Skip to content

Ganapati Atharvaseersham

oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ . bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ .
sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ . vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: ..
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ . sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ .
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ . sva̱sti no̱ bṛha̱spati̍rdadhātu ..
oṃ śānti̱: śānti̱: śānti̍ḥ ..

.. atha gaṇapatyatharvaśīrṣam vyā̎khyāsyā̱ma​: ..

oṃ nama̍ste ga̱ṇapa̍taye . tvame̱va pra̱tyakṣa̱ṃ tattva̍masi .
tvame̱va ke̱vala̱ṃ kartā̍si . tvame̱va ke̱vala̱ṃ dhartā̍si .
tvame̱va ke̱vala̱ṃ hartā̍si . tvameva sarvaṃ khalvida̍ṃ brahmā̱si .
tvaṃ sākṣādātmā̎si ni̱tyam .. 1..

ṛ̍taṃ va̱cmi . sa̍tyaṃ va̱cmi .. 2..

ava̍ tva̱ṃ mām . ava̍ va̱ktāram̎ . ava̍ śro̱tāram̎ .
ava̍ dā̱tāram̎ . ava̍ dhā̱tāram̎ . avānūcānama̍va śi̱ṣyam .
ava̍ pa̱ścāttā̎t . ava̍ pu̱rastā̎t .
avotta̱rāttā̎t .ava̍ dakṣi̱ṇāttā̎t .
ava̍ co̱rdhvāttā̎t . avādha̱rāttā̎t .
sarvato māṃ pāhi pāhi̍ sama̱ntāt .. 3..

tvaṃ vāṅmaya̍stvaṃ cinma̱yaḥ . tvamānandamaya̍stvaṃ brahma̱mayaḥ .
tvaṃ saccidānandā’dvi̍tīyo̱’si .tvaṃ pra̱tyakṣa̱ṃ brahmā̍si .
tvaṃ jñānamayo vijñāna̍mayo̱’si .. 4..

sarvaṃ jagadidaṃ tva̍tto jā̱yate . sarvaṃ jagadidaṃ tva̍ttasti̱ṣṭhati .
sarvaṃ jagadidaṃ tvayi la̍yame̱ṣyati . sarvaṃ jagadidaṃ tvayi̍ pratye̱ti .
tvaṃ bhūmirāpo’nalo’ni̍lo na̱bhaḥ . tvaṃ catvāri vā̎kpadā̱ni .. 5 ..

tvaṃ gu̱ṇatra̍yātī̱taḥ . tvaṃ avasthātra̍yātī̱taḥ . tvaṃ de̱hatra̍yātī̱taḥ .
tvaṃ kā̱latra̍yātī̱taḥ . tvaṃ mūlādhārasthito̎si ni̱tyam .
tvaṃ śaktitra̍yātma̱kaḥ .tvāṃ yogino dhyāya̍nti ni̱tyam .
tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma̱ bhūrbhuva̱: suva̱rom .. 6..

ga̱ṇādī̎ṃ pūrva̍muccā̱rya̱ va̱rṇādī̎ṃ stada̱nanta̍ram . anusvāraḥ pa̍rata̱raḥ .
ardhe̎ndula̱sitam . tāre̍ṇa ṛ̱ddham . etattava manu̍svarū̱pam .
gakāraḥ pū̎rvarū̱pam . akāro madhya̍marū̱pam .
anusvāraścā̎ntyarū̱pam . bindurutta̍rarū̱pam . nāda̍: sandhā̱nam .
sagͫhi̍tā sa̱ndhiḥ . saiṣā gaṇe̍śavi̱dyā .
gaṇa̍ka ṛ̱ṣiḥ . nicṛdgāya̍trīccha̱ndaḥ .
śrī mahā gaṇapati̍rdeva̱tā .
oṃ gaṃ gaṇapataye̱ nama̍: .. 7 ..

e̱ka̱da̱ntāya̍ vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi . tanno̍ dantī praco̱dayā̎t .. 8..

e̱ka̱da̱ntaṃ ca̍turha̱sta̱ṃ pā̱śama̍ṅkuśa̱dhāri̍ṇam .
rada̍ṃ ca̱ vara̍daṃ ha̱stai̱rbi̱bhrāṇa̍ṃ mūṣa̱kadhva̍jam .
rakta̍ṃ la̱mboda̍raṃ śū̱rpa̱ka̱rṇaka̍ṃ rakta̱vāsa̍sam .
rakta̍ga̱ndhānu̍liptā̱ṅga̱ṃ ra̱ktapu̍ṣpaiḥ su̱pūji̍tam .
bhaktā̍nu̱kampi̍naṃ de̱va̱ṃ ja̱gatkā̍raṇa̱macyu̍tam .
āvi̍rbhū̱taṃ ca̍ sṛṣṭyā̱dau̱ pra̱kṛte̎: puru̱ṣātpa̍ram .
eva̍ṃ dhyā̱yati̍ yo ni̱tya̱ṃ sa yogī̍ yogi̱nāṃ va̍raḥ .. 9..

namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste astu lambodarāyaikadantāya vighnavināśine śivasutāya śrīvaradamūrtaye̍ namo̱ nama̍: .. 10..

etadatharvaśīrṣa̍ṃ yo’dhī̱te . sa brahmabhūyā̍ya ka̱lpate .
sa sarvavighnai̎rna bā̱dhyate .sa sarvatra sukha̍medha̱te .
sa pañcamahāpāpā̎t pramu̱cyate .
sā̱yama̍dhīyā̱no̱ di̱vasakṛtaