Skip to content

Prata Sandhya - Aswalayana

NOTE: It is important to know the swaras to chant the mantras through the Guru.

Do Ācamanaṃ two times

Ācamanaṃ

In the morning sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

...
KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Śrī gaṇapati dhyānaṃ

Pinch three times on both sides of the forehead with both hands.

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vighhnopa śāntaye ..

Prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱svarom .

Saṅkalpam

Perform Sankalpa with the right and left palms closed on the right thigh.

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyāṃ upāsiṣye .

Mārjanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

āpohiṣṭheti - tṛcasya sindhudvīpa ṛṣi: . āpo devatā . gāyatrī chanda​: - apāṃ prokṣaṇe viniyoga​:

Āpo̱hiṣṭhā ma̍yo̱bhuva̱stāna̍ ū̱rje da̍dhāta na . Ma̱heranā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ rasa̱stasya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ araṅ’gamāmavo̱ yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva: .

Prāśanam

Take one Uttarani of water and hold it in right hand.

sūryaścetyasya agnirṛṣi: . sūryo devatā . devī gāyatrī chanda​: - apaṃ prāśane viniyoga​:

Sūryaśca mā maṉyuśca manyupatayaśca manyu̍kṛte̱bhya​: . Pāpebhyo̍ rakṣa̱ntām . Yadrātryā pāpa̍makā̱rṣam . Manasāvācā̍ hastā̱bhyāṃ . Padbhyāmudare̍ṇaśi̱ṣna . Rātri̱stada̍va lu̱mpatu . Yatkiñca̍ duri̱tam mayi̍ . Idamahaṃ māmamṛ̍ta yo̱nau . Sūrye jyotiṣi juho̍mi svā̱hā.

Chant this and drink the tirtha.

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

...
KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Punarmājanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

dadhikrāvṇa​: ityasya mantrasya . vāmadeva ṛṣi: . dadhikrāvā devatā | anuṣṭup chanda​: - apāṃ prokṣaṇe viniyoga​:

Da̱dhikrāvṇo̍ akārṣam ji̱ṣṇo raśva̍sya vā̱ji na̍: . Su̱ra̱bhino̱ mukā̍kara̱t praṇa̱ āyū̍ṃṣi tāriṣat .. Āpo̱hiṣṭhā ma̍yo̱bhuva̱stāna̍ ū̱rje da̍dhāta na . Ma̱heranā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ rasa̱stasya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ araṅ’gamāmavo̱ yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva:

Arghya pradānaṃ

Stand with water in both hands, raise the hands up to the eyebrows and leave the Arghya theertham on a clean ground or in the water while finishing reciting the mantra. In the morning and evening, Three Arghyams. During Madhyahnika give two. In all the three periods, the argyam should be given while standing.

arghyapradāna mantrasya viśvāmitra ṛṣi: . savitā devatā . gāyatrī chanda​: - arghya pradāne viniyoga​:

Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t ..

Prāyaścitta arghyaṃ

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyā kālātīta prāyaścitta arghyapradānaṃ kariṣye ..

prāyaścittārghyapradāna mantrasya . yadadya ityasya śaunaka​: ṛṣi . sūryo devatā . gāyatrī chanda​: - prāyaścittārghyapradāne viniyoga​:

Yada̱dya kacca̍ vrutrahannu̱dagā̍ a̱bhi sū̍rya . Sarva̱ṃ tadi̍ndra te̱vaṣe̍ ..

Swirl the water around the head thoroughly

Oṃ bhūrbhuva̱sva​:̍ asāvādityo brahmā

Recite the following mantras and drop the water in the tirtha vessel with the tip of your fingers when it comes to tarpayami.

...
1.Ādityaṃ tarpayāmi2.Somam tarpayāmi3.Aṅgārakam tarpayāmi
4.Budhaṃ tarpayāmi5.Bṛhaspatiṃ tarpayāmi6.Śukraṃ tarpayāmi
7.Śanaiścaraṃ tarpayāmi8.Rāhuṃ tarpayāmi9.Ketuṃ tarpayāmi
10.Keśavaṃ tarpayāmi11.Nārāyaṇaṃ tarpayāmi12.Mādhavaṃ tarpayāmi
13.Govindaṃ tarpayāmi14.Viṣṇuṃ tarpayāmi15.Madhusūdanaṃ tarpayāmi
16.Trivikramaṃ tarpayāmi17.Vāmanaṃ tarpayāmi18.Śrīdharaṃ tarpayāmi
19.Hṛṣīkeśaṃ tarpayāmi20.Padmanābhaṃ tarpayāmi21.Dāmodaraṃ tarpayāmi
Ācamanaṃ

In the morning sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

...
KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

āsana mantrasya . mero: pṛṣṭha ṛṣi: . kūrmo devatā . sutalaṃ chanda​: - āsane viniyoga​:: .

pṛthvi tvayā dhṛtā lokā: devi tvaṃ viṣṇunā dhṛtā . tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ..

