजन्तु, स्रजन्ति ↩︎
  14. पिङ्गलां पद्ममालिनीं ↩︎
  15. चन्द्रां ↩︎
  16. सुवर्णां हेममालिनीं ↩︎
  17. सूर्यां ↩︎
  18. मलप ↩︎
  19. प्रभूतिं ↩︎
  20. श्रिय​: ↩︎
  21. पद्मासने ↩︎
  22. अश्वदायै च गोदायै धनदायै ↩︎
  23. लभतां ↩︎
  24. हस्त्यश्वाश्वतरी रथम् ↩︎
  25. करोतु मां ↩︎
  26. वरुणं धनमस्तु मे , ते , धनमश्नुते ↩︎
  27. भक्तानां श्री सूक्तं जपेत् ↩︎
  28. श्री सूक्त जपकारिणाम्  ↩︎
  29. जपेत्सदा ↩︎
  30. धान्यं धनं ↩︎

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *