Skip to content

Prata Sandhya - Apastamba

NOTE: It is important to know the swaras to chant the mantras through the Guru.

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vighhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyāṃ upāsiṣye .

Perform Sankalpa with the right and left palms closed on the right thigh.

Mārjanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

Āpo̱hiṣṭhā ma̍yo̱bhuva̍: . Tā na̍ ū̱rje da̍dhāta na . Ma̱heraṇā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ ra​​sa̍: . Ta​sya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ ara̍ṅga​māmava: . Yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: .. Oṃ bhūrbhuva̱:suva ̍: .

(Swirl the water around the head thoroughly)

Prāśanam

Take one Uttarani of water and hold it in right hand

Sūryaśca mā maṉyuśca manyupatayaśca manyu̍kṛte̱bhya​: . Pāpebhyo̍ rakṣa̱ntām . Yadrātryā pāpa̍makā̱rṣam . Manasāvācā̍ hastā̱bhyāṃ . Padbhyāmudare̍ṇaśi̱ṣna . Rātri̱stada̍va lu̱mpatu . Yatkiñca̍ duri̱tam mayi̍ . Idamahaṃ māmamṛ̍ta yo̱nau . Sūrye jyotiṣi juho̍mi svā̱hā.

Chant this and drink the tirtha.

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Punarmājanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

Da̱dhikrāvṇo̍ akārṣam . Ji̱ṣṇo raśva̍sya vā̱ji na̍: . Su̱ra̱bhino̱ mukā̍karat . Praṇa̱ āyūgͫ̍mṣi tāriṣat .. Āpo̱hiṣṭhā ma̍yo̱bhuva̍: . Tā na̍ ū̱rje da̍dhāta na . Ma̱heraṇā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ ra​​sa̍: . Ta​sya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ ara̍ṅga​māmava: . Yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: .. Oṃ bhūrbhuva̱:suva ̍: .

Swirl the water around the head thoroughly

Arghya pradānaṃ

Stand with water in both hands, raise the hands up to the eyebrows and leave the Arghya theertham on a clean ground or in the water while finishing reciting the mantra. In the morning and evening, Three Arghyams. During Madhyahnika give two. In all the three periods, the argyam should be given while standing.

Oṃ bhūrbhuva̱:suva ̍: tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t ..

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Prāyaścitta arghyaṃ

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyā kālātīta prāyaścitta arghyapradānaṃ kariṣye ..

Oṃ bhūrbhuva̱:suva ̍: tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Oṃ bhūrbhuva̱sva​:̍ asāvādityo brahmā brahmaivāhamasmi .

Swirl the water around the head thoroughly

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Keśavādi tarpaṇaṃ

Recite the following mantras and drop the water in the tirtha vessel with the tip of your fingers when it comes to tarpayami. | Keśavādi tarpaṇaṃ | |—|—|—| 1.Ādityaṃ tarpayāmi | 2.Somam tarpayāmi | 3.Aṅgārakam tarpayāmi 4.Budhaṃ tarpayāmi | 5.Bṛhaspatiṃ tarpayāmi | 6.Śukraṃ tarpayāmi 7.Śanaiścaraṃ tarpayāmi | 8.Rāhuṃ tarpayāmi | 9.Ketuṃ tarpayāmi 10.Keśavaṃ tarpayāmi | 11.Nārāyaṇaṃ tarpayāmi | 12.Mādhavaṃ tarpayāmi 13.Govindaṃ tarpayāmi | 14.Viṣṇuṃ tarpayāmi | 15.Madhusūdanaṃ tarpayāmi 16.Trivikramaṃ tarpayāmi | 17.Vāmanaṃ tarpayāmi | 18.Śrīdharaṃ tarpayāmi 19.Hṛṣīkeśaṃ tarpayāmi | 20.Padmanābhaṃ tarpayāmi | 21.Dāmodaraṃ tarpayāmi

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Prārthanā

In the morning, pray to the sun facing east.

Namo brahmaṇyadevāya gobrāhmaṇahitāya ca . Jagaddhitāya kṛṣṇāya govindāya namo nama: .. Ābrahmalokādāśeṣāt ālokālokaparvatāt . Ye vasanti dvijā devā: tebhyo nityaṃ namo nama: ..

