Skip to content

Brahmayangyam - Aswalayana

ācamanaṃ
  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:
keśavanārāyaṇamādhava
govindaviṣṇumadhusūdana
trivikramavāmanaśrīdhara
hṛṣīkeśa​padmanābha​dāmodarā
śrī gaṇapati dhyānaṃ

śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . prasanna vadanaṃ dhyāyet sarva vidhnopa śāṃtaye ॥

prāṇāyāma​:

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍t ॥ ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

saṅkalpam

mamopātta samasta duritakṣayadvārā śrī parameśvara prītyarthaṃ brahmayajñaṃ kariṣye . brahmayajñena yakṣye .

yajñaḥ

vidyu̍dasi̱ vidya̍ me pā̱pamāna̍mṛ̱tāt sa̱tyamupai̍mi .

Wash both hands Do achamanam 3 times . Sit with the right leg on the left thigh. .

Oṃ bhūrbhuva̱ḥ sva̍ḥ . tat sa̍vi̱turvare̍ṇyam . bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yo na̍ḥ praco̱dayā̍t . Oṃ tat sa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yo na̍ḥ praco̱dayā̍t . Oṃ tat sa̍vi̱turvare̍ṇya̱ bhargo̍ devasya̍ dhīmahi dhiyo̱ yo naḥ praco̱dayā̍t .

**agnimīl̤e - madhucchandaḥ . agniḥ . gāyatrī . **

॥ ṛgvedādiḥ ॥

a̱gnimī̍l̤e pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvija̍ṃ . hotā̍raṃ ratna̱dhāta̍mam ॥

a̱gniḥ pūrve̍bhi̱rṛṣi̍bhi̱rīḍyo̱ nūta̍nairu̱ta . sa de̱vām̐ eha va̍kṣati ॥

a̱gninā̍ ra̱yima̍śnava̱t poṣa̍me̱va di̱vedi̍ve . ya̱śasa̍ṃ vī̱rava̍ttamam ॥

agne̱ yaṃ ya̱jñama̍dhva̱raṃ vi̱śvata̍ḥ pari̱bhūrasi̍ . sa idde̱veṣu̍ gacchati ॥

a̱gnirhotā̍ ka̱vikra̍tuḥ sa̱tyaści̱traśra̍vastamaḥ . de̱vo de̱vebhi̱rā ga̍mat ॥

yada̱ṅga dā̱śuṣe̱ tvamagne̍ bha̱draṃ ka̍ri̱ṣyasi̍ . tavettatsa̱tyama̍ṅgiraḥ ॥

upa̍ tvāgne di̱vedi̍ve̱ doṣā̍vastardhi̱yā va̱yam . namo̱ bhara̍nta̱ ema̍si ॥

rāja̍ntamadhva̱rāṇā̍ṃ go̱pāmṛ̱tasya̱ dīdi̍vim . vardha̍māna̱ṃ sve dame̍ ॥

sa na̍ḥ pi̱teva̍ sū̱nave’gne̍ sūpāya̱no bha̍va . saca̍svā naḥ sva̱staye̍ ॥

॥ ṛgveda brāhmaṇam āraṇyakaṃ ca ॥

Oṃ agnirvai devānāmavamaḥ . viṣṇuḥ paramaḥ . om . om atha mahāvratam om . om eṣa panthāḥ etatkarma om . om athātaḥ saṃhitāyā upaniṣat om . om vidā maghavan vidā . om . om mahāvratasya pañcaviṃśatiṃ sāmidhenyaḥ om .

Oṃ. uktāni vai tāni kāni . Oṃ. yadindrādaḥ dāsarājñe. Oṃ. idaṃ janāḥ upabhṛtā.

॥ yajuḥ sāmātharva vedādayaḥ ॥

  • hariḥ Oṃ. i̱ṣetvo̱rje tvā̍ vā̱yava̍ḥ stho pā̱yava̍ḥ stha de̱vo va̍ḥ savi̱tā prāpa̍yatu̱ śreṣṭha̍tamāya̱ karma̍ṇe॥ hari̍ḥ Oṃ ॥
  • hariḥ Oṃ. agna̱ āyā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍ta̱ye. ni̱i hotā̍ satsi ba̱rhiṣi̍॥ hari̍ḥ Oṃ ॥
  • hariḥ Oṃ. śanno̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̍. śaṃ yora̱bhisra̍vantu naḥ॥ hari̍ḥ Oṃ ॥
  • tapaḥ svādhyāyaniratam. nārāyaṇaṃ namaskṛtya. parāśaram munivaram.

