Yajusha mantra ratnakaram
gaṇeśa prārthanā
Section titled “gaṇeśa prārthanā”Ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tigͫ havāmahe ka̱vaṃ ka̍vī̱nāmu̍pa̱maśra̍vastamam |
Jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam||
sarasvatī prārthanā
Section titled “sarasvatī prārthanā”Pra ṇo̍ de̱vī sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī | dhī̱nāma̍vi̱trya̍vatu ||
Ā no̍ di̱vo bṛ̍ha̱taḥ parva̍tā̱dā sara̍svatī yaja̱tā ga̍ntu ya̱jñam | hava̍ṃ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̍ śa̱gmāṃ no̱ vāca̍muśa̱tī śṛ̍ṇotu ||
Juṣṭŏ̍ vā̱co bhū̍yāsa̱ṃ juṣṭŏ̍ vā̱caspata̍ye̱ devi̍ vāk | yadvā̱co madhu̍ma̱t tasmi̍n mā dhā̱ḥ svāhā̱ sara̍svatyai ||
gaṇapati atharvaśīrṣaṃ
Section titled “gaṇapati atharvaśīrṣaṃ”Oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
Sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: ||
Sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
Sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
Oṃ śānti̱: śānti̱: śānti̍ḥ ||
|| atha gaṇapatyatharvaśīrṣam vyā̎khyāsyā̱ma: ||
Oṃ nama̍ste ga̱ṇapa̍taye | tvame̱va pra̱tyakṣa̱ṃ tattva̍masi |
Tvame̱va ke̱vala̱ṃ kartā̍‘si | tvame̱va ke̱vala̱ṃ dhartā̍‘si |
Tvame̱va ke̱vala̱ṃ hartā̍‘si | tvameva sarvaṃ khalvida̍ṃ brahmā̱si |
Tvaṃ sākṣādātmā̍‘si ni̱tyam || 1||
Ṛ̍taṃ va̱cmi | sa̍tyaṃ va̱cmi || 2||
Ava̍ tva̱ṃ mām | ava̍ va̱ktāram̎ | ava̍ śro̱tāram̎ |
Ava̍ dā̱tāram̎ | ava̍ dhā̱tāram̎ | avānūcānama̍va śi̱ṣyam |
Ava̍ pa̱ścāttā̎t | ava̍ pu̱rastā̎t |
Avotta̱rāttā̎t |ava̍ dakṣi̱ṇāttā̎t |
Ava̍ co̱rdhvāttā̎t | avādha̱rāttā̎t |
Sarvato māṃ pāhi pāhi̍ sama̱ntāt || 3||
Tvaṃ vāṅmaya̍stvaṃ cinma̱yaḥ | tvamānandamaya̍stvaṃ brahma̱mayaḥ |
Tvaṃ saccidānandā’dvi̍tīyo̱’si |tvaṃ pra̱tyakṣa̱ṃ brahmā̍si |
Tvaṃ jñānamayo vijñāna̍mayo̱’si || 4||
Sarvaṃ jagadidaṃ tva̍tto jā̱yate | sarvaṃ jagadidaṃ tva̍ttasti̱ṣṭhati |
Sarvaṃ jagadidaṃ tvayi la̍yame̱ṣyati | sarvaṃ jagadidaṃ tvayi̍ pratye̱ti |
Tvaṃ bhūmirāpo’nalo’ni̍lo na̱bhaḥ | tvaṃ catvāri vā̎kpadā̱ni || 5 ||
Tvaṃ gu̱ṇatra̍yātī̱taḥ | tvaṃ avasthātra̍yātī̱taḥ | tvaṃ de̱hatra̍yātī̱taḥ |
Tvaṃ kā̱latra̍yātī̱taḥ | tvaṃ mūlādhārasthito̍‘si ni̱tyam |
Tvaṃ śaktitra̍yātma̱kaḥ |tvāṃ yogino dhyāya̍nti ni̱tyam |
Tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ
Vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma̱ bhūrbhuva̱: suva̱rom || 6||
Ga̱ṇādī̎ṃ pūrva̍muccā̱rya̱ va̱rṇādī̎ṃ stada̱nanta̍ram | anusvāraḥ pa̍rata̱raḥ |
Ardhe̎ndula̱sitam | tāre̍ṇa ṛ̱ddham | etattava manu̍svarū̱pam |
Gakāraḥ pū̎rvarū̱pam | akāro madhya̍marū̱pam |
Anusvāraścā̎ntyarū̱pam | bindurutta̍rarū̱pam | nāda̍: sandhā̱nam |
Sagͫhi̍tā sa̱ndhiḥ | saiṣā gaṇe̍śavi̱dyā |
Gaṇa̍ka ṛ̱ṣiḥ | nicṛdgāya̍trīccha̱ndaḥ |
Śrī mahā gaṇapati̍rdeva̱tā |
oṃ gaṃ gaṇapataye̱ nama̍: || 7 ||
E̱ka̱da̱ntāya̍ vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi | Tanno̍ dantī praco̱dayā̎t || 8||
E̱ka̱da̱ntaṃ ca̍turha̱sta̱ṃ pā̱śama̍ṅkuśa̱dhāri̍ṇam |
Rada̍ṃ ca̱ vara̍daṃ ha̱stai̱rbi̱bhrāṇa̍ṃ mūṣa̱kadhva̍jam |
Rakta̍ṃ la̱mboda̍raṃ śū̱rpa̱ka̱rṇaka̍ṃ rakta̱vāsa̍sam |
Rakta̍ga̱ndhānu̍liptā̱ṅga̱ṃ ra̱ktapu̍ṣpaiḥ su̱pūji̍tam |
Bhaktā̍nu̱kampi̍naṃ de̱va̱ṃ ja̱gatkā̍raṇa̱macyu̍tam |
Āvi̍rbhū̱taṃ ca̍ sṛṣṭyā̱dau̱ pra̱kṛte̎: puru̱ṣātpa̍ram |
Eva̍ṃ dhyā̱yati̍ yo ni̱tya̱ṃ sa yogī̍ yogi̱nāṃ va̍raḥ || 9||
Namo vrātapataye namo gaṇapataye namaḥ pramathapataye Namaste astu lambodarāyaikadantāya vighnavināśine Śivasutāya śrīvaradamūrtaye̍ namo̱ nama̍: || 10||
Etadatharvaśīrṣa̍ṃ yo’dhī̱te | sa brahmabhūyā̍ya ka̱lpate |
Sa sarvavighnai̎rna bā̱dhyate |sa sarvatra sukha̍medha̱te |
Sa pañcamahāpāpā̎t pramu̱cyate |
Sā̱yama̍dhīyā̱no̱ di̱vasakṛtaṃ pāpa̍ṃ nāśa̱yati |
Prā̱tara̍dhīyā̱no̱ rātrikṛtaṃ pāpa̍ṃ nāśa̱yati |
Sā̱yaṃ prā̱taḥ pra̍yuñjā̱no̱ pā̱po’pā̍po bha̱vati |
Sarvatrādhīyāno’pavi̍ghno bha̱vati |
Dharmārthakāmamokṣa̍ṃ ca vi̱ndati | idamatharvaśīrṣamaśiṣyāya̍ na de̱yam |
Yo yadi mohā̎ddā̱syati | sa pāpī̍yān bha̱vati |
Sahasrāvartanādyaṃ yaṃ kāma̍madhī̱te | taṃ tamane̍na sā̱dhayet || 11||
Anena gaṇapatima̍bhiṣi̱ñcati | sa vā̎gmī bha̱vati |
Caturthyāmana̍śnan ja̱pati | sa vidyā̍vān bha̱vati |
Ityatharva̍ṇavā̱kyam | bra̱hmādyā̱vara̍ṇaṃ vi̱dyāt |
Na bibheti kadā̍cane̱ti || 12||
Yo dūrvāṅku̍rairya̱jati | sa vaiśravaṇopa̍mo bha̱vati |
Yo lā̍jairya̱jati | sa yaśo̍vān bha̱vati | sa medhā̍vān bha̱vati |
Yo modakasahasre̍ṇa ya̱jati | sa vāñchitaphalama̍vāpno̱ti |
Yaḥ sājya sami̍dbhirya̱jati | sa sarvaṃ labhate sa sa̍rvaṃ la̱bhate || 13||
Aṣṭau brāhmaṇān samyag grā̍hayi̱tvā | sūryavarca̍svī bha̱vati |
Sūryagrahe ma̍hāna̱dyā̱ṃ pra̱timāsannidhau̍ vā ja̱ptvā | si̱ddhama̍ntro bha̱vati |
Mahāvighnā̎t pramu̱cyate | mahādoṣā̎t pramu̱cyate |
Mahāpāpā̎t pramu̱cyate | mahāpratyavāyā̎t pramu̱cyate |
Sa sarvavidbhavati sa sarva̍vidbha̱vati |
Ya e̱vaṃ veda̍ | ityu̍pa̱niṣa̍t || 14||
Oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
Sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: ||
Sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ |
Sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍ḥ
śrī rudra laghunyāsaḥ
Section titled “śrī rudra laghunyāsaḥ”Athā”tmānaṃ śivātmānaṃ śrī rudra rūpaṃ dhyāyet||
Śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam| Gaṅgādharaṃ daśabhujaṃ sarvābharaṇabhūṣitam||
Nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam| Vyāghracarmottarīyaṃ ca vareṇyamabhayapradam||
Kamaṇḍalvakṣasūtrāṇāṃ dhāriṇaṃ śūlapāṇinam| Jvalantaṃ piṅgalajaṭāśikhāmudyotadhāriṇam||
Vṛṣaskandhasamārūḍham umādehārdhadhāriṇam| Amṛte nāplutaṃ śāntaṃ divyabhogasamanvitam||
Digdevatā samāyuktaṃ surāsuranamaskṛtam| Nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam||
Sarvavyāpinamīśānaṃ rudraṃ vai viśvarūpiṇam| Evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet||
Athāto rudra snānārcanābhiṣekavidhiṃ vyā̎khyāsyā̱maḥ |
Pra̱jana̍ne bra̱hmā ti̍ṣṭhatu | pāda̍yorvi̱ṣṇusti̍ṣṭhatu | Hasta̍yorha̱rasti̍ṣṭhatu | bā̍hvori̱ndrasti̍ṣṭhatu | Jaṭha̱re a̱gnisti̍ṣṭhatu | hṛda̍ye śi̱vasti̍ṣṭhatu | Kaṇṭhe vasava̍stiṣṭha̱ntu | va̱ktre sa̱rasvatī̍ tiṣṭhatu | Nāsi̍kayorvā̱yusti̍ṣṭhatu | naya̍nayośca̱ndrādityau̍ tiṣṭhe̱tām | Karṇa̍yora̱śvinau̍ tiṣṭhe̱tām | lalā̍ṭe ru̱drāsti̍ṣṭhantu | Mū̍rdhnyādi̱tyāsti̍ṣṭhantu | śi̍rasi ma̱hāde̍vastiṣṭhatu | Śikhā̍yāṃ vā̱madeva̍stiṣṭhatu | pṛ̱ṣṭhe pi̱nākī̍ tiṣṭhatu | Pura̍taḥ śū̱lī ti̍ṣṭhatu | pārśva̍yoḥ śi̱vāśaṅkarau̍ tiṣṭhe̱tām | Sarva̍to vā̱yusti̍ṣṭhatu | tato bahiḥ sarvato’gnirjvālāmālāparivṛta̍stiṣṭha̱tu | Sarveṣvaṅgeṣu sarvā devatā yathāsthāna̍ṃ tiṣṭha̱ntu | māṃ rakṣantu | Sarvān mahājanān sakuṭumbaṃ rakṣantu ||
A̱gnirme̍ vā̱ci śri̱taḥ| vāgghṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (jihvā)
Vā̱yurme̎ prā̱ṇe śri̱taḥ| prā̱ṇo hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (nāsikā)