Bhūmi prārthanā

Apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitā: . Ye bhūtā vighnakartāra​: te gacchantu śivājñayā .. Ugrabhūta piśācādyā: ye ca vai bhūmidhārakā: . Eteṣāmavirodhena brahmakarma samārabhe ..

Āsanam

While reciting the following mantras touch the anga given directly to the respective mantras.

  • Āsana mahāmantrasya
  • pṛthivyā: mero: pṛṣṭha ṛṣi: (Head)
  • kūrmo devatā (Chest)
  • atalaṃ chanda​: ( Nose Tip )
  • āsane viniyoga​:

Pṛthvi tvayā dhṛtā lokā: devi tvaṃ viṣṇunā dhṛtā . Tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanaṃ ..

Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vidhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyāṅga yathā śakti gāyatri mahāmantra japaṃ kariṣye ..

Prāṇāyāma nyāsaṃ

While reciting the following mantras touch the anga given directly to the respective mantras.

  • Praṇavasya ṛṣi: brahmā (Head), devī gāyatrī chanda​: (Nose tip), paramātmā devatā (Chest)
  • Bhūrādi sapta vyāhrutīnām atri - bhrugu - kutsa - vasiṣṭha - gautama - kāṣyapa - āṅgīrasa​ ṛṣaya: (Head)
  • Gāyatri - uṣṇik - anuṣṭup - bruhatī - paṅtī - triṣṭup - jagatyaśchndāṃsi (Nose tip)
  • Agni - vāyu - arka - vāgīśa - varuṇa - indra - viśvedevā devatā: (Chest) prāṇāyāme viniyoga:
Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Gāyatrī āvāhanam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

Āyātviti anuvākasya vāmadeva ṛṣi: (Head), anuṣṭup chanda​: (Nose tip), gāyatrī devatā (Chest) āvāhane viniyoga: Āyā̍tu̱ vara̍dā de̱vi̱ a̱kṣara̍ṃ brahma̱ sammi̍tam . Gā̱ya̱trī̍m chanda̍sāṃmā̱tetam bra̍hma ju̱ṣasva̍me .. Ojo̍si̱ - saho̍si̱ - bala̍masi̱ - bhrājo̍si - de̱vānā̱m dhāma̱nāmā̍si̱ - viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom

Bring both palms together as if calling while saying avahayami.

  • Gāyatrīṃ āvāhayāmi
  • sāvitrīṃ āvāhayāmi
  • sarasvatīṃ āvāhayāmi
Gāyatri nyāsam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

  • Viṣvāmitra ṛṣi: (Head),
  • savitā devatā (Chest),
  • nicrut gāyatrī chanda​: (Nose tip)
Dhyānam

Muktā - vidruma - hema - nīla - dhavalacchāyairmukhaistrīkṣaṇai: yuktāmindukalā-nibaddharatṉamakuṭām tattvārtha - varṇātmikām . Gāyatrīṃ varadābhayāṅkuśa - kaśā​:śubhramgapālaṃ gadāṃ śaṅkhaṃ - cakra - mathāravindayugalaṃ hastairvahantīṃ bhaje ..

Gāyatrī japam

Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t ..

Do that 108 or 64 or 32 or, at least 16 times and then do pranayama.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam - upasthānaṃ

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ prāta: sandhyā gāyatrī upasthānaṃ kariṣye ..

Stand facing east and fold your hands and recite the following upasthana mantra.

U̱ttame̍ śikha̍re jā̱te bhū̱myāṃ pa̍rvata̱ mūrdha̍ni . Brā̱hmaṇebhyobhya̍nujñā̱tā ga̱ccha de̍vi ya̱thāsu̍kham ..