Prāṇāyāma nyāsaṃ

While reciting the following mantras touch the anga (Parts) given directly to the respective mantras.

  • Praṇavasya ṛṣi: brahmā (Head), devī gāyatrī chanda​: (Nose tip), paramātmā devatā (Chest)
  • Bhūrādi sapta vyāhrutīnām atri - bhrugu - kutsa - vasiṣṭha - gautama - kāṣyapa - āṅgīrasa​ ṛṣaya: (Head)
  • Gāyatri - uṣṇik - anuṣṭup - bruhatī - paṅtī - triṣṭup - jagatyaśchndāṃsi (Nose tip)
  • Agni - vāyu - arka - vāgīśa - varuṇa - indra - viśvedevā devatā: (Chest) prāṇāyāme viniyoga:
Prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱svarom .

Gāyatrī āvāhanam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

āyātviti anuvākasya vāmadeva ṛṣi: . anuṣṭup chaṃda​: . gāyatrī devatā - gāyatrī āvāhane viniyoga:

Āyā̍tu̱ vara̍dā de̱vi̱ a̱kṣara̍ṃ brahma̱ sammi̍tam . Gā̱ya̱trī̍m chanda̍sāṃmā̱tetam bra̍hma ju̱ṣasva̍me .. Ojo̍si̱ - saho̍si̱ - bala̍masi̱ - bhrājo̍si - de̱vānā̱m dhāma̱nāmā̍si̱ - viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom

Bring both palms together as if calling while saying avahayami.

  • Gāyatrīṃ āvāhayāmi
  • sāvitrīṃ āvāhayāmi
  • sarasvatīṃ āvāhayāmi

viṣvāmitra ṛṣi: . savitā devatā . nicṛt gāyatrī chaṃda​: - prāta​: sandhyā jape viniyoga​:

Dhyānam

Muktā - vidruma - hema - nīla - dhavalacchāyairmukhaistrīkṣaṇai: yuktāmindukalā-nibaddharatṉamakuṭām tattvārtha - varṇātmikām . Gāyatrīṃ varadābhayāṅkuśa - kaśā​:śubhramgapālaṃ gadāṃ śaṅkhaṃ - cakra - mathāravindayugalaṃ hastairvahantīṃ bhaje .. yo devassavitāsmākaṃ dhiyo dharmādi gocarāḥ . prerayettasya yadbhargastadvareṇya upāsmahe ..

Gāyatrī japam

Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t ..

Do 108 or 64 or 32 or, at least 16 times and then do pranayama.

Prāṇāyāma​:

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱svarom .

gāyatryudvāsanam

uttama ityanuvākasya vāmadevaḥ ṛṣiḥ . anuṣṭup chandaḥ . gāyatrī devatā . gāyatrī udvāsane viniyogaḥ

u̱ttame̍ śikha̍re de̱vī̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni . brā̱hmaṇebhyo hya̍nujñā̱naṃ ga̱ccha de̍vi ya̱thāsu̍kham ..

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyā upasthānaṃ kariṣye ..

upasthānaṃ

Stand facing east and fold your hands and recite the following upasthana mantra.

mitrasyeti tṛcasya viśvāmitra ṛṣi: . gāyatrī triṣṭubhau chandāṃsi .mitro devatā - prāta​:sandhy ā upasthāne viniyoga​:

Mi̱trasya̍ carṣanīdhru̱tovo̍ de̱vasya̍ sāna̱si . Dyu̱mnaṃ ci̱ratraśra̍vastamam .. Mi̱tro janā̍n yātayatibruvā̱no mi̱tro dā̍dhāra pruthi̱vīmu̱ta dyām . Mi̱tra: kṛṣṭīrani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyam ghru̱tava̍t juhota .. Prasami̍tra̱ marto̍ astu̱ praya̍svā̱n yasta̍ āditya̱ śikṣa̍ti vra̱tena̍ . Naha̍nyate̱ najī̍yate̱ tvoto̱ naina̱mamho̍ aśno̱tyanti̍ to̱na dū̱rāt ..

jātavedase ityasya kaśyapa ṛṣi: . triṣṭup chanda​: . agnirdevatā - sandhyopasthāne viniyoga​:

Jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: . Sa na̍: parṣa̱dati̍ du̱rgāni̱viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tānya̱gni:..

Recite the mantra below and circle the face thrice with the little finger.

piśaṅgabhṛṣṭimityasya parucchepa​: ṛṣi: . gāyatrī chanda​: . indro devatā - upasthāne viniyoga​:

Pi̱śaṅga̍bhruṣṭi̱mam bhru̱nam pi̱śāci̍mindra̱saṃ mṛ̍na . Sarva̱ṃ rakṣo̱ niba̍rhaya ..

