Skip to content

Tarpanam - Aswalayana

Ācamanaṃ

Sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Wear three grass Pavitram to ring finger - Put three darbai as asanam and take some darbai and fold it with pavitram.

Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vidhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

ŏṃ bhū: ŏṃ bhuva: ŏṃ sva: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ satyaṃ . ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . dhiyo̱ yona̍: praco̱dayā̍̍t .. ŏṃ āpo̱ jyotī̱raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱svarom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Perform Sankalpa with the right and left palms closed on the right thigh.

mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ apavitra: pavitro vā sarvāvasthāṃ gato’pivā . yasmarĕt puṇḍarīkākṣaṃ sa bāhya abhyaṃtara: śuci: ..

mānasaṃ vācikaṃ pāpaṃ karmaṇā samupārjitam . śrī rāma smaraṇenaiva vyapohati na saṃśaya: .. śrī rāma rāma rāma - tithirviṣṇu: tathā vāro nakṣatraṃ viṣṇureva ca . yogaśca karaṇaṃ caiva sarvaṃ viṣṇu mayaṃ jagat ..

śrī govinda govinda govinda - adya śrī bhagavata: mahāpuruṣasya viṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīye parārdhe śvetavarāhakalpe vaivasvatamanvantare aṣṭāviṃśatitame kaliyuge prathame pāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe mero: dakṣiṇe pārśve daṇḍakāraṇye śakābde asmin vartamāne vyāvahārike prabhavādīnāṃ ṣaṣṭayāḥ saṃvatsarāṇāṃ madhye ___nāma saṃvatsare, ___ayane, ___ṛtau, ___māse, kṛṣṇapakṣe amāvāsyāyāṃ puṇyatithau ___ vāsara yuktāyāṃ, ___ nakṣatra yuktāyāṃ viṣṇuyoga viṣṇukaraṇa evaṃguṇa viśeṣaṇa viśiṣṭāyāṃ asyāṃ amāvāsyāyāṃ puṇyatithau (prācīnāvītī) ___ gotrāṇāṃ ___ śarmaṇāṃ vasu rudra āditya svarūpāṇāṃ pitṛ pitāmaha prapitāmahānām ___gotrāṇāṃ, ___dānāṃ vasu rudra āditya svarūpāṇāṃ mātṛ pitāmahī prapitāmahīnāṃ ___ gotrāṇāṃ, ___ śarmaṇāṃ, ___ gotrāṇāṃ, ___ dānāṃ vasu rudra āditya svarūpāṇāṃ sapatnīka mātāmaha mātuḥ pitāmaha- mātuḥ prapitāmahānāṃ ubhayavaṃśa pitṝṇām akṣayyatṛptyarthaṃ amāvāsyā puṇyakāle darśaśrāddhaṃ tilatarpaṇa rūpeṇa adya kariṣye ..

(upavītī) apa upaspṛśya - Wash your hands (prācīnāvītī)

āvāhanam

Spread the darbai on two sides north and south and keep kurchas on darbai, One on the east for pitru vargam and other on the west for matru vargam the darba tip should face south direction and sprinkle sesame seeds on both the kurchas by chanting following mantras.

uśantastvā nidhīmahi uśantaḥ samidhīmahi . uśannuśata āvaha pitṝn haviṣe attave ||

asmin kūrce ___ gotrān ___ śarmaṇaḥ vasu rudra āditya svarūpān asmat pitṛ pitāmaha prapitāmahān ___ gottrān ___śarmaṇaḥ vasurudrādityasvarūpān asmat sapatnīka mātāmaha mātu:pit āmaha mātu:prapit āmahān āvāhayāmi

Take some darba grass and keep it on two kurchas.

āyantu naḥ pitaraḥ somyāsaḥ agniṣvāttāḥ pathibhirdevayānaiḥ . asmin yajñe svadhayā madantu adhibruvantu te avantvasmān .. vargadvaya pitṝṇām idamāsanam. sakalārādhanaiḥ svarcitam offer sesame seeds

Tarpaṇam

Do tarpanam for pitru vargam on the east side kurcha for thrice separately.