Oṃ mi̱trasya̍ carṣaṇī̱dhṛta̱: śravo̍ de̱vasya̍ sāna̱si . Dyu̱mnaṃ ci̱ratraśra̍vastamam .. Mi̱tro janā̍n yātayati prajā̱nan mi̱tro dā̍dhāra pruthi̱vīmu̱ta dyām . Mi̱tra: kṛ̱ṣṭīrani̍miṣā̱bhi ca̍ṣṭe mi̱trāya̍ ha̱vyam ghru̱tava̍dvidhema​ .. Prasami̍tra̱ marto̍ astu̱ praya̍svā̱n yasta̍ āditya̱ śikṣa̍ti vra̱tena̍ . Naha̍nyate̱ najī̍yate̱ tvoto̱ naina̱mamho̍ aśno̱tyanti̍to̱na dū̱rāt ..

Recite the mantras given below starting from the east and pray to the deities of each direction.

1.Sandhyāyai nama​: (East)2.Sāvitryai nama​: (South)
3.Gāyatryai nama: (West)4.Sarasvatyai nama​: (North)
5.Sarvābhyo devatābhyo nama​: (East)6.Kāmokārṣīn manyurakārṣīn namo nama​: (East)
Abhivāda namaskāra​:

Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āpastamba sūtra​: ___ yajuśśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Recite the mantras given below starting from the east and pray to the deities of each direction.

1.Prācyai nama​: (East)2.Dakṣiṇāyai nama​: (South)
3.Pratīcyai nama​: (West)4.Udīcyai nama​: (North)
5.Ūrdhvāya nama​: (Sky)6.Adharāya nama​: (Earth)
7.Antarikṣāya nama​: (Sky)8.Bhūmyai nama​: (Earth)
9.Brahmaṇe nama​: (Sky)10.Viṣṇave nama​: (Earth)
11.Mṛtyave nama​: (South)12.Yamāya nama​: (South)

Recite the following sloka while facing south.

Yamāya dharmarājāya mṛtyave cāntakāya ca . Vaivasvatāya kālāya sarvabhūtakṣayāya ca .Audumbarāya tadhnāya nīlāya parameṣṭhine . Vrukodharāya citrāya citraguptāya vai nama: .. Citraguptāya vai namo nama iti .

Recite the following sloka facing north.

Ṛ̱taṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kruṣṇa̱ piṅga̍lam . Ū̱rdhvare̱taṃ vi̍rūpā̱kṣaṃ vi̱śvarū̍pāya̱vai namo̱ nama̍: .. Viśvarūpāyavai namo nama iti .

Recite the following sloka facing west.

Narmadāyai nama: prātarnarmadāyai namo niśi . Namostu narmade tubhyaṃ pāhimāṃ viṣasarpata: .. Apasarpa sarpa bhatraṃ te dūraṃ gaccha mahāyaśa: . Janamejayasya yañānte āstīka vacanaṃ smaran .. Jaratkāro jaratkārvāṃ samutpanno mahāyaśā: . Āstīka: satya sandhomāṃ pannagebhyobhirakṣatu ..

Recite the following sloka facing east.

Namassavitre jagadeka cakṣuṣe jagatprasūti-sthiti nāśahetave . Trayīmayāya triguṇātma dhāriṇe viriñci nārāyaṇa śaṅkarātmane ..Dhyeyassdā savitrumaṇḍala madhyavartī nārāyaṇa: sarasijāsana sanniviṣṭa: .Keyūravān makarakuṇḍalavān kirīṭihāri hirāṇmaya vapurdhruta śaṅkha cakra: .. Śaṅkhacakra gadāpāṇe dvārakā nilayācyuta . Govinda puṇḍarīkākṣa rakṣamāṃ śaraṇāgatam .. Ākaśātpatitamtoyaṃ yathā gacchati sāgaram . Sarva deva namaskāra: keśavaṃ pratigacchati .. Keśavaṃ pratigacchatyom nama iti .

Abhivāda namaskāra​:

Say Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āpastamba sūtra​: ___ yajuśśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Ācamanaṃ

In the morning sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

Sprinkle the place of Japam with water and chant the following mantra with that sprinkled water and place Tilak on the forehead with the ring finger.

A̱dyāno̍ deva savita​: . Pra̱jāva̍tsavī̱: saubha̍gam . Parā̍ du̱ṣvapni̍yam suva . Viśvā̍ni deva savita​: . Duri̱tāni̱ parā̍suva . Yad bha̱draṃ tanma̱ āsu̍va .

|| Oṃ tatsat brahmārpaṇamastu ||