Chant the mantra below and circumambulate the right ear thrice with the ring finger.

bhadraṃ karṇebhi: ityasya gotama ṛṣi: . triṣṭup chanda​: . viśvedevā devatā: - upasthāne viniyoga​:

Bha̱draṃ karṇe̍bhi: śrunuyāma devā bha̱draṃ pa̍śyemā̱kṣabhi̍ryajatrā: . Sthi̱rairaṅgai̍: tuṣṭu̱vāmsa̍: ta̱nūbhi̱rvya̍śema de̱vahi̍ta̱m yadāyu̍: ..

Recite the mantra below and circle the hair (Shikha) with the thumb three times in pradakshina.

keśītyasya jūti ṛṣi: . anuṣṭup chanda​: .agnirdevatā - upasthāne viniyoga​:

Ke̱śya 1̱̍ gniṃ ke̱śī vi̱ṣaṃ ke̱śī bi̍bharti̱ roda̍si . Ke̱śī viśva̱ṃ sva̍rdru̱śe ke̱śīdaṃ jyoti̍rucyate ..

Recite the mantras given below starting from the east and pray to the deities of each direction.

..
1.Sandhyāyai nama​: (East)2.Sāvitryai nama​: (South)
3.Gāyatryai nama: (West)4.Sarasvatyai nama​: (North)
5.Sarvābhyo devatābhyo nama​: (East)6.Prācyai nama​: (East)
7.Dakṣiṇāyai nama​: (South)8.Pratīcyai nama​: (West)
9.Udīcyai nama​: (North)10.Ūrdhvāya nama​: (Sky)
11.Adharāya nama​: (Earth)12.Antarikṣāya nama​: (Sky)
13.Bhūmyai nama​: (Earth)14.Brahmaṇe nama​: (Sky)
15.Viṣṇave nama​: (Earth)16.Yamāya nama​: (South)

Recite the following sloka while facing south.

Yamāya dharmarājāya mṛtyave cāntakāya ca . Vaivasvatāya kālāya sarvabhūtakṣayāya ca .Audumbarāya tadhnāya nīlāya parameṣṭhine . Vrukodharāya citrāya citraguptāya vai nama: .. Citraguptāya vai namo nama iti .

Recite the following sloka facing north.

Ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kruṣṇa piṅgalam . Ūrdhvaretaṃ virūpākṣaṃ viśvarūpāyavai nama: .. Viśvarūpāyavai namo nama iti .

Recite the following sloka facing west.

Narmadāyai nama: prātarnarmadāyai namo niśi . Namostu narmade tubhyaṃ pāhimāṃ viṣasarpata: .. Apasarpa sarpa bhatraṃ te dūraṃ gaccha mahāyaśa: . Janamejayasya yañānte āstīka vacanaṃ smaran .. Jaratkāro jaratkārvāṃ samutpanno mahāyaśā: . Āstīka: satya sandhomāṃ pannagebhyobhirakṣatu ..

Recite the following sloka facing east.

Namassavitre jagadeka cakṣuṣe jagatprasūti-sthiti nāśahetave . Trayīmayāya triguṇātma dhāriṇe viriñci nārāyaṇa śaṅkarātmane ..Dhyeyassdā savitrumaṇḍala madhyavartī nārāyaṇa: sarasijāsana sanniviṣṭa: .Keyūravān makarakuṇḍalavān kirīṭihāri hirāṇmaya vapurdhruta śaṅkha cakra: .. Śaṅkhacakra gadāpāṇe dvārakā nilayācyuta . Govinda puṇḍarīkākṣa rakṣamāṃ śaraṇāgatam .. Ākaśātpatitamtoyaṃ yathā gacchati sāgaram . Sarva deva namaskāra: keśavaṃ pratigacchati .. Keśavaṃ pratigacchatyom nama iti .

Abhivāda namaskāra​:

Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āśvalāyana sūtra​: ___ ṛkśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Ācamanaṃ

In the morning sit facing East and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

...
KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

rakṣā dhāraṇam

Do the prokshana at the place where the Japam was performed and apply the raksha.

adyāno devetyasya mantrasya . śyāvāśva ātreya ṛṣi: . savitā devatā - rakṣasvīkaraṇe viniyoga​:

a̱dyāno devasavitaḥ pra̱jāva̍tsāvī̱ssaubha̍gam . parā̍ du̱ṣvapni̍yaṃ suva .. viśvā̍ni deva savitarduri̱tāni̱ parā̍suva . yadbha̱draṃ tanma̱ āsu̍va ..

|| Oṃ tatsat brahmārpaṇamastu ||