Sūryo̍ me̱ cakṣu̍ṣi śri̱taḥ| cakṣu̱ṟhṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (netre)
Ca̱ndramā̍ me̱ mana̍si śri̱taḥ| mano̱ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (vakṣaḥ)
Diśo̍ me̱ śrotre̎ śri̱tāḥ| śrotra̱g̱ͫ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (śrotre)
Āpo̍ me̱ reta̍si śri̱tāḥ| reto̱ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (guhyam)
Pṛ̱thi̱vī me̱ śarī̍re śri̱tā| śarī̍ra̱g̱ͫ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (śarīram)
O̱ṣa̱dhi̱va̱na̱spa̱tayo̍ me̱ loma̍su śri̱tāḥ| lomā̍ni̱ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (lomāni)
Indro̍ me̱ bale̎ śri̱taḥ| bala̱g̱ͫ hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (bāhū)
Pa̱rjanyo̍ me mū̱rdhni śri̱taḥ| mū̱rdhā hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (śiraḥ)
Īśā̍no me ma̱nyau śri̱taḥ| ma̱nyurhṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (hṛdayam)
Ā̱tmā ma̍ ā̱tmani̍ śri̱taḥ| ā̱tmā hṛda̍ye| hṛda̍ya̱ṃ mayi̍| a̱hama̱mṛte̎| a̱mṛta̱ṃ brahma̍ṇi| (hṛdayam)
Puna̍rma ā̱tmā puna̱rāyu̱rāgā̎t| puna̍ḥ prā̱ṇaḥ puna̱rākū̍ta̱māgā̎t| vai̱śvā̱na̱ro ra̱śmibhi̍rvāvṛdhā̱naḥ| a̱ntasti̍ṣṭhatva̱mṛta̍sya go̱pāḥ||
Asya śrī rudrādhyāya praśna mahāmantrasya| aghora ṛṣiḥ| Anuṣṭup chandaḥ| saṅkarṣaṇamūrtisvarūpo yo’sāvādityaḥ paramapuruṣaḥ sa eṣa rudro devatā||
Namaḥ śivāyeti bījam| śivatarāyeti śaktiḥ| Mahādevāyeti kīlakam| Śrī sāmbasadāśivaprasādasiddhyarthe jape viniyogaḥ||
||karanyāsaḥ||
Oṃ agnihotrātmane aṅguṣṭhābhyāṃ namaḥ|
Darśapūrṇamāsātmane tarjanībhyāṃ namaḥ|
Cāturmāsyātmane madhyamābhyāṃ namaḥ|
Nirūḍhapaśubandhātmane anāmikābhyāṃ namaḥ|
Jyotiṣṭomātmane kaniṣṭhikābhyāṃ namaḥ|
Sarvakratvātmane karatalakarapṛṣṭhābhyāṃ namaḥ|
||aṅganyāsaḥ||
Agnihotrātmane hṝdayāya namaḥ|
Darśapūrṇamāsātmane śirase svāhā|
Cāturmāsyātmane śikhāyai vaṣaṭ|
Nirūḍhapaśubandhātmane kavacāya huṃ|
Jyotiṣṭomātmane netratrayāya vauṣaṭ|
Sarvakratvātmane astrāya phaṭ|
Bhūrbhuvassuvaromiti digbandhaḥ|
Dhyānam Āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphurat Jyotiḥ sphāṭika liṅga mauli vilasatpūrṇendu vāntāmṛtaiḥ Astokāplutamekamīśamaniśaṃ rudrānuvākān japan Dhyāyedīpsitasiddhaye dhruvapadaṃ vipro’bhiṣiñcecchivam Brahmāṇḍa vyāpta dehā bhasita himarucā bhāsamānā bhujaṅgaiḥ Kaṇṭhe kālāḥ kapardā kalita śaśikalāścaṇḍa kodaṇḍa hastāḥ Tryakṣā rudrākṣamālāḥ prakaṭita vibhavāḥ śāmbhavā mūrtibhedāḥ Rudrāḥ śrīrudrasūkta prakaṭita vibhavā naḥ prayacchantu saukhyam
Oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tigͫ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱-maśra̍vastamam |
Jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam ||
Oṃ śrī mahāgaṇapataye̱ namaḥ||
Śaṃ ca̍ me̱ maya̍śca me pri̱yaṃ ca̍ me’nukā̱maśca̍ me̱ kāma̍śca me saumana̱saśca̍ me bha̱draṃ ca̍ me̱ śreya̍śca me̱ vasya̍śca me̱ yaśa̍śca me̱ bhaga̍śca me̱ dravi̍ṇaṃ ca me ya̱ntā ca̍ me dha̱rtā ca̍ me̱ kṣema̍śca me̱ dhṛti̍śca me̱ viśva̍ṃ ca me̱ maha̍śca me sa̱ṃvicca̍ me̱ jñātra̍ṃ ca me̱ sūśca̍ me pra̱sūśca̍ me̱ sīra̍ṃ ca me la̱yaśca̍ ma ṛ̱taṃ ca̍ me̱’mṛta̍ṃ ca me’ya̱kṣmaṃ ca̱ me’nā̍mayacca me jī̱vātu̍śca me dīrghāyu̱tvaṃ ca̍ me’nami̱traṃ ca̱ me’bha̍yaṃ ca me su̱gaṃ ca̍ me̱ śaya̍naṃ ca me sū̱ṣā ca̍ me su̱dina̍ṃ ca me||3||
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ
śrī rudra praśnaḥ
Section titled “śrī rudra praśnaḥ”Oṃ namo bhagavate̍ rudrā̱ya || Nama̍ste rudra ma̱nyava̍ u̱to ta̱ iṣa̍ve̱ nama̍ḥ | nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍ḥ || yā ta̱ iṣu̍ḥ śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍ḥ | śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya || yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī| tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱-bhicā̍kaśīhi || yāmiṣu̍ṃ giriśanta̱ haste̱ bibha̱rṣyasta̍ve | śi̱vāṃ gi̍ritra̱ tāṃ ku̍ru̱ mā higͫ̍sī̱ḥ puru̍ṣa̱ṃ jaga̍t || śi̱vena̱ vaca̍sā tvā̱ giri̱śācchā̍vadāmasi | yathā̍ na̱ḥ sarva̱mijjaga̍daya̱kṣmagͫ su̱manā̱ asa̍t || adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak | ahīgͫ̄̍śca̱ sarvā̎ñja̱mbhaya̱nthsarvā̎śca yātudhā̱nya̍ḥ || a̱sau yastā̱mro a̍ru̱ṇa u̱ta ba̱bhruḥ su̍ma̱ṅgala̍ḥ| ye ce̱māgͫ ru̱drā a̱bhito̍ di̱kṣu śri̱tāḥ sa̍hasra̱śo’vai̍ṣā̱g̱ͫ heḍa̍ īmahe|| a̱sau yo̍‘va̱sarpa̍ti̱ nīla̍grīvo̱ vilo̍hitaḥ | u̱taina̍ṃ go̱pā a̍dṛśa̱nna̱dṛ̍śannudahā̱rya̍ḥ || u̱taina̱ṃ viśvā̍ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ̍ḍayāti naḥ| namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ || atho̱ ye a̍sya̱ satvā̍no̱’haṃ tebhyo̍‘kara̱ṃ nama̍ḥ | pra mu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām || yāśca̍ te̱ hasta̱ iṣa̍va̱ḥ parā̱ tā bha̍gavo vapa | a̱va̱tatya̱ dhanu̱stvagͫ saha̍srākṣa̱ śate̍ṣudhe || ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍ḥ su̱manā̍ bhava | vijya̱ṃ dhanu̍ḥ kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgͫ u̱ta || Ane̍śanna̱-syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍ḥ | yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍ḥ || tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja | nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ || u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne | pari̍ te̱ dhanva̍no he̱tira̱smānvṛ̍ṇaktu vi̱śvata̍ḥ || atho̱ ya i̍ṣu̱dhistavā̱’̱’̱re a̱smanni dhe̍hi̱ tam ||1||
Nama̍ste astu bhagavan viśveśva̱rāya̍ mahāde̱vāya̍ tryamba̱kāya̍ tripurānta̱kāya̍ trikālāgnikā̱lāya̍ kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍ sarveśva̱rāya̍ sadāśi̱vāya̍ śrīmanmahāde̱vāya̱ nama̍ḥ ||
Namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namo̱ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ namo̱ nama̍ḥ sa̱spiñja̍rāya̱ tviṣī̍mate pathī̱nāṃ pata̍ye̱ namo̱ namo̍ babhlu̱śāya̍ vivyā̱dhine-‘nnā̍nā̱ṃ pata̍ye̱ namo̱ namo̱ hari̍keśāyopavī̱tine̍ pu̱ṣṭānā̱ṃ pata̍ye̱ namo̱ namo̍ bha̱vasya̍ he̱tyai jaga̍tā̱ṃ pata̍ye̱ namo̱ namo̍ ru̱drāyā̍tatā̱vine̱ kṣetrā̍ṇā̱ṃ pata̍ye̱ namo̱ nama̍ḥ sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṃ pata̍ye̱ namo̱ namo̱ rohi̍tāya stha̱pata̍ye vṛ̱kṣāṇā̱ṃ pata̍ye̱ namo̱ namo̍ ma̱ntriṇe̍ vāṇi̱jāya̱ kakṣā̍ṇā̱ṃ pata̍ye̱ namo̱ namo̍ bhuva̱ntaye̍ vārivaskṛ̱tāyauṣa̍dhīnā̱ṃ pata̍ye̱ namo̱ nama̍ u̱ccairgho̍ṣā-yā-”-kra̱ndaya̍te pattī̱nāṃ pata̍ye̱ namo̱ nama̍ḥ kṛthsnavī̱tāya̱ dhāva̍te̱ satva̍nā̱ṃ pata̍ye̱ nama̍ḥ ||2||
Nama̱ḥ saha̍mānāya nivyā̱dhina̍ āvyā̱dhinī̍nā̱ṃ pata̍ye̱ namo̱ nama̍ḥ kaku̱bhāya̍ niṣa̱ṅgiṇe̎ ste̱nānā̱ṃ pata̍ye̱ namo̱ namo̍ niṣa̱ṅgiṇa̍ iṣudhi̱mate̱ taska̍rāṇā̱ṃ pata̍ye̱ namo̱ namo̱ vañca̍te pari̱vañca̍te stāyū̱nāṃ pata̍ye̱ namo̱ namo̍ nice̱rave̍ parica̱rāyāra̍ṇyānā̱ṃ pata̍ye̱ namo̱ nama̍ḥ sṛkā̱vibhyo̱ jighāgͫ̍sadbhyo muṣṇa̱tāṃ pata̍ye̱ namo̱ namo̍‘si̱madbhyo̱ nakta̱ṃ cara̍dbhyaḥ prakṛ̱ntānā̱ṃ pata̍ye̱ namo̱ nama̍ uṣṇī̱ṣiṇe̍ girica̱rāya̍ kulu̱ñcānā̱ṃ pata̍ye̱ namo̱ nama̱ iṣu̍madbhyo dhanvā̱vibhya̍śca vo̱ namo̱ nama̍ ātanvā̱nebhya̍ḥ prati̱dadhā̍nebhyaśca vo̱ namo̱ nama̍ ā̱yaccha̍dbhyo visṛ̱jadbhya̍śca vo̱ namo̱ namo’sya̍dbhyo̱ vidhya̍dbhyaśca vo̱ namo̱ nama̱ āsī̍nebhya̱ḥ śayā̍nebhyaśca vo̱ namo̱ nama̍ḥ sva̱padbhyo̱ jāgra̍dbhyaśca vo̱ namo̱ nama̱stiṣṭha̍dbhyo̱ dhāva̍dbhyaśca vo̱ namo̱ nama̍ḥ sa̱bhābhya̍ḥ sa̱bhāpa̍tibhyaśca vo̱ namo̱ namo̱ aśve̱bhyo’śva̍patibhyaśca vo̱ nama̍ḥ ||3||
Nama̍ āvyā̱dhinī̎bhyo vi̱vidhya̍ntībhyaśca vo̱ namo̱ nama̱ uga̍ṇābhyastṛgͫ-ha̱tībhya̍śca vo̱ namo̱ namo̍ gṛ̱thsebhyo̍ gṛ̱thsapa̍tibhyaśca vo̱ namo̱ namo̱ vrāte̎bhyo̱ vrāta̍patibhyaśca vo̱ namo̱ namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namo̱ namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ namo̱ namo̍ ma̱hadbhya̍ḥ, kṣulla̱kebhya̍śca vo̱ namo̱ namo̍ ra̱thibhyo̍‘ra̱thebhya̍śca vo̱ namo̱ namo̱ rathe̎bhyo̱ ratha̍patibhyaśca vo̱ namo̱ nama̱ḥ senā̎bhyaḥ senā̱nibhya̍śca vo̱ namo̱ nama̍ḥ, kṣa̱ttṛbhya̍ḥ saṅgrahī̱tṛbhya̍śca vo̱ namo̱ nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namo̱ nama̱ḥ kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ namo̱ nama̍ḥ pu̱ñjiṣṭe̎bhyo niṣā̱debhya̍śca vo̱ namo̱ nama̍ iṣu̱kṛdbhyo̍ dhanva̱kṛdbhya̍śca vo̱ namo̱ namo̍ mṛga̱yubhya̍ḥ śva̱nibhya̍śca vo̱ namo̱ nama̱ḥ śvabhya̱ḥ śvapa̍tibhyaśca vo̱ nama̍ḥ ||4||
Namo̍ bha̱vāya̍ ca ru̱drāya̍ ca̱ nama̍ḥ śa̱rvāya̍ ca paśu̱pata̍ye ca̱ namo̱ nīla̍grīvāya ca śiti̱kaṇṭhā̍ya ca̱ nama̍ḥ kapa̱rdine̍ ca̱ vyu̍ptakeśāya ca̱ nama̍ḥ sahasrā̱kṣāya̍ ca śa̱tadha̍nvane ca̱ namo̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍ ca̱ namo̍ mī̱ḍhuṣṭa̍māya̱ ceṣu̍mate ca̱ namo̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱ namo̍ bṛha̱te ca̱ varṣī̍yase ca̱ namo̍ vṛ̱ddhāya̍ ca sa̱ṃvṛdhva̍ne ca̱ namo̱ agri̍yāya ca pratha̱māya̍ ca̱ nama̍ ā̱śave̍ cāji̱rāya̍ ca̱ nama̱ḥ śīghri̍yāya ca̱ śībhyā̍ya ca̱ nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱ nama̍ḥ srota̱syā̍ya ca̱ dvīpyā̍ya ca ||5||
Namo̎ jye̱ṣṭhāya̍ ca kani̱ṣṭhāya̍ ca̱ nama̍ḥ pūrva̱jāya̍ cāpara̱jāya̍ ca̱ namo̍ madhya̱māya̍ cāpaga̱lbhāya̍ ca̱ namo̍ jagha̱nyā̍ya ca̱ budhni̍yāya ca̱ nama̍ḥ so̱bhyā̍ya ca pratisa̱ryā̍ya ca̱ namo̱ yāmyā̍ya ca̱ kṣemyā̍ya ca̱ nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱ nama̱ḥ ślokyā̍ya cāvasā̱nyā̍ya ca̱ namo̱ vanyā̍ya ca̱ kakṣyā̍ya ca̱ nama̍ḥ śra̱vāya̍ ca pratiśra̱vāya̍ ca̱ nama̍ ā̱śuṣe̍ṇāya cā̱śura̍thāya ca̱ nama̱ḥ śūrā̍ya cāvabhinda̱te ca̱ namo̍ va̱rmiṇe̍ ca varū̱thine̍ ca̱ namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱ nama̍ḥ śru̱tāya̍ ca śrutase̱nāya̍ ca ||6||
Namo̍ dundu̱bhyā̍ya cā”hana̱nyā̍ya ca̱ namo̍ dhṛ̱ṣṇave̍ ca pramṛ̱śāya̍ ca̱ namo̍ dū̱tāya̍ ca̱ prahi̍tāya ca̱ namo̍ niṣa̱ṅgiṇe̍ ceṣudhi̱mate̍ ca̱ nama̍stī̱kṣṇeṣa̍ve cā”yu̱dhine̍ ca̱ nama̍ḥ svāyu̱dhāya̍ ca su̱dhanva̍ne ca̱ nama̱ḥ srutyā̍ya ca̱ pathyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱ nama̱ḥ sūdyā̍ya ca sara̱syā̍ya ca̱ namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱ nama̱ḥ kūpyā̍ya cāva̱ṭyā̍ya ca̱ namo̱ varṣyā̍ya cāva̱rṣyāya̍ ca̱ namo̍ me̱ghyā̍ya ca vidyu̱tyā̍ya ca̱ nama̍ ī̱dhriyā̍ya cā”ta̱pyā̍ya ca̱ namo̱ vātyā̍ya ca̱ reṣmi̍yāya ca̱ namo̍ vāsta̱vyā̍ya ca vāstu̱pāya̍ ca ||7||
Nama̱ḥ somā̍ya ca ru̱drāya̍ ca̱ nama̍stā̱mrāya̍ cāru̱ṇāya̍ ca̱ nama̍ḥ śa̱ṅgāya̍ ca paśu̱pata̍ye ca̱ nama̍ u̱grāya̍ ca bhī̱māya̍ ca̱ namo̍ agreva̱dhāya̍ ca dūreva̱dhāya̍ ca̱ namo̍ ha̱ntre ca̱ hanī̍yase ca̱ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyo̱ nama̍stā̱rāya̱ nama̍ḥ śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍ḥ śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱ nama̍ḥ śi̱vāya̍ ca śi̱vata̍rāya ca̱ nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱ nama̍ḥ pā̱ryā̍ya cāvā̱ryā̍ya ca̱ nama̍ḥ pra̱tara̍ṇāya co̱ttara̍ṇāya ca̱ nama̍ ātā̱ryā̍ya cā”lā̱dyā̍ya ca̱ nama̱ḥ śaṣpyā̍ya ca̱ phenyā̍ya ca̱ nama̍ḥ sika̱tyā̍ya ca pravā̱hyā̍ya ca ||8||
Nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱ nama̍ḥ kigͫśi̱lāya̍ ca̱ kṣaya̍ṇāya ca̱ nama̍ḥ kapa̱rdine̍ ca pula̱staye̍ ca̱ namo̱ goṣṭhyā̍ya ca̱ gṛhyā̍ya ca̱ nama̱stalpyā̍ya ca̱ gehyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca gahvare̱ṣṭhāya̍ ca̱ namo̎ hrada̱yyā̍ya ca nive̱ṣpyā̍ya ca̱ nama̍ḥ pāgͫsa̱vyā̍ya ca raja̱syā̍ya ca̱ nama̱ḥ śuṣkyā̍ya ca hari̱tyā̍ya ca̱ namo̱ lopyā̍ya cola̱pyā̍ya ca̱ nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱ nama̍ḥ pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱ namo̍‘pagu̱ramā̍ṇāya cābhighna̱te ca̱ nama̍ ākhkhida̱te ca̍ prakhkhida̱te ca̱ namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ͫ hṛda̍yebhyo̱ namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱ nama̍ ānirha̱tebhyo̱ nama̍ āmīva̱tkebhya̍ḥ ||9||
Drāpe̱ andha̍saspate̱ dari̍dra̱nnīla̍lohita | e̱ṣāṃ puru̍ṣāṇāme̱ṣāṃ pa̍śū̱nāṃ mā bhermā’ro̱ mo e̍ṣā̱ṃ kiṃ ca̱nā”ma̍mat || yā te̍ rudra śi̱vā ta̱nūḥ śi̱vā vi̱śvāha̍bheṣajī | śi̱vā ru̱drasya̍ bheṣa̱jī tayā̍ no mṛḍa jī̱vase̎ || i̱māgͫ ru̱drāya̍ ta̱vase̍ kapa̱rdine̎ kṣa̱yadvī̍rāya̱ prabha̍rāmahe ma̱tim || yathā̍ na̱ḥ śamasa̍ddvi̱pade̱ catu̍ṣpade̱ viśva̍ṃ pu̱ṣṭaṃ grāme̍ a̱sminnanā̍turam || mṛ̱ḍā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te | yacchaṃ ca̱ yośca̱ manu̍rāya̱je pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tau || mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam | mā no̍ vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ || mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ| vī̱rānmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhema te || ā̱rātte̍ go̱ghna u̱ta pū̍ruṣa̱ghne kṣa̱yadvī̍rāya su̱mnama̱sme te̍ astu | rakṣā̍ ca no̱ adhi̍ ca deva brū̱hyadhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̎ḥ || stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱gaṃ na bhī̱mamu̍paha̱tnumu̱gram| mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyaṃ te̍ a̱smanni va̍pantu̱ senā̎ḥ || pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ | ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya || mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍ḥ su̱manā̍ bhava | pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ ā ca̍ra̱ pinā̍ka̱ṃ bibhra̱dā ga̍hi || viki̍rida̱ vilo̍hita̱ nama̍ste astu bhagavaḥ | yāste̍ sa̱hasragͫ̍ he̱tayo̱’nyama̱smanni va̍pantu̱ tāḥ || sa̱hasrā̍ṇi sahasra̱dhā bā̍hu̱vostava̍ he̱taya̍ḥ | tāsā̱mīśā̍no bhagavaḥ parā̱cīnā̱ mukhā̍ kṛdhi ||10||
Sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m | teṣāgͫ̍ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi || a̱smin ma̍ha̱tya̍rṇa̱ve̎-‘ntari̍kṣe bha̱vā adhi̍ || nīla̍grīvāḥ śiti̱kaṇṭhā̎ḥ śa̱rvā a̱dhaḥ, kṣa̍māca̱rāḥ || nīla̍grīvāḥ śiti̱kaṇṭhā̱ divagͫ̍ ru̱drā upa̍śritāḥ || ye vṛ̱kṣeṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilo̍hitāḥ || ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍ḥ kapa̱rdina̍ḥ || ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ || ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍ḥ || ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍ḥ || ya e̱tāva̍ntaśca̱ bhūyāgͫ̍saśca̱ diśo̍ ru̱drā vi̍tasthi̱re || teṣāgͫ̍ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi || namo̍ ru̱drebhyo̱ ye pṛ̍thi̱vyāṃ ye̎’ntari̍kṣe̱ ye di̱vi yeṣā̱manna̱ṃ vāto̍ va̱ṟṣamiṣa̍va̱stebhyo̱ daśa̱ prācī̱rdaśa̍ dakṣi̱ṇā daśa̍ pra̱tīcī̱rdaśo-dī̍cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste no̍ mṛḍayantu̱ te yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭi̱ taṃ vo̱ jambhe̍ dadhāmi ||11||
Trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam| u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t || yo ru̱dro a̱gnau yo a̱phsu ya oṣa̍dhīṣu̱ yo ru̱dro viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu || tamu̍ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ |
(ṛk) yakṣvā̎ma̱he sau̎mana̱sāya̍ ru̱draṃ namo̎bhirde̱vamasu̍raṃ duvasya|| a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ | a̱yaṃ me̎ vi̱śvabhe̎ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ ||
Ye te̍ sa̱hasra̍ma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā̍ya̱ hanta̍ve| tān ya̱jñasya̍ mā̱yayā̱ sarvā̱nava̍ yajāmahe| mṛ̱tyave̱ svāhā̍ mṛ̱tyave̱ svāhā̎ ||
Oṃ namo bhagavate rudrāya viṣṇave mṛtyu̍rme pā̱hi | prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ | tenānnenā̎pyāya̱sva || namo rudrāya viṣṇave mṛtyu̍rme pā̱hi ||
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ
camaka praśnaḥ
Section titled “camaka praśnaḥ”Agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṃ gira̍ḥ | dyu̱mnairvāje̍bhi̱rā-ga̍tam || Vāja̍śca me prasa̱vaśca̍ me̱ praya̍tiśca me̱ prasi̍tiśca me dhī̱tiśca̍ me̱ kratu̍śca me̱ svara̍śca me̱ śloka̍śca me śrā̱vaśca̍ me̱ śruti̍śca me̱ jyoti̍śca me̱ suva̍śca me prā̱ṇaśca̍ me’pā̱naśca̍ me vyā̱naśca̱ me’su̍śca me ci̱ttaṃ ca̍ ma̱ ādhī̍taṃ ca me̱ vākca̍ me̱ mana̍śca me̱ cakṣu̍śca me̱ śrotra̍ṃ ca me̱ dakṣa̍śca me̱ bala̍ṃ ca ma̱ oja̍śca me̱ saha̍śca ma̱ āyu̍śca me ja̱rā ca̍ ma ā̱tmā ca̍ me ta̱nūśca̍ me̱ śarma̍ ca me̱ varma̍ ca̱ me’ṅgā̍ni ca me̱’sthāni̍ ca me̱ parūgͫ̍ṣi ca me̱ śarī̍rāṇi ca me ||1||
Jyaiṣṭhya̍ṃ ca ma̱ ādhi̍patyaṃ ca me ma̱nyuśca̍ me̱ bhāma̍śca̱ me’ma̍śca̱ me’mbha̍śca me je̱mā ca̍ me mahi̱mā ca̍ me vari̱mā ca̍ me prathi̱mā ca̍ me va̱rṣmā ca̍ me drāghu̱yā ca̍ me vṛ̱ddhaṃ ca̍ me̱ vṛddhi̍śca me sa̱tyaṃ ca̍ me śra̱ddhā ca̍ me̱ jaga̍cca me̱ dhana̍ṃ ca me̱ vaśa̍śca me̱ tviṣi̍śca me krī̱ḍā ca̍ me̱ moda̍śca me jā̱taṃ ca̍ me jani̱ṣyamā̍ṇaṃ ca me sū̱ktaṃ ca̍ me sukṛ̱taṃ ca̍ me vi̱ttaṃ ca̍ me̱ vedya̍ṃ ca me bhū̱taṃ ca̍ me bhavi̱ṣyacca̍ me su̱gaṃ ca̍ me su̱patha̍ṃ ca ma ṛ̱ddhaṃ ca̍ ma̱ ṛddhi̍śca me kḷ̱ptaṃ ca̍ me̱ kḷpti̍śca me ma̱tiśca̍ me suma̱tiśca̍ me ||2||
Śaṃ ca̍ me̱ maya̍śca me pri̱yaṃ ca̍ me’nukā̱maśca̍ me̱ kāma̍śca me saumana̱saśca̍ me bha̱draṃ ca̍ me̱ śreya̍śca me̱ vasya̍śca me̱ yaśa̍śca me̱ bhaga̍śca me̱ dravi̍ṇaṃ ca me ya̱ntā ca̍ me dha̱rtā ca̍ me̱ kṣema̍śca me̱ dhṛti̍śca me̱ viśva̍ṃ ca me̱ maha̍śca me sa̱ṃvicca̍ me̱ jñātra̍ṃ ca me̱ sūśca̍ me pra̱sūśca̍ me̱ sīra̍ṃ ca me la̱yaśca̍ ma ṛ̱taṃ ca̍ me̱’mṛta̍ṃ ca me’ya̱kṣmaṃ ca̱ me’nā̍mayacca me jī̱vātu̍śca me dīrghāyu̱tvaṃ ca̍ me’nami̱traṃ ca̱ me’bha̍yaṃ ca me su̱gaṃ ca̍ me̱ śaya̍naṃ ca me sū̱ṣā ca̍ me su̱dina̍ṃ ca me ||3||
Ūrkca̍ me sū̱nṛtā̍ ca me̱ paya̍śca me̱ rasa̍śca me ghṛ̱taṃ ca̍ me̱ madhu̍ ca me̱ sagdhi̍śca me̱ sapī̍tiśca me kṛ̱ṣiśca̍ me̱ vṛṣṭi̍śca me̱ jaitra̍ṃ ca ma̱ audbhi̍dyaṃ ca me ra̱yiśca̍ me̱ rāya̍śca me pu̱ṣṭaṃ ca̍ me̱ puṣṭi̍śca me vi̱bhu ca̍ me pra̱bhu ca̍ me ba̱hu ca̍ me̱ bhūya̍śca me pū̱rṇaṃ ca̍ me pū̱rṇata̍raṃ ca̱ me’kṣi̍tiśca me̱ kūya̍vāśca̱ me’nna̍ṃ ca̱ me’kṣu̍cca me vrī̱haya̍śca me̱ yavā̎śca me̱ māṣā̎śca me̱ tilā̎śca me mu̱dgāśca̍ me kha̱lvā̎śca me go̱dhūmā̎śca me ma̱surā̎śca me pri̱yaṅga̍vaśca̱ me’ṇa̍vaśca me śyā̱mākā̎śca me nī̱vārā̎śca me ||4||
Aśmā̍ ca me̱ mṛtti̍kā ca me gi̱raya̍śca me̱ parva̍tāśca me̱ sika̍tāśca me̱ vana̱spata̍yaśca me̱ hira̍ṇyaṃ ca̱ me’ya̍śca me̱ sīsa̍ṃ ca me̱ trapu̍śca me śyā̱maṃ ca̍ me lo̱haṃ ca̍ me̱’gniśca̍ ma̱ āpa̍śca me vī̱rudha̍śca ma̱ oṣa̍dhayaśca me kṛṣṭapa̱cyaṃ ca̍ me’kṛṣṭapa̱cyaṃ ca̍ me grā̱myāśca̍ me pa̱śava̍ āra̱ṇyāśca̍ ya̱jñena̍ kalpantāṃ vi̱ttaṃ ca̍ me̱ vitti̍śca me bhū̱taṃ ca̍ me̱ bhūti̍śca me̱ vasu̍ ca me vasa̱tiśca̍ me̱ karma̍ ca me̱ śakti̍śca̱ me’rtha̍śca ma̱ ema̍śca ma̱ iti̍śca me̱ gati̍śca me ||5||
A̱gniśca̍ ma̱ indra̍śca me̱ soma̍śca ma̱ indra̍śca me savi̱tā ca̍ ma̱ indra̍śca me̱ sara̍svatī ca ma̱ indra̍śca me pū̱ṣā ca̍ ma̱ indra̍śca me̱ bṛha̱spati̍śca ma̱ indra̍śca me mi̱traśca̍ ma̱ indra̍śca me̱ varu̍ṇaśca ma̱ indra̍śca me̱ tvaṣṭā̍ ca ma̱ indra̍śca me dhā̱tā ca̍ ma̱ indra̍śca me̱ viṣṇu̍śca ma̱ indra̍śca me̱’śvinau̍ ca ma̱ indra̍śca me ma̱ruta̍śca ma̱ indra̍śca me̱ viśve̍ ca me de̱vā indra̍śca me pṛthi̱vī ca̍ ma̱ indra̍śca me̱’ntari̍kṣaṃ ca ma̱ indra̍śca me̱ dyauśca̍ ma̱ indra̍śca me̱ diśa̍śca ma̱ indra̍śca me mū̱rdhā ca̍ ma̱ indra̍śca me pra̱jāpa̍tiśca ma̱ indra̍śca me ||6||
A̱g̱ͫśuśca̍ me ra̱śmiśca̱ me’dā̎bhyaśca̱ me’dhi̍patiśca ma upā̱g̱ͫśuśca̍ me’ntaryā̱maśca̍ ma aindravāya̱vaśca̍ me maitrāvaru̱ṇaśca̍ ma āśvi̱naśca̍ me pratipra̱sthāna̍śca me śu̱kraśca̍ me ma̱nthī ca̍ ma āgraya̱ṇaśca̍ me vaiśvade̱vaśca̍ me dhru̱vaśca̍ me vaiśvāna̱raśca̍ ma ṛtugra̱hāśca̍ me’tigrā̱hyā̎śca ma aindrā̱gnaśca̍ me vaiśvade̱vaśca̍ me marutva̱tīyā̎śca me māhe̱ndraśca̍ ma ādi̱tyaśca̍ me sāvi̱traśca̍ me sārasva̱taśca̍ me pau̱ṣṇaśca̍ me pātnīva̱taśca̍ me hāriyoja̱naśca̍ me ||7||
I̱dhmaśca̍ me ba̱rhiśca̍ me̱ vedi̍śca me̱ dhiṣṇi̍yāśca me̱ sruca̍śca me cama̱sāśca̍ me̱ grāvā̍ṇaśca me̱ svara̍vaśca ma upara̱vāśca̍ me’dhi̱ṣava̍ṇe ca me droṇakala̱śaśca̍ me vāya̱vyā̍ni ca me pūta̱bhṛcca̍ ma ādhava̱nīya̍śca ma̱ āgnī̎dhraṃ ca me havi̱rdhāna̍ṃ ca me gṛ̱hāśca̍ me̱ sada̍śca me puro̱ḍāśā̎śca me paca̱tāśca̍ me’vabhṛ̱thaśca̍ me svagākā̱raśca̍ me ||8||
A̱gniśca̍ me gha̱rmaśca̍ me̱’rkaśca̍ me̱ sūrya̍śca me prā̱ṇaśca̍ me’śvame̱dhaśca̍ me pṛthi̱vī ca̱ me’di̍tiśca me̱ diti̍śca me̱ dyauśca̍ me̱ śakva̍rīra̱ṅgula̍yo̱ diśa̍śca me ya̱jñena̍ kalpantā̱mṛkca̍ me̱ sāma̍ ca me̱ stoma̍śca me̱ yaju̍śca me dī̱kṣā ca̍ me̱ tapa̍śca ma ṛ̱tuśca̍ me vra̱taṃ ca̍ me’horā̱trayo̎rvṛ̱ṣṭyā bṛ̍hadrathanta̱re ca̍ me ya̱jñena̍ kalpetām ||9||
Garbhā̎śca me va̱thsāśca̍ me̱ tryavi̍śca me trya̱vī ca̍ me ditya̱vācca̍ me dityau̱hī ca̍ me̱ pañcā̍viśca me pañcā̱vī ca̍ me triva̱thsaśca̍ me triva̱thsā ca̍ me turya̱vācca̍ me turyau̱hī ca̍ me paṣṭha̱vācca̍ me paṣṭhau̱hī ca̍ ma u̱kṣā ca̍ me va̱śā ca̍ ma ṛṣa̱bhaśca̍ me ve̱hacca̍ me’na̱ḍvāṃ ca̍ me dhe̱nuśca̍ ma̱ āyu̍rya̱jñena̍ kalpatāṃ prā̱ṇo ya̱jñena̍ kalpatāmapā̱no ya̱jñena̍ kalpatāṃ vyā̱no ya̱jñena̍ kalpatā̱ṃ cakṣu̍rya̱jñena̍ kalpatā̱g̱ͫ̄ śrotra̍ṃ ya̱jñena̍ kalpatā̱ṃ mano̍ ya̱jñena̍ kalpatā̱ṃ vāgya̱jñena̍ kalpatāmā̱tmā ya̱jñena̍ kalpatāṃ ya̱jño ya̱jñena̍ kalpatām ||10||
Ekā̍ ca me ti̱sraśca̍ me̱ pañca̍ ca me sa̱pta ca̍ me̱ nava̍ ca ma̱ ekā̍daśa ca me̱ trayo̍daśa ca me̱ pañca̍daśa ca me sa̱ptada̍śa ca me̱ nava̍daśa ca ma̱ eka̍vigͫśatiśca me̱ trayo̍vigͫśatiśca me̱ pañca̍vigͫśatiśca me sa̱ptavigͫ̍śatiśca me̱ nava̍vigͫśatiśca ma̱ eka̍trigͫśacca me̱ traya̍strigͫśacca me̱ cata̍sraśca me̱’ṣṭau ca̍ me̱ dvāda̍śa ca me̱ ṣoḍa̍śa ca me vigͫśa̱tiśca̍ me̱ catu̍rvigͫśatiśca me̱’ṣṭāvigͫ̍śatiśca me̱ dvātrigͫ̍śacca me̱ ṣaṭtrigͫ̍śacca me catvāri̱g̱ͫśacca̍ me̱ catu̍ścatvārigͫśacca me̱’ṣṭāca̍tvārigͫśacca me̱ vāja̍śca prasa̱vaścā̍pi̱jaśca̱ kratu̍śca̱ suva̍śca mū̱rdhā ca̱ vyaśñi̍yaścā”ntyāya̱naścāntya̍śca bhauva̱naśca̱ bhuva̍na̱ścādhi̍patiśca ||11||
Iḍā̍ deva̱hūrmanu̍ryajña̱nīrbṛha̱spati̍rukthāma̱dāni̍ śagͫsiṣa̱dviśve̍de̱vāḥ sū̎kta̱vāca̱ḥ pṛthi̍vi māta̱rmā mā̍ higͫsī̱rmadhu̍ maniṣye̱ madhu̍ janiṣye̱ madhu̍ vakṣyāmi̱ madhu̍ vadiṣyāmi̱ madhu̍matīṃ de̱vebhyo̱ vāca̍mudyāsagͫ śuśrū̱ṣeṇyā̎ṃ manu̱ṣye̎bhya̱staṃ mā̍ de̱vā a̍vantu śo̱bhāyai̍ pi̱taro’nu̍madantu ||
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ
puruṣa sūktam
Section titled “puruṣa sūktam”Sa̱hasra̍śīrṣā̱ puru̍ṣaḥ | sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt |
Sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā | atya̍tiṣṭhaddaśāṅgu̱lam || (1)
Puru̍ṣa e̱vedagͫ sarvam̎ | yadbhū̱taṃ yacca̱ bhavyam̎ |
U̱tāmṛ̍ta̱tvasyeśā̍naḥ | yadanne̍nāti̱roha̍ti || (2)
E̱tāvā̍nasya mahi̱mā | ato̱ jyāyāgͫ̄̍śca̱ pūru̍ṣaḥ |
Pādo̎’sya̱ viśvā̍ bhū̱tāni̍ | tri̱pāda̍syā̱mṛta̍ṃ di̱vi || (3)
Tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ | pādo̎’sye̱hābha̍vā̱tpuna̍ḥ |
Tato̱ viśva̱ṅvya̍krāmat | sā̱śa̱nā̱na̱śa̱ne a̱bhi || (4)
Tasmā̎dvi̱rāḍa̍jāyata | vi̱rājo̱ adhi̱ pūru̍ṣaḥ |
Sa jā̱to atya̍ricyata | pa̱ścādbhūmi̱matho̍ pu̱raḥ || (5)
Yatpuru̍ṣeṇa ha̱viṣā̎ | de̱vā ya̱jñamata̍nvata |
Va̱sa̱nto a̍syāsī̱dājyam̎ | grī̱ṣma i̱dhmaḥ śa̱raddha̱viḥ || (6)
Sa̱ptāsyā̍‘san pari̱dhaya̍ḥ | triḥ sa̱pta sa̱midha̍ḥ kru̱tāḥ |
De̱vā yadya̱jñaṃ ta̍nvā̱nāḥ | aba̍dhna̱n puru̍ṣaṃ pa̱śum || (7)
Taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan | puru̍ṣaṃ jā̱tama̍gra̱taḥ |
Tena̍ de̱vā aya̍janta | sā̱dhyā ṛṣa̍yaśca̱ ye || (8)
Tasmā̎dya̱jñāt sa̍rva̱huta̍ḥ | sambhṛ̍taṃ pṛṣadā̱jyam |
Pa̱śūgͫ̄stāgͫ̄śca̍kre vāya̱vyān | ā̱ra̱ṇyāngrā̱myāśca̱ ye || (9)
Tasmā̎dya̱jñāt sa̍rva̱huta̍ḥ | ṛca̱ḥ sāmā̍ni jajñire |
Chandāgͫ̍si jajñire̱ tasmā̎t | yaju̱stasmā̍dajāyata || (10)
Tasmā̱daśvā̍ ajāyanta | ye ke co̍bha̱yāda̍taḥ |
Gāvo̍ ha jajñire̱ tasmā̎t | tasmā̎jjā̱tā a̍jā̱vaya̍ḥ || (11)
Yatpuru̍ṣa̱ṃ vya̍dadhuḥ | ka̱ti̱dhā vya̍kalpayan |
Mukha̱ṃ kima̍sya̱ kau bā̱hū | kāvū̱rū pādā̍vucyete || (12)
Brā̱hma̱ṇo̎’sya̱ mukha̍māsīt | bā̱hū rā̍ja̱nya̍ḥ kṛ̱taḥ |
Ū̱rū tada̍sya̱ yadvaiśya̍ḥ | pa̱dbhyāgͫ śū̱dro a̍jāyata || (13)
Ca̱ndramā̱ mana̍so jā̱taḥ | cakṣo̱ḥ sūryo̍ ajāyata |
Mukhā̱dindra̍ścā̱gniśca̍ | prā̱ṇādvā̱yura̍jāyata || (14)
Nābhyā̍ āsīda̱ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata |
Pa̱dbhyāṃ bhūmi̱rdiśa̱ḥ śrotrā̎t| tathā̍ lo̱kāgͫ a̍kalpayan || (15)
Vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎| ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re ||
Sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍ḥ| nāmā̍ni kṛ̱tvā’bhi̱vada̱n yadāste̎ || (16)
Dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ | śa̱kraḥ pra̍vi̱dvān pra̱diśa̱ścata̍sraḥ |
Tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̱ aya̍nāya vidyate || (17)
Ya̱jñena̍ ya̱jñama̍yajanta de̱vāḥ | tāni̱ dharmā̍ṇi pratha̱mānyā̍san |
Te ha̱ nāka̍ṃ mahi̱māna̍ḥ sacante | yatra̱ pūrve̍ sā̱dhyāḥ santi̍ de̱vāḥ || (18)
uttara nārāyaṇam
Section titled “uttara nārāyaṇam”A̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̱ḥ sama̍varta̱tādhi̍ |
Tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti | tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎|| (19)
Vedā̱hame̱taṃ puru̍ṣam ma̱hāntam̎| ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱ḥ para̍stāt |
Tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̍ vidya̱te’ya̍nāya || (20)
Pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ | a̱jāya̍māno bahu̱dhā vijā̍yate |
Tasya̱ dhīrā̱ḥ pari̍jānanti̱ yonim̎ | marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍ḥ || (21)
Yo de̱vebhya̱ āta̍pati | yo de̱vānā̎ṃ pu̱rohi̍taḥ |
Pūrvo̱ yo de̱vebhyo̍ jā̱taḥ | namo̍ ru̱cāya̱ brāhma̍ye || (22)
Ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ | de̱vā agre̱ tada̍bruvan |
Yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt| tasya̍ de̱vā asa̱n vaśe̎ || (23)
Hrīśca̍ te la̱kṣmīśca̱ patnyau̎| a̱ho̱rā̱tre pā̱rśve |
Nakṣa̍trāṇi rū̱pam| a̱śvinau̱ vyāttam̎ | i̱ṣṭam ma̍niṣāṇa| a̱mum ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || (24)
Oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̍ sva̱stira̍stu naḥ| sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam | śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade |
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ
nārāyaṇa sūktam
Section titled “nārāyaṇa sūktam”Sa̱ha̱sra̱śīrṣa̍ṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam | viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam |
Vi̱śvata̱ḥ para̍mānni̱tya̱ṃ vi̱śvaṃ nā̍rāya̱ṇagͫ ha̍rim | viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati |
Pati̱ṃ viśva̍syā̱’̱’̱tmeśva̍ra̱g̱ͫ śāśva̍tagͫ śi̱vama̍cyutam | nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam |
Nā̱rāya̱ṇapa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ | nā̱rāya̱ṇa pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ |
Nā̱rāya̱ṇapa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ | yacca̍ ki̱ñcijja̍gat sa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ||
Anta̍rba̱hiśca̍ tat sa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ | ana̍nta̱mavya̍yaṃ ka̱vigͫ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam |
Pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ͫ hṛ̱daya̍ṃ cāpya̱dhomu̍kham | adho̍ ni̱ṣṭyā vi̍tasyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti |
Jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̍”yata̱naṃ ma̍hat | santa̍tagͫ śi̱lābhi̍stu̱ lamba̍tyākośa̱sanni̍bham |
Tasyānte̍ suṣi̱ragͫ sū̱kṣmaṃ tasmi̎n sa̱rvaṃ prati̍ṣṭhitam | tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ |
So’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ| ti̱rya̱gū̱rdhvama̍dhaḥ śā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā |
Sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ | tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍taḥ |
nī̱lato̍yada̍madhya̱sthā̱dvi̱dyulle̍kheva̱ bhāsva̍rā | nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā |
Tasyā̎ḥ śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ | sa brahma̱ sa śiva̱ḥ sa hari̱ḥ sendra̱ḥ so’kṣa̍raḥ para̱maḥ sva̱rāṭ ||
Ṛ̱tagͫ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam | ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍ḥ |
Nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi | tanno̍ viṣṇuḥ praco̱dayā̎t |
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ
viṣṇu sūktam
Section titled “viṣṇu sūktam”Viṣṇo̱rnu ka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me rajāgͫ̍si̱ yo aska̍bhāya̱dutta̍ragͫ sa̱dhastha̍ṃ vicakramā̱ṇastre̱dhoru̍gā̱yaḥ ||
Tada̍sya pri̱yama̱bhipātho̍ aśyām | naro̱ yatra̍ deva̱yavo̱ mada̍nti | u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā | viṣṇo̎ḥ pa̱de pa̍ra̱me madhva̱ utsa̍: | Pra tadviṣṇu̍ḥ stavate vī̱ryā̍ya | mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ | yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣu | adhi̍kṣi̱yanti̱ bhuva̍nāni̱ viśvā̎ | pa̱ro mātra̍yā ta̱nuvā̍ vṛdhāna | na te̍ mahi̱tvamanva̍śnuvanti ||
U̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱tvam | pa̱ra̱masya̍ vitse | vica̍krame pṛthi̱vīme̱ṣa e̱tām | kṣetrā̍ya̱ viṣṇu̱rmanu̍ṣe daśa̱syan | dhru̱vāso̍ asya kī̱rayo̱ janā̍saḥ | u̱ru̱kṣi̱tigͫ su̱jani̍mācakāra | trirde̱vaḥ pṛ̍thi̱vīme̱ṣa e̱tām | vica̍krame śa̱tarca̍saṃ mahi̱tvā | pra viṣṇu̍rastu ta̱vasa̱stavī̍yān | tve̱ṣagͫ̄hya̍sya̱ sthavi̍rasya̱ nāma̍ ||
brahma sūktam
Section titled “brahma sūktam”Brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̎t | vi sī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ | Sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ | sa̱taśca̱ yoni̱masa̍taśca̱ viva̍: ||
Pi̱tā vi̱rājā̍mṛṣa̱bho ra̍yī̱ṇām | a̱ntari̍kṣaṃ vi̱śvarū̍pa̱ āvi̍veśa | Tama̱rkaira̱bhya̍rcanti va̱tsam | brahma̱ santa̱ṃ brahma̍ṇā va̱rdhaya̍ntaḥ ||
Brahma̍ de̱vāna̍janayat | brahma̱ viśva̍mi̱daṃ jaga̍t | Brahma̍ṇaḥ kṣa̱traṃ nirmi̍tam | brahma̍ brāhma̱ṇa ā̱tmanā̎ ||
A̱ntara̍sminni̱me lo̱kāḥ | a̱ntarviśva̍mi̱daṃ jaga̍t | Brahmai̱va bhū̱tānā̱ṃ jyeṣṭham̎ | tena̱ ko̍‘rhati̱ spardhi̍tum ||
Brahma̍n de̱vāstraya̍strigͫśat | brahma̍nnindra prajāpa̱tī | Brahma̍n ha̱ viśvā̍ bhū̱tāni̍ | nā̱vīvā̱ntaḥ sa̱māhi̍tā ||
Cata̍sra̱ āśā̱: praca̍rantva̱gnaya̍: | i̱maṃ no̍ ya̱jñaṃ na̍yatu prajā̱nan |
Ghṛ̱taṃ pinva̍nna̱jaragͫ su̱vīram̎ | brahma̍ sa̱midbha̍va̱tyāhu̍tīnām ||
rudra sūktam
Section titled “rudra sūktam”Pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ | Ava̍sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya ||
Stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱gaṃ na bhī̱mamu̍paha̱tnumu̱gram | Mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyante̍ a̱smanniva̍pantu̱ senā̍: ||
Mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava | Pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi ||
Arha̍n bibharṣi̱ sāya̍kāni̱ dhanva̍ | arha̍nni̱ṣkaṃ ya̍ja̱taṃ vi̱śvarū̍pam | Arha̍nni̱daṃ da̍yase̱ viśva̱mabbhu̍vam | na vā ojī̍yo rudra̱ tvada̍sti ||
Tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvagͫ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe | Tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̎ ||
Ā vo̱ rājā̍namadhva̱rasya̍ ru̱dragͫ hotā̍ragͫ satya̱yaja̱gͫ roda̍syoḥ |
A̱gniṃ pu̱rāta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam ||
śrī sūktam
Section titled “śrī sūktam”Oṃ || hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
Ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 1 ||
Tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̍m |
Yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || 2 ||
A̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
Śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || 3 ||
Kā̱ṃ so̱smi̱tāṃ hira̍ṇyaprākārāmā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
Pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m || 4 ||
Ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
Tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye ‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || 5 ||
Ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
Tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱ yāśca̍ bā̱hyā a̍la̱kṣmīḥ || 6 ||
Upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
Prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || 7 ||
Kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāmala̱kṣmīṃ nā̍śayā̱myaham |
Abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || 8 ||
Ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̍m |
Ī̱śvarī̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m || 9 ||
Mana̍sa̱ḥ kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
Pa̱śū̱nāṃ rūpa̍manna̱sya mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍ḥ || 10 ||
Karda̍me̱na pra̍jābhū̱tā ma̱yi sa̍mbhava̱ karda̍ma |
Śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||
Āpa̍ḥ sṛ̱jantu̍ sni̱gdhā̱ni ciklī̍ta̱ vasa̍ me gṛ̱he |
Ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || 12 ||
Ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ su̱varṇā̍ṃ hema̱māli̍nīm |
Sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 13 ||
Ā̱rdrāṃ ya̱ḥ kari̍ṇīṃ ya̱ṣṭi̱ṃ pi̱ṅgalā̍ṃ padma̱māli̍nīm |
Ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āva̍ha || 14||
Tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pa gā̱minī̍m |
Yasyā̱ṃ hira̍ṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̍nvi̱ndeya̱ṃ puru̍ṣāna̱ham || 15 ||
(ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahī |
Tanno̍ lakṣmīḥ praco̱dayā̍t || 16 ||)
śrīsūktaśeṣaḥ
Section titled “śrīsūktaśeṣaḥ”Yaḥ śuci̱ praya̍to bhū̱tvā ju̱huyā̍dājya̱manva̍ham | sūkta̍ṃ pa̱ñcada̍śarca̱ṃ ca śrīkāma̍: sata̱taṃ ja̍pet |
Pa̱dmā̱na̱ne pa̍dma ū̱rū pa̱dmākṣī̍ padma̱sambha̍ve| tanme̍ bha̱jasi̍ pa̱dmā̱kṣī̱ ye̱na saukhya̍ṃ la̱bhāmya̍ham |
A̱śva̱dāyī̍ godā̱yī dha̱nadā̍yī ma̱hādha̍ne | dhana̍ṃ me̱ juṣa̍tāṃ de̱vi sa̱rvakāmā̎ṃśca̱ dehi̍ me |
Padmā̍na̱ne pa̍hma̱vipa̍dmapa̱tre̱ padya̍priye̱ padma̱dalā̍yatā̱kṣi | viśva̍priye̱ viṣṇu mano̍‘nukū̱le tvatpā̍dapa̱dmaṃ mayi̱ sanni̍dhatsva |
Pu̱tra̱pau̱tra dha̍naṃ dhā̱nyaṃ ha̱styaśvā̍diga̱ve ra̍tham | pra̱jānā̱ṃ bhava̍si mā̱tā̱ ā̱yuṣma̍ntaṃ ka̱rotu̍ me |
Dhana̍ me̱gnirdhana̍ṃ vā̱yurdhana̱ṃ sūryo̍ dhana̱ṃ vasu̍: | dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇa̱ṃ dhana̱mastu̍ te |
Vaina̍teya̱ soma̍ṃ piba̱ soma̍ṃ pibatu vṛtra̱hā | soma̱ṃ dhana̍sya sā̱mino̱ mahya̱ṃ dadā̍tu so̱mina̍ḥ |
Na krodho̱ na ca̍ mātsa̱rya̱ṃ na̱ lobho̍ nāśu̱bhāma̍tiḥ | bhava̍nti̱ kṛta̍puṇyā̱nā̱ṃ bha̱ktānāṃ śrīsū̎ktaṃ ja̱pet |
Sarasijanilaye saro̍ja̱ha̱ste̱ dhavalatarāṃ śukaga̱ndhamā̎lyaśo̱bhe |
Bhagavati harivallabhe̍ mano̱jñe̱ tribhuvanabhūtikari prasī̍da ma̱hyam |
Viṣṇu̍pa̱tnīṃ kṣa̍māṃ de̱vī̱ṃ mā̱dhavī̎ṃ mādha̱pri̍yām | lakṣmī̍ṃ pri̱yasa̍khīṃ de̱vī̱ṃ na̱māmya̍cyuta̱valla̍bhām |