Oṃ namo̱ brahma̍ṇe̱ namo̍ a̱stva̱gnaye̱ nama̍ḥ pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ . namo̍ vā̱ce namo̍ vā̱caspa̍taye̱ namo̱ viṣṇa̍ve maha̱te ka̍romi॥ (evaṃ triḥ)

vṛṣṭi̍rasi̱ vṛśca̍me pā̱pmāna̍mṛ̱tātsa̱tyamupāgām ॥

Wash both hands

devarṣi-pitṛ-tarpaṇaṃ kariṣye ॥

॥ devarṣipitṛ - tarpaṇam ॥

upavītī . Tharpanam should be done with tip fingers one one time

  1. prajāpatistṛpyatu | 2. brahmā tṛpyatu | 3. vedāstṛpyantu —|—|—
  2. devāstṛpyantu | 5. ṛṣayastṛpyantu | 6. sarvāṇi chandāṃsi tṛpyantu
  3. oṅkārastṛpyatu | 8. vaṣaṭkārastṛpyatu | 9. vyāhṛtayastṛpyantu
  4. sāvitrī tṛpyatu | 11. yajñāstṛpyantu | 12. dyāvāpṛthivī tṛpyetām
  5. antarikṣaṃ tṛpyatu | 14. ahorātrāṇi tṛpyatu | 15. sāṅkhyāstṛpyantu
  6. siddhāstṛpyantu | 17. samudrāstṛpyantu | 18. nadyastṛpyantu
  7. girayastṛpyantu | 20. kṣetrauṣadhivanaspatigandharvāpsarasastṛpyantu | 21. nāgāstṛpyantu
  8. vyāṃsi tṛpyantu | 23. gāvastṛpyantu | 24. sādhyāstṛpyantu
  9. viprāstṛpyantu | 26. yakṣāstṛpyantu | 27. rakṣāṃsi tṛpyantu |
  10. bhūtāni tṛpyantu | 29. evamantāni tṛpyantu ॥

nivītī. Put the poonal as garland and do tarpanam with right hand little finger two two times

  1. śatarcinastṛpyantu | 2. mādhyamāstṛpyantu | 3. gṛtsamadastṛpyatu —|—|—
  2. viśvāmitrastṛpyatu | 5. vāmadevastṛpyatu | 6. atristṛpyatu
  3. bharadvājastṛpyatu | 8. vasiṣṭhastṛpyatu | 9. pragāthāstṛpyantu
  4. pāvamānyastṛpyantu | 11. kṣudrasūktāstṛpyantu | 12. mahāsūktāstṛpyantu ॥

prācīnāvītī. Do tarpanam three three times between the thumb and index finger. If father alives be careful not to cross the poonal above wrist

  1. sumantu - jaimini - vaiśampāyana - paila - sūtra - bhāṣya - bhārata - mahābhārata - dharmācāryāstṛpyantu | — |

  2. jānanti - bāhavi - gārgya - gautama - śākala - bābhravya - māṇḍavya - māṇḍūkeyāstṛpyantu

  3. vācaknavī tṛpyatu | 4. vaḍavā prātītheyī tṛpyatu —|—|

  4. sulabhā maitreyī tṛpyatu | 6. kahol̤aṃ tarpayāmi

  5. kauṣītakaṃ tarpayāmi | 8. mahākauṣītakaṃ tarpayāmi

  6. paiṅgyaṃ tarpayāmi | 10. mahāpaiṅgyaṃ tarpayāmi

  7. suyajñaṃ tarpayāmi | 12. sāṅkhyāyanaṃ tarpayāmi

  8. aitareyaṃ tarpayāmi | 14. mahaitareyaṃ tarpayāmi

  9. śākalaṃ tarpayāmi | 16. bāṣkalaṃ tarpayāmi

  10. sujātavakraṃ tarpayāmi | 18. audavāhiṃ tarpayāmi

  11. mahaudavāhiṃ tarpayāmi | 20. saujāmiṃ tarpayāmi

  12. śaunakaṃ tarpayāmi | 22. āśvalāyanaṃ tarpayāmi

  13. ye cānye ācāryāste sarve tṛpyantu (triḥ) ॥

pitṛvarga / mātṛvarga - tarpaṇānm / Shouldn’t be done if father alive

  1. pitṝn svadhā namastarpayāmi | 2. pitāmahān svadhā namastarpayāmi | 3. prapitāmahān svadhā namastarpayāmi — | — | —
  2. mātṛḥ svadhā namastarpayāmi | 5. pitāmahī svadhā namastarpayāmi | 6. prapitāmahī svadhā namastarpayāmi
  3. mātāmahān svadhā namastarpayāmi | 8. mātuḥ pitāmahān svadhā namastarpayāmi | 9. mātuḥ prapitāmahān svadhā namastarpayāmi
  4. mātāmahī svadhā namastarpayāmi | 11. mātuḥ pitāmahī svadhā namastarpayāmi | 12. mātuḥ prapitāmahī svadhā namastarpayāmi
yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām . bhūtānāṃ tṛptaye toyam idamastu yathāsukham ॥ tṛpyata, tṛpyata, tṛpyata ॥

upavītī

kāyena vācā manaseṃdriyairvā budhyātmanāvā prakrute svabhāvāt .
karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ॥

ācamanaṃ
  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:
keśavanārāyaṇamādhava
govindaviṣṇumadhusūdana
trivikramavāmanaśrīdhara
hṛṣīkeśa​padmanābha​dāmodarā

॥ Oṃ tatsat brahmārpaṇamastu ॥