  1. ___gotrān ___ śarmaṇaḥ vasurūpān asmat pitṝn svadhā namastarpayāmi . (x 3)

  2. ___gotrān ___ śarmaṇaḥ rudrarūpān asmat pitāmahān svadhā namastarpayāmi . (x 3)

  3. ___gotrān ___ śarmaṇaḥ ādityarūpān asmat prapitāmahān svadhā namastarpayāmi . (x 3)

  4. ___ gotrāḥ ___nāmnī: asman mātṛ: svadhā namastarpayāmi . (x 3)

  5. ___ gotrāḥ ___nāmnī: asmat pitāmahīḥ svadhā namastarpayāmi . (x 3)

  6. ___ gotrāḥ ___nāmnī: asmat prapitāmahīḥ svadhā namastarpayāmi .. (x 3)

Do tarpanam for matru vargam on the west side kurcha for thrice separately.

  1. ___gotrān ___ śarmaṇaḥvasurūpān asman mātuḥ pitṝn svadhā namasta- rpayāmi . (x 3)

  2. ___gotrān ___ śarmaṇaḥ śarmaṇaḥ rudrarūpān asman mātuḥ pitāmahān svadhā namastarpayāmi . (x 3)

  3. ___gotrān ___ śarmaṇaḥ ādityarūpān asman mātuḥ prapitāmahān svadhā namastarpayāmi . (x 3)

  4. ___ gotrāḥ ___nāmnī: asman mātāmahīḥ svadhā namastarpayāmi . ((x 3)

  5. ___ gotrāḥ ___nāmnī: asman mātuḥ pitāmahīḥ svadhā namastarpayāmi . (x 3)

  6. ___ gotrāḥ ___nāmnī: asman mātuḥ prapitāmahīḥ svadhā namastarpayāmi . (x 3)

  • Jñātājñāta pitṝn svadhā namastarpayāmi .
  • Jñātājñāta pitṝn svadhā namastarpayāmi .
  • Jñātājñāta pitṝn svadhā namastarpayāmi .
Upasthānam -

Stand up and pray by chanting upasthana mantra.

om namo vaḥ pitara iṣe . namo vaḥ pitara ūrje . namo vaḥ pitaraḥ śuṣmāya . namo vaḥ pitarāṃ ghorāya . namo vaḥ pitaro jīvāya . namo vaḥ pitaro rasāya . svadhāḥ vaḥ pitaraḥ . namo vaḥ pitaraḥ . namaḥ etā yuṣmākaṃ pitaraḥ . imāḥ asmākam . jīvāḥ vaḥ . jīvantaḥ iha santaḥ syāma |

manonvāhuvāmahe nārāśaṃsena somena . pitṝṇāṃ ca manmabhiḥ || āta etu manaḥ punaḥ kratve dakṣāya jīvase | jyok ca sūrya dṛśe .. punaḥ pitaro dadātu daivyo janaḥ . jīvaṃ vrātaṃ sacemahi ||

devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca . namaḥ svadhāyai svāhāyai nityameva namo namaḥ .

(upavītī) - Do pradakshina three times around the place where tarpanam was performed

Abhivāda namaskāra​:

Say Abhivada and do Sashtanga Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āśvalāyana sūtra​: ___ ṛkśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

(prācīnāvītī) - Take some sesame seeds and offer it on two kurchas.

uśantastvā nidhīmahi uśantaḥ samidhīmahi . uśannuśata āvaha pitṝn haviṣe attave || asmina kūrce āvāhita vargadvaya pitṝn yathāsthānaṃ pratiṣṭhāpayāmi .

Un tie the kurcham and hold it on right hand - chant the following mantra and leave it on ground by offering water mixed with sesame seeds.

yeṣāṃ na mātā na pitā na bhrātā na bandhuḥ nānyagotriṇaḥ . te sarve tṛptimāyāntu mayotsṛṣṭaiḥ kuśodakaiḥ .. Remove pavitra and do achamanam.

Ācamanaṃ

Take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Sāttvikatyāgaṃ

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

|| Oṃ tatsat brahmārpaṇamastu ||