Ma̱hā̱la̱kṣmyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahi | tanno̍ lakṣmīḥ praco̱dayā̎t |
Śrīvarca̍sva̱māyu̍ṣya̱māro̎gya̱māvi̍dhā̱cchobha̍mānaṃ mahī̱yate̎ | dhā̱nyaṃ dha̱naṃ pa̱śuṃ ba̱hupu̍tralā̱bhaṃ śa̱tasa̍ṃvatsa̱raṃ dī̱rghamāyu̍: ||
durgā sūktam
Section titled “durgā sūktam”Jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍ḥ |
Sa na̍ḥ parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tā’tya̱gniḥ ||1||
Tāma̱gniva̍rṇā̱ṃ tapa̍sā jvala̱ntīṃ vai̍roca̱nīṃ ka̍rmapha̱leṣu̱ juṣṭā̎m |
Du̱rgāṃ de̱vīgͫ śara̍ṇama̱haṃ prapa̍dye su̱tara̍si tarase̱ nama̍ḥ ||2||
Agne̱ tvaṃ pā̍rayā̱ navyo̍ a̱smānthsva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̎ |
Pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṃ yoḥ ||3||
Viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṃ na nā̱vā du̍ri̱tā’ti̍parṣi |
Agne̍ atri̱vanmana̍sā gṛṇā̱no̎’smāka̍ṃ bodhyavi̱tā ta̱nūnā̎m ||4||
Pṛ̱ta̱nā̱ jita̱g̱ͫ saha̍mānamu̱grama̱gnigͫ hu̍vema para̱mātsa̱dhasthā̎t |
Sa na̍ḥ parṣa̱dati̍ du̱rgāṇi̱ viśvā̱ kṣāma̍dde̱vo ati̍ duri̱tātya̱gniḥ ||5||
Pra̱tnoṣi̍ ka̱mīḍyo̍ adhva̱reṣu̍ sa̱nācca̱ hotā̱ navya̍śca̱ satsi̍ |
Svāñcā̎gne ta̱nuva̍ṃ pi̱praya̍svā̱smabhya̍ṃ ca̱ saubha̍ga̱māya̍jasva ||6||
Gobhi̱rjuṣṭa̍ma̱yujo̱ niṣi̍kta̱ṃ tave̎ndra viṣṇo̱ranu̱sañca̍rema |
Nāka̍sya pṛ̱ṣṭhama̱bhi sa̱ṃvasā̍no̱ vaiṣṇa̍vīṃ lo̱ka i̱ha mā̍dayantām ||7||
Kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
Tanno̍ durgiḥ praco̱dayā̎t ||
bhū sūktam
Section titled “bhū sūktam”Bhūmi̍rbhū̱mnā dyaurva̍ri̱ṇā’ntari̍kṣaṃ mahi̱tvā | u̱pasthe̍ te devyadite̱’gni-ma̍nnā̱dama̱nnādyā̱yā”da̍dhe |
Ā’yaṅgauḥ pṛśñi̍rakramī̱-dasa̍nanmā̱tara̱ṃ puna̍ḥ | pi̱tara̍ṃ ca pra̱yantsuva̍ḥ |
Tri̱g̱ͫśaddhāma̱ vi rā̍jati̱ vākpa̍ta̱ṅgāya̍ śiśriye | pratya̍sya vaha̱ dyubhi̍ḥ |
A̱sya prā̱ṇāda̍pāna̱tya̍ntaśca̍rati roca̱nā | vya̍khyan mahi̱ṣaḥ suva̍ḥ ||
Yattvā̎ kru̱ddhaḥ pa̍ro̱vapa̍ ma̱nyunā̱ yadava̍rtyā | su̱kalpa̍magne̱ tattava̱ puna̱stvoddī̍payāmasi |
Yatte̍ ma̱nyupa̍roptasya pṛthi̱vīmanu̍ dadhva̱se | ā̱di̱tyā viśve̱ tadde̱vā vasa̍vaśca sa̱mābha̍ran |
Mano̱ jyoti̍rjuṣatā̱mājya̱ṃ vicchi̍nnaṃ ya̱jñagͫ sami̱maṃ da̍dhātu | bṛha̱spati̍stanutāmi̱maṃ no̱ viśve̍ de̱vā i̱ha mā̍dayantām |
Sa̱pta te̍ agne sa̱midha̍ḥ sa̱pta ji̱hvāḥ sa̱ptarṣa̍yaḥ sa̱pta dhāma̍ pri̱yāṇi̍ |
Sa̱pta hotrā̎ḥ sapta̱dhā tvā̍ yajanti sa̱pta yonī̱rāpṛ̍ṇasvā ghṛ̱tena̍ |
Puna̍rū̱rjā ni va̍rtasva̱ puna̍ragna i̱ṣā”yu̍ṣā | puna̍rnaḥ pāhi vi̱śvata̍ḥ |
Sa̱ha ra̱yyā ni va̍rta̱svāgne̱ pinva̍sva̱ dhāra̍yā | vi̱śvaphsni̍yā vi̱śvata̱spari̍ |
leka̱ḥ sale̍kaḥ su̱leka̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu̱ keta̱ḥ sake̍taḥ su̱keta̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu̱ viva̍svā̱g̱ͫ adi̍ti̱rdeva̍jūti̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu |
nīl̤ā sūktam
Section titled “nīl̤ā sūktam”Oṃ gṛ̱ṇā̱hi̱ | ghṛ̱tava̍tī savita̱rādhi̍patyai̱ḥ paya̍svatī̱ranti̱rāśā̍no
Astu |
Dhru̱vā di̱śāṃ viṣṇu̍pa̱tnyagho̍rā̱’syeśā̍nā̱saha̍so̱yā ma̱notā̎ |
Bṛha̱spati̍-rmāta̱riśvo̱ta vā̱yussa̍ndhuvā̱nāvātā̍ a̱bhi no̍ gṛṇantu |
Vi̱ṣṭa̱mbho di̱vodha̱ruṇa̍ḥ pṛthi̱vyā a̱syeśyā̍nā̱ jaga̍to̱ viṣṇu̍patnī ||
bhāgya sūktam
Section titled “bhāgya sūktam”Prā̱tara̱gniṃ prā̱tarindragͫ̍ havāmahe prā̱tarmi̱trā varu̍ṇā prā̱tara̱śvinā̎ |
Prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ brahma̍ṇa̱spati̍ṃ prā̱taḥ soma̍mu̱ta ru̱dragͫ hu̍vema ||
Prā̱ta̱rjita̱ṃ bhaga̍mu̱gragͫ hu̍vema va̱yaṃ pu̱tramadi̍te̱ryo vi̍dha̱rtā |
Ā̱rdhraści̱dyaṃ manya̍mānastu̱raści̱drājā̍ ci̱dyaṃ bhaga̍ṃ bha̱kṣītyāha̍ ||
Bhaga̱ praṇe̍ta̱rbhaga̱ satya̍rādho̱ bhage̱māṃ dhiya̱muda̍va̱ dada̍nnaḥ |
Bhaga̱ pra ṇo̍ janaya̱ gobhi̱raśvai̱rbhaga̱ pra nṛbhi̍rnṛ̱vanta̍ḥ syāma ||
U̱tedānī̱ṃ bhaga̍vantaḥ syāmo̱ta prapi̱tva u̱ta madhye̱ ahnā̎m |
U̱todi̍tā maghava̱nthsūrya̍sya va̱yaṃ de̱vānāgͫ̍ suma̱tau syā̍ma ||
Bhaga̍ e̱va bhaga̍vāgͫ astu devā̱stena̍ va̱yaṃ bhaga̍vantaḥ syāma |
Taṃ tvā̍ bhaga̱ sarva̱ ijjo̍havīmi̱ sa no̍ bhaga pura e̱tā bha̍ve̱ha ||
Sama̍dhva̱rāyo̱ṣaso̍‘namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍ |
A̱rvā̱cī̱naṃ va̍su̱vida̱ṃ bhaga̍ṃ no̱ ratha̍mi̱vāśvā̍vā̱jina̱ āva̍hantu ||
Aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍mucchantu bha̱drāḥ |
Ghṛ̱taṃ duhā̍nā vi̱śvata̱ḥ prapī̍nā yū̱yaṃ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ ||
Yo mā̎’gne bhā̱ginagͫ̍ sa̱ntamathā̍bhā̱gaṃ cikī̍rṣati |
A̱bhā̱gama̍gne̱ taṃ ku̍ru̱ māma̍gne bhā̱gina̍ṃ kuru ||
medhā sūktam
Section titled “medhā sūktam”Me̱dhāde̱vī ju̱ṣamā̍ṇā na̱ āgā̎dvi̱śvācī̍ bha̱drā su̍mana̱syamā̍nā |
Tvayā̱ juṣṭā̍ nu̱damā̍nā du̱ruktā̎n bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎ḥ |
Tvayā̱ juṣṭa̍ ṛ̱ṣirbha̍vati devi̱ tvayā̱ brahmā̍”ga̱taśrī̍ru̱ta tvayā̎ |
Tvayā̱ juṣṭa̍ści̱traṃ vi̍ndate vasu̱ sāno̍ juṣasva̱ dravi̍ṇo na medhe ||
Me̱dhāṃ ma̱ indro̍ dadātu me̱dhāṃ de̱vī sara̍svatī |
Me̱dhāṃ me̍ a̱śvinā̍vu̱bhāvādha̍ttā̱ṃ puṣka̍rasrajā |
A̱psa̱rāsu̍ ca̱ yā me̱dhā ga̍ndha̱rveṣu̍ ca̱ yanmana̍ḥ |
Daivī̎ṃ me̱dhā sara̍svatī̱ sā mā̎ṃ me̱dhā su̱rabhi̍rjuṣatā̱g̱ͫ̄ svāhā̎ ||
Ā mā̎ṃ me̱dhā su̱rabhi̍rvi̱śvarū̍pā̱ hira̍ṇyavarṇā̱ jaga̍tī jaga̱myā |
Ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱ sā mā̎ṃ me̱dhā su̱pratī̍kā juṣantām |
Mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu |
vāk sūktam
Section titled “vāk sūktam”Oṃ de̱vīṃ vāca̍majanayanta de̱vāḥ | tāṃ vi̱śvarū̍pāḥ pa̱śavo̍ vadanti |
Sā no̍ ma̱ndreṣa̱mūrja̱ṃ duhā̍nā | dhe̱nurvāga̱smānupa̱suṣṭu̱taitu̍ |
Yadvāgvada̍ntyaviceta̱nāni̍ | rāṣṭrī̍de̱vānā̎ṃ niṣa̱sāda̍ma̱ndrā |
Cata̍sra̱ ūrja̍ṃ duduhe̱ payāgͫ̍sī | kva̍svidasyāḥ para̱maṃ ja̍gāma |
A̱na̱ntāmantā̱dadhi̱ nirmi̍tāṃ ma̱hīm | yasyā̎ṃ de̱vā a̍dadhu̱rbhoja̍nāni
Ekā̎kṣarāṃ dvi̱padā̱gͫ ṣaṭ̍padāṃ ca | vāca̍ṃ de̱vā upa̍jīvanti̱ viśve̎ |
Vāca̍ṃ de̱vā upa̍jīvanti̱ viśve̎ | vāca̍ṃ gandha̱rvāḥ pa̱śavo̍ manu̱ṣyā̎ḥ |
Vā̱cī mā viśvā̱ bhuva̍nā̱nyarpi̍tā | sā no̱ hava̍ṃ juṣatā̱mindra̍patnī |
Vāga̱kṣara̍ṃ prathama̱jā ṛ̱tasya̍ | vedā̍nāṃ mā̱tā’mṛta̍sya̱ nābhi̍ḥ |
Sā no̍ juṣā̱ṇopa̍ ya̱jñamāgā̎t | ava̍ntī de̱vī su̱havā̍ me astu |
Yā mṛṣa̍yo mantra̱kṛto̍ manī̱ṣiṇa̍ḥ | a̱nvaiccha̍nde̱vāstapa̍sā̱ śrame̍ṇa |
Tāṃ de̱vīṃ vācagͫ̍ ha̱viṣā̍ yajāmahe | sā no̍ dadhātu sukṛ̱tasya̍
Lo̱ke |
Ca̱tvāri̱vākpari̍mitā pa̱dāni̍ | tāni̍ vidurbrāhma̱ṇā ye ma̍nī̱ṣiṇa̍ḥ |
Guhā̱ trīṇi̱ nihi̍tā̱ neṅga̍yanti | tu̱rīya̍ṃ vā̱co ma̍nu̱ṣyā̍ vadanti ||
sarpa sūktam
Section titled “sarpa sūktam”Namo̍ astu sa̱rpebhyo̱ ye ke ca̍ pṛthi̱vīmanu̍ |
Ye a̱ntari̍kṣe̱ ye di̱vi tebhya̍ḥ sa̱rpebhyo̱ nama̍ḥ ||
Ye̍‘do ro̍ca̱ne di̱vo ye vā̱ sūrya̍sya ra̱śmiṣu̍ |
Yeṣā̍ma̱psu sada̍ḥ kṛ̱taṃ tebhya̍ḥ sa̱rpebhyo̱ nama̍ḥ ||
Yā iṣa̍vo yātu̱dhānā̍nā̱ṃ ye vā̱ vana̱spatī̱g̱ͫranu̍ |
Ye vā̍ va̱ṭeṣu̱ śera̍te̱ tebhya̍ḥ sa̱rpebhyo̱ nama̍ḥ ||
I̱dagͫ sa̱rpebhyo̍ ha̱vira̍stu̱ juṣṭa̎m |
Ā̱śre̱ṣā yeṣā̍manu̱yanti̱ ceta̍ḥ ||
Ye a̱ntari̍kṣaṃ pṛthi̱vīṃ kṣi̱yanti̍ |
Te na̍ḥ sa̱rpāso̱ hava̱māga̍miṣṭhāḥ |
Ye ro̍ca̱ne sūrya̱syāpi̍ sa̱rpāḥ |
Ye diva̍ṃ de̱vīmanu̍ sa̱ñcara̍nti |
Yeṣā̍māśre̱ṣā a̍nu̱yanti̱ kāma̎m |
Tebhya̍ḥ sa̱rpebhyo̱ madhu̍majjuhomi |
Ni̱ghṛṣvai̍rasa̱māyu̍taiḥ | kālairharitva̍māpa̱nnaiḥ |
Indrāyā̍hi sa̱hasra̍yuk | a̱gnirvi̱bhrāṣṭi̍vasanaḥ |
Vā̱yuḥ śveta̍sikadru̱kaḥ | sa̱ṃva̱tsa̱ro vi̍ṣū̱varṇai̎ḥ |
Nityā̱ste’nuca̍rāsta̱va | subrahmaṇyogͫ subrahmaṇyogͫ su̍brahma̱ṇyom ||
navagraha sūktam
Section titled “navagraha sūktam”Oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ṃ ca |
Hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā”de̱vo yā̍ti̱bhuva̍nā vi̱paśyan̍ ||
A̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam | a̱sya ya̱jñasya̍ su̱kratum̎ ||
Yeṣā̱mīśe̍ paśu̱pati̍ḥ paśū̱nāṃ catu̍ṣpadāmu̱ta ca̍ dvi̱padā̎m |
niṣkrī̍to̱’yaṃ ya̱jñiya̍ṃ bhā̱game̍tu rā̱yaspoṣā̱ yaja̍mānasya santu || 1 ||
Oṃ a̱gnirmū̱rddhā di̱vaḥ ka̱kutpati̍ḥ pṛthi̱vyā a̱yam | a̱pāgͫretāgͫ̍si jinvati ||
Syo̱nā pṛ̍thivi̱ bhavā̍‘nṛkṣa̱rā ni̱veśa̍nī | yacchā̍na̱śśarma̍ sa̱prathā̎ḥ ||
Kṣetra̍sya̱ pati̍nā va̱yagͫhi̱te ne̍va jayāmasi | gāmaśva̍ṃ poṣayi̱tnvā sa no̍ mṛḍātī̱dṛśe̎ || 2 ||
Oṃ pra va̍ḥ śu̱krāya̍ bhā̱nave̍ bharadhvagͫ ha̱vyaṃ ma̱ti cā̱gnaye̱ supū̍tam |
Yo daivyā̍ni̱ mānu̍ṣā ja̱nūgͫ̄ṣya̱ntarviśvā̍ni vi̱dmanā̱ jigā̍ti ||
I̱ndrā̱ṇīmā̱su nāri̍ṣu su̱patnī̍ma̱hama̍śravam | na hya̍syā apa̱raṃ ca̱na ja̱rasā̱ mara̍te̱ pati̍ḥ ||
Indra̍ṃ vo vi̱śvata̱spari̱ havā̍mahe̱ jane̎bhyaḥ | a̱smāka̍mastu̱ keva̍laḥ || 3 ||
Oṃ āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam | bhavā̱ vāja̍sya Saṅga̱the ||
A̱psume̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā | a̱gniṃ ca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ ||
Gau̱rī mi̍māya sali̱lāni̱ takṣa̱tyeka̍padī dvi̱padī̱ sā catu̍ṣpadī |
a̱ṣṭāpa̍dī̱ nava̍padī babhū̱vuṣī̍ sa̱hasrā̎kṣarā para̱me vyo̍man || 4 ||
Oṃ udbu̍dhyasvāgne̱ prati̍jāgṛhyenamiṣṭāpū̱rte sagͫsṛ̍jethāma̱yaṃ ca̍ |
Puna̍ḥ kṛ̱ṇvagͫ̄stvā̍ pi̱tara̱ṃ yuvā̍nama̱nvātāgͫ̍sī̱ttvayi̱ tantu̍me̱tam ||
I̱daṃ viṣṇu̱rvica̍krame tre̱dhā nida̍dhe pa̱dam | samū̍ḍhamasyapāgͫ su̱re ||
Viṣṇo̍ ra̱rāṭa̍masi̱ viṣṇo̎ḥ pṛ̱ṣṭhama̍si̱ viṣṇo̱śśnaptre̎stho̱ viṣṇo̱ssyūra̍si̱
Viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā || 5 ||
Oṃ bṛha̍spate̱ ati̱yada̱ryo arhā̎ddyu̱madvi̱bhāti̱ kratu̍ma̱jjane̍ṣu |
Yaddī̱daya̱cchava̍sartaprajāta̱ tada̱smāsu̱ dravi̍ṇandhehi ci̱tram ||
Indra̍marutva i̱ha pā̍hi̱ soma̱ṃ yathā̍ śāryā̱te api̍bassu̱tasya̍ |
Tava̱ praṇī̍tī̱ tava̍ śūra̱śarma̱nnāvi̍vāsanti ka̱vaya̍ssuya̱jñāḥ ||
Brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱tassu̱ruco̍ ve̱na ā̍vaḥ |
Sabu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāssa̱taśca̱ yoni̱masa̍taśca̱ viva̍ḥ || 6 ||
Oṃ śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śaṃyora̱bhisra̍vantu naḥ ||
Prajā̍pate̱ na tvade̱tānya̱nyo viśvā̍ jā̱tāni̱ pari̱tā ba̍bhūva |
Yatkā̍māste juhu̱mastanno̍ astu va̱yagͫ̄syāma̱ pata̍yo rayī̱ṇām ||
I̱maṃ ya̍maprasta̱ramāhi sīdā’ṅgi̍robhiḥ pi̱tṛbhi̍ssaṃvidā̱naḥ |
Ātvā̱ mantrā̎ḥ kaviśa̱stā va̍hantve̱nārā̍jan ha̱viṣā̍ mādayasva || 7 ||
Oṃ kayā̍ naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱ssakhā̎ | kayā̱ śaci̍ṣṭhayā Vṛ̱tā ||
Ā’yaṅgauḥ pṛśni̍rakramī̱dasa̍nanmā̱tara̱ṃ puna̍ḥ | pi̱tara̍ñca Pra̱yantsuva̍ḥ ||
Yatte̍ de̱vī nirṛ̍tirāba̱bandha̱ dāma̍ grī̱vāsva̍vica̱rtyam |
I̱dante̱ tadviṣyā̱myāyu̍ṣo̱ na madhyā̱dathā̍jī̱vaḥ pi̱tuma̍ddhi̱ pramu̍ktaḥ || 8 ||
Oṃ ke̱tuṅkṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̎ | samu̱ṣadbhi̍rajāyathāḥ ||
Bra̱hmā de̱vānā̎ṃ pada̱vīḥ ka̍vī̱nāmṛṣi̱rviprā̍ṇāṃ mahi̱ṣo mṛ̱gāṇā̎m |
Śye̱nogṛdhrā̍ṇā̱g̱ͫ̄svadhi̍ti̱rvanā̍nā̱ga̱ṃ soma̍ḥ pa̱vitra̱matye̍ti̱ rebhan̍ ||
Saci̍tra ci̱traṃ ci̱taya̎ntama̱sme citra̍kṣatra ci̱trata̍maṃ vayo̱dhām |
Ca̱ndraṃ ra̱yiṃ pu̍ru̱vīram̎ bṛ̱hanta̱ṃ candra̍ca̱ndrābhi̍rgṛṇa̱te yu̍vasva || 9 || (ṛ)
pavamāna sūktam
Section titled “pavamāna sūktam”Oṃ || hira̍ṇyavarṇā̱ḥ śuca̍yaḥ pāva̱kā yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍ḥ |
A̱gniṃ yā garbha̍ṃ dadhi̱re virū̍pā̱stā na̱ āpa̱śśagͫ syo̱nā bha̍vantu ||
Yāsā̱g̱ͫ rājā̱ varu̍ṇo̱ yāti̱ madhye̍ satyānṛ̱te a̍va̱paśya̱ṃ janā̍nām |
Ma̱dhu̱ścuta̱śśuca̍yo̱ yāḥ pā̍va̱kāstā na̱ āpa̱śśagͫ syo̱nā bha̍vantu ||
Yāsā̎ṃ de̱vā di̱vi kṛ̱ṇvanti̍ bha̱kṣaṃ yā a̱ntari̍kṣe bahu̱dhā bhava̍nti |
Yāḥ pṛ̍thi̱vīṃ paya̍so̱ndanti śu̱krāstā na̱ āpa̱śśagͫ syo̱nā bha̍vantu ||
Śi̱vena̍ mā̱ cakṣu̍ṣā paśyatā”paśśi̱vayā̍ ta̱nuvopa̍ spṛśata̱ tvaca̍ṃ me |
Sarvāgͫ̍ a̱gnīgͫ ra̍psu̱ṣado̍ huve vo̱ mayi̱ varco̱ bala̱mojo̱ ni dha̍tta ||
Pava̍māna̱ssuva̱rjana̍ḥ | pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ | yaḥ potā̱ sa pu̍nātu mā | pu̱nantu̍ mā devaja̱nāḥ |
Pu̱nantu̱ mana̍vo dhi̱yā | pu̱nantu̱ viśva̍ ā̱yava̍ḥ | jāta̍vedaḥ pavitra̍vat | pa̱vitre̍ṇa punāhi mā |
Śu̱kreṇa̍ deva̱dīdya̍t | agne̱ kratvā̱ kratū̱g̱ͫ ranu̍ | yatte̍ pa̱vitra̍ma̱rciṣi̍ | agne̱ vita̍tamanta̱rā |
Brahma̱ tena̍ punīmahe | u̱bhābhyā̎ṃ devasavitaḥ | pa̱vitre̍ṇa sa̱vena̍ ca | i̱daṃ brahma̍ punīmahe |
Vai̱śva̱de̱vī pu̍na̱tī de̱vyāgā̎t | yasyai̍ ba̱hvīsta̱nuvo̍ vī̱tapṛ̍ṣṭhāḥ |
Tayā̱ mada̍ntaḥ sadha̱mādye̍ṣu | va̱yagͫ syā̍ma̱ pata̍yo rayī̱ṇām |
Vai̱śvā̱na̱ro ra̱śmibhi̍rmā punātu | vāta̍ḥ prā̱ṇene̍ṣi̱ro ma̍yo̱ bhūḥ |
Dyāvā̍pṛthi̱vī paya̍sā̱ payo̍bhiḥ | ṛ̱tāva̍rī ya̱jñiye̍ mā punītām |
Bṛ̱hadbhi̍ḥ savita̱stṛbhi̍ḥ | varṣi̍ṣṭhairdeva̱manma̍bhiḥ |
Agne̱ dakṣai̎ḥ punāhi mā | yena̍ de̱vā apu̍nata |
Yenāpo̍ di̱vyaṅkaśa̍ḥ | tena̍ di̱vyena̱ brahma̍ṇā | i̱daṃ brahma̍ punīmahe |
Yaḥ pā̍vamā̱nīra̱dhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ͫ rasam̎ | sarva̱g̱ͫ sa pū̱tama̍śnāti |
Sva̱di̱taṃ mā̍ta̱riśva̍nā |
Pā̱va̱mānīryo a̱dhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ͫ rasam̎ | tasmai̱ sara̍svatī duhe | kṣī̱ragͫ sa̱rpirmadhū̍da̱kam ||
Pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi paya̍svatīḥ |
Ṛṣi̍bhi̱ssambhṛ̍to̱ rasa̍ḥ | brā̱hma̱ṇeṣva̱mṛtagͫ̍ hi̱tam |
Pā̱va̱mā̱nīrdi̍śantu naḥ | i̱maṃ lo̱kamatho̍ a̱mum |
Kāmā̱nthsama̍rdhayantu naḥ | de̱vīrde̱vaiḥ sa̱mābhṛ̍tāḥ |
Pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi ghṛ̍ta̱ścuta̍ḥ |
Ṛṣi̍bhi̱ssambhṛ̍to̱ rasa̍ḥ | brā̱hma̱ṇeṣva̱mṛtagͫ̍ hi̱tam |
Yena̍ de̱vāḥ pa̱vitre̍ṇa | ā̱tmāna̍ṃ pu̱nate̱ sadā̎ |
Tena̍ sa̱hasra̍dhāreṇa | pā̱va̱mā̱nyaḥ pu̍nantu mā |
Prā̱jā̱pa̱tyaṃ pa̱vitram̎| śa̱todhyā̍magͫ hira̱ṇmayam̎ |
Tena̍ brahma̱ vido̍ va̱yam | pū̱taṃ brahma̍ punīmahe |
Indra̍ssunī̱tī sa̱hamā̍ punātu | soma̍ssva̱styā va̍ruṇassa̱mīcyā̎ |
Yamo̱ rājā̎ pramṛ̱ṇābhi̍ḥ punātu mā | jā̱tave̍dā mo̱rjaya̍ntyā punātu |
Bhūrbhuva̱ssuva̍ḥ |
Oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye |
Daivī̎ssva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ |
Ū̱rdhvaṃ ji̍gātu bheṣa̱jam | śanno̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade |
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