NOTE: It is important to know the swaras to chant the mantras through the Guru.

Do Ācamanaṃ two times

ācamanaṃ

In the afternoon sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Śrī gaṇapati dhyānaṃ

Pinch three times on both sides of the forehead with both hands.

śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . prasanna vadanaṃ dhyāyet sarva vidhnopa śāṃtaye ..

prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t .. ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

saṅkalpam

Perform Sankalpa with the right and left palms closed on the right thigh.

mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ mādhyānhikaṃ kariṣye .

mārjanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

āpohiṣṭheti – tṛcasya sindhudvīpa ṛṣi: . āpo devatā . gāyatrī chanda​: – apāṃ prokṣaṇe viniyoga​:

āpo̱hiṣṭhā ma̍yo̱bhuva̱stāna̍ ū̱rje da̍dhāta na . ma̱heranā̍ya̱ cakṣa̍se .. yova̍śśi̱vata̍mo̱ rasa̱stasya̍ bhājaya te̱ha na̍: . u̱śa̱tīri̍va mā̱tara̍: .. tasmā̱ ara̍ṅgamāmavo̱ yasya̱kṣayā̍ya̱ jinva̍tha . āpo̍ ja̱naya̍thā ca na: ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva: .

prāśanam

Take one Uttarani of water and hold it in right hand.

āpa​: punantu ityasya viśvedevā ṛṣaya: . anuṣṭup chanda​: . āpo devatā – apāṃ prāśane viniyoga​:

āpa̍: punaṃtu pruthi̱vīm pru̍thi̱vī pū̱tā pu̍nātu̱mām . pu̱naṃtu̱ brahma̍ṇa̱spati̱rbrahma̍ pū̱tā pu̍nātu̱māṃ .. yaducchi̍ṣṭa̱ma bho̍jyam̱ yadvā̍ du̱ścari̍ta̱ṃ mama̍ . sarva̍ṃ punaṃtu̱̍ māmāpo sa̱tāṃca̍ prati̱graha̱ṃ svāhā ..

Chant this and drink the tirtha.

ācamanaṃ

In the afternoon sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
punarmājanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

dadhikrāvṇa​: ityasya mantrasya . vāmadeva ṛṣi: . dadhikrāvā devatā | anuṣṭup chanda​:

āpohiṣṭheti – tṛcasya sindhudvīpa ṛṣi: . āpo devatā . gāyatrī chanda​: – apāṃ prokṣaṇe viniyoga​:

da̱dhikrāvṇo̍ akārṣaṃ ji̱ṣṇo raśva̍sya vā̱ji na̍: . su̱ra̱bhino̱ mukā̍kara̱t praṇa̱ āyū̍ṃṣi tāriṣat .. āpo̱hiṣṭhā ma̍yo̱bhuva̱stāna̍ ū̱rje da̍dhāta na . ma̱heranā̍ya̱ cakṣa̍se .. yova̍śśi̱vata̍mo̱ rasa̱stasya̍ bhājaya te̱ha na̍: . u̱śa̱tīri̍va mā̱tara̍: .. tasmā̱ ara̍ṅgamāmavo̱ yasya̱kṣayā̍ya̱ jinva̍tha . āpo̍ ja̱naya̍thā ca na: ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva:

arghya pradānaṃ

Stand with water in both hands, raise the hands up to the eyebrows and leave the Arghya theertham on a clean ground or in the water while finishing reciting the mantra. In the morning and evening, Three Arghyams. During Madhyahnika give two. In all the three periods, the argyam should be given while standing.

arghyapradāna mantrasya viśvāmitra ṛṣi: . savitā devatā . gāyatrī chanda​: – arghya pradāne viniyoga​:

ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t ..

prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t .. ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

prāyaścitta arghyaṃ

mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ mādhyānhika​ kālātīta prāyaścitta arghyapradānaṃ kariṣye ..

uddhedabhi ityasya. sukakṣa​: ṛṣi: . gāyatrī chanda​: . sūryo devatā – prāyaścittārghya pradāne viniyoga​:

uddheda̱bhi śru̱tāma̍ghaṃ vṛṣa̱bhaṃ naryā̍pasam . astā̍rameṣi sūrya ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva̍: asāvādityo brahmā

navagraha​ – keśavādi tarpaṇaṃ

Recite the following mantras and drop the water in the tirtha vessel with the tip of your fingers when it comes to tarpayami.

1.ādityaṃ tarpayāmi2.somam tarpayāmi3.aṅgārakam tarpayāmi
4.budhaṃ tarpayāmi5.bṛhaspatiṃ tarpayāmi6.śukraṃ tarpayāmi
7.śanaiścaraṃ tarpayāmi8.rāhuṃ tarpayāmi9.ketuṃ tarpayāmi
10.keśavaṃ tarpayāmi11.nārāyaṇaṃ tarpayāmi12.mādhavaṃ tarpayāmi
13.govindaṃ tarpayāmi13.govindaṃ tarpayāmi15.madhusūdanaṃ tarpayāmi
16.trivikramaṃ tarpayāmi17.vāmanaṃ tarpayāmi18.śrīdharaṃ tarpayāmi
19.hṛṣīkeśaṃ tarpayāmi20.padmanābhaṃ tarpayāmi21.dāmodaraṃ tarpayāmi
ācamanaṃ

In the afternoon sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

āsana mantrasya . mero: pṛṣṭha ṛṣi: . kūrmo devatā . sutalaṃ chanda​: – āsane viniyoga​:: .

pṛthvi tvayā dhṛtā lokā: devi tvaṃ viṣṇunā dhṛtā . tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ..

prāṇāyāma – nyāsaṃ

While reciting the following mantras touch the anga (Parts) given directly to the respective mantras.

  • praṇavasya ṛṣi: brahmā (தலை), devī gāyatrī chaṃda​: (நுனி மூக்கு), paramātmā devatā (மார்பு)
  • bhūrādi sapta vyāhrutīnām atri – bhrugu – kutsa – vasiṣṭha – gautama – kāṣyapa – āṅgīrasa​ ṛṣaya: (தலை)
  • gāyatri – uṣṇik – anuṣṭup – bruhatī – paṅtī – triṣṭup – jagatyaśchndāṃsi(நுனி மூக்கு)
  • agni – vāyu – arka – vāgīśa – varuṇa – indra – viśvedevā devatā: (மார்பு) prāṇāyāme viniyoga:
prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t .. ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

gāyatrī āvāhanam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

āyātviti anuvākasya vāmadeva ṛṣi: . anuṣṭup chaṃda​: . gāyatrī devatā – gāyatrī āvāhane viniyoga:

āyā̍tu̱ vara̍dā de̱vi̱ a̱kṣara̍ṃ brahma̱ sammi̍tam . gā̱ya̱trī̍m chaṃda̍sāṃmā̱tetam bra̍hma ju̱ṣasva̍me .. ojo̍si̱ – saho̍si̱ – bala̍masi̱ – bhrājo̍si – de̱vānā̱m dhāma̱nāmā̍si̱ – viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom

Bring both palms together as if calling while saying avahayami.

  • gāyatrīṃ āvāhayāmi
  • sāvitrīṃ āvāhayāmi
  • sarasvatīṃ āvāhayāmi

viṣvāmitra ṛṣi: . savitā devatā . nicṛt gāyatrī chaṃda​: – prāta​: sandhyā jape viniyoga​:

dhyānam

muktā – vidruma – hema – nīla – dhavalacchāyairmukhaistrīkṣaṇai: yuktāmiṃdukalā-nibaddharatṉamakuṭām tattvārtha – varṇātmikām . gāyatrīṃ varadābhayāṃkuśa – kaśā​:śubhramgapālaṃ gadāṃ śaṃkhaṃ – cakra – mathāraviṃdayugalaṃ hastairvahaṃtīṃ bhaje .. yo devassavitāsmākaṃ dhiyo dharmādi gocarāḥ . prerayettasya yadbhargastadvareṇya upāsmahe ..

gāyatrī japam

ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t ..

Do 108 or 64 or 32 or, at least 16 times and then do pranayama.

Prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t .. ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

gāyatryudvāsanam

uttama ityanuvākasya vāmadevaḥ ṛṣiḥ . anuṣṭup chandaḥ . gāyatrī devatā . gāyatrī udvāsane viniyogaḥ

u̱ttame̍ śikha̍re de̱vī̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni . brā̱hmaṇebhyo hya̍nujñā̱naṃ ga̱ccha de̍vi ya̱thāsu̍kham ..

saṅkalpam

mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ mādhyānhika​ upasthānaṃ kariṣye ..

upasthānaṃ

Stand facing east and fold your hands and recite the following upasthana mantra.

udutyamiti trayodśarcasya sūktasya praskaṇva ṛṣi: . ādyā nava gāyatrya: . antyā: catasra​: anuṣṭubha​: . sūryo devatā . mādhyānhika upasthāne viniyoga​:

udu̱tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍haṃti ke̱tava̍: . dru̱śe viśvā̱̍ya sūryam̍ ..

Seen the sun with Vyoma Mudra

apa̱tye tā̱yavo̍ yathā̱ nakṣa̍trā yaṃtya̱ktubhi̍: . sūrā̍ya vi̱śva ca̍kṣase .. adru̍śyamasya ke̱tavo̱ vira̱śmayo̱ janā̱m̐ anu̍ . bhrāja̍ṃto a̱gnayo̍ yathā .. ta̱raṇi̍rvi̱śvada̍rśato̱ jyoti̱ṣkṛda̍si sūrya . viṣva̱mā bhā̍si roca̱nam .. pra̱tyaṅ de̱vānā̱ṃ viśa̍: pra̱tyaṅṅu de̍ṣi̱ mānu̍ṣān .. pra̱tyaṅ viśva̱ṃ sva̍rdṛ̱śe .. yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyaṃta̱ṃ janā̱m̐ anu̍ . tvaṃ va̍ruṇa̱ paśya̍si .. vi̱dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍: . pa̱śyan janmā̍ni sūrya .. sa̱pta tvā̍ ha̱rito̱rathe̱ vaha̍ṃti deva sūrya . śo̱ciṣke̍śaṃ vicakṣaṇa .. ayu̍kta sa̱pta śu̱ṃdhyuva̱: sūro̱ ratha̍sya na̱ptya̍: . tābhi̍ryāti̱ svayu̍ktibhi: .. udva̱yaṃ tama̍sa̱spari̱ jyoti̱ṣpaśya̍ṃta̱ utta̍ram . de̱vaṃ de̍va̱trā sūrya̱maga̍nma̱ jyoti̱rutta̍mam .. u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṃ divam̍ . hṛ̱dro̱gaṃ mama̍ sūrya hari̱māṇa̍ṃ ca nāśaya .. śuke̍ṣume hari̱māṇa̍ṃ ropa̱ṇākā̍su dadhmasi .. atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṃ ni da̍dhmasi .. uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha .. dvi̱ṣanta̱ṃ mahya̍ṃ ra̱ṃdhaya̱n mo a̱haṃ dvi̍ṣa̱te ra̍dham ..

citraṃ devānāmiti ṣaḍṛcasya sūktasya āṅgirasa: kutsaḥ ṛṣiḥ triṣṭup chandaḥ . sūryo devatā . sūryopasthāne viniyogaḥ

ci̱traṃ de̱vānā̱muda̍gā̱danī̍ka̱ṃ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ . āprā̱ dyāvā̍ pṛthi̱vī a̱ntari̍kṣa̱ṃ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca .. sūryo̍ de̱vīmu̱ṣasa̱ṃ roca̍mānā̱ṃ maryo̱ na yoṣā̍ma̱bhye̍ti pa̱ścāt . yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram .. bha̱drā aśvā̍ ha̱rita̱ḥ sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ . na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭhama̍sthuḥ pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ .. tatsūrya̍sya deva̱tvaṃ tanma̍hi̱tvaṃ ma̱dhyā karto̱rvita̍ta̱ saṃ ja̍bhāra . ya̱dedayu̍kta ha̱rita̍ḥ sa̱dhasthā̱d ādrātrī̱ vāsa̍stanute si̱mismai̍ .. tanmi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̍paṃ kṛ̍ṇute dyoru̱pasthe̍ . a̱na̱ntama̱nyad ruśa̍dasya̱ pāja̍ḥ kṛ̱ṣṇama̱nyad ha̱rita̱ḥ saṃ bha̍ranti .. a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ niraṃha̍saḥ pipṛ̱tā nira̍va̱dyāt . tanno̍ mi̱tro varu̍ṇo māmahantā̱ṃ adi̍ti̱ḥ sindhu̍ḥ pṛthi̱vī u̱ta dyauḥ ..

jātavedase ityasya kaśyapa ṛṣi: . triṣṭup chanda​: . agnirdevatā – sandhyopasthāne viniyoga​:

Jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: . Sa na̍: parṣa̱dati̍ du̱rgāni̱viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tānya̱gni:..

Recite the mantra below and circle the face thrice with the little finger.

piśaṅgabhṛṣṭimityasya parucchepa​: ṛṣi: . gāyatrī chanda​: . indro devatā – upasthāne viniyoga​:

Pi̱śaṅga̍bhruṣṭi̱mam bhru̱nam pi̱śāci̍mindra̱saṃ mṛ̍na . Sarva̱ṃ rakṣo̱ niba̍rhaya ..

Chant the mantra below and circumambulate the right ear thrice with the ring finger.

bhadraṃ karṇebhi: ityasya gotama ṛṣi: . triṣṭup chanda​: . viśvedevā devatā: – upasthāne viniyoga​:

Bha̱draṃ karṇe̍bhi: śrunuyāma devā bha̱draṃ pa̍śyemā̱kṣabhi̍ryajatrā: . Sthi̱rairaṅgai̍: tuṣṭu̱vāmsa̍: ta̱nūbhi̱rvya̍śema de̱vahi̍ta̱m yadāyu̍: ..

Recite the mantra below and circle the hair (Shikha) with the thumb three times in pradakshina.

keśītyasya jūti ṛṣi: . anuṣṭup chanda​: .agnirdevatā – upasthāne viniyoga​:

Ke̱śya 1̱̍ gniṃ ke̱śī vi̱ṣaṃ ke̱śī bi̍bharti̱ roda̍si . Ke̱śī viśva̱ṃ sva̍rdru̱śe ke̱śīdaṃ jyoti̍rucyate ..

Recite the mantras given below starting from the east and pray to the deities of each direction.

1.Sandhyāyai nama​: (East)2.Sāvitryai nama​: (South)
3.Gāyatryai nama: (West)4.Sarasvatyai nama​: (North)
5.Sarvābhyo devatābhyo nama​: (East)6.Prācyai nama​: (East)
7.Dakṣiṇāyai nama​: (South)8.Pratīcyai nama​: (West)
9.Udīcyai nama​: (North)10.Ūrdhvāya nama​: (Sky)
11.Adharāya nama​: (Earth)12.Antarikṣāya nama​: (Sky)
13.Bhūmyai nama​: (Earth)14.Brahmaṇe nama​: (Sky)
15.Viṣṇave nama​: (Earth)16.Yamāya nama​: (South)

Recite the following sloka while facing south.

Yamāya dharmarājāya mṛtyave cāntakāya ca . Vaivasvatāya kālāya sarvabhūtakṣayāya ca .Audumbarāya tadhnāya nīlāya parameṣṭhine . Vrukodharāya citrāya citraguptāya vai nama: .. Citraguptāya vai namo nama iti .

Recite the following sloka facing north.

Ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kruṣṇa piṅgalam . Ūrdhvaretaṃ virūpākṣaṃ viśvarūpāyavai nama: .. Viśvarūpāyavai namo nama iti .

Recite the following sloka facing west.

Narmadāyai nama: prātarnarmadāyai namo niśi . Namostu narmade tubhyaṃ pāhimāṃ viṣasarpata: .. Apasarpa sarpa bhatraṃ te dūraṃ gaccha mahāyaśa: . Janamejayasya yañānte āstīka vacanaṃ smaran .. Jaratkāro jaratkārvāṃ samutpanno mahāyaśā: . Āstīka: satya sandhomāṃ pannagebhyobhirakṣatu ..

Recite the following sloka facing east.

Namassavitre jagadeka cakṣuṣe jagatprasūti-sthiti nāśahetave . Trayīmayāya triguṇātma dhāriṇe viriñci nārāyaṇa śaṅkarātmane ..Dhyeyassdā savitrumaṇḍala madhyavartī nārāyaṇa: sarasijāsana sanniviṣṭa: .Keyūravān makarakuṇḍalavān kirīṭihāri hirāṇmaya vapurdhruta śaṅkha cakra: .. Śaṅkhacakra gadāpāṇe dvārakā nilayācyuta . Govinda puṇḍarīkākṣa rakṣamāṃ śaraṇāgatam .. Ākaśātpatitamtoyaṃ yathā gacchati sāgaram . Sarva deva namaskāra: keśavaṃ pratigacchati .. Keśavaṃ pratigacchatyom nama iti .

Abhivāda namaskāra​:

Abhivada and do Namaskaram.

abhivādaye _ trayārṣeya ​/ pañcārṣeya pravarānvita gotra​: āśvalāyana sūtra​: ṛgvedāntargata śākala śākhādhyāyī __ śarmā nāma ahaṃ asmi bho:.

Ācamanaṃ

In the afternoon sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

rakṣā dhāraṇam

Do the prokshana at the place where the Japam was performed and apply the raksha.

adyāno devetyasya mantrasya . śyāvāśva ātreya ṛṣi: . savitā devatā – rakṣasvīkaraṇe viniyoga​:

a̱dyāno devasavitaḥ pra̱jāva̍tsāvī̱ssaubha̍gam . parā̍ du̱ṣvapni̍yaṃ suva .. viśvā̍ni deva savitarduri̱tāni̱ parā̍suva . yadbha̱draṃ tanma̱ āsu̍va ..

|| Oṃ tatsat brahmārpaṇamastu ||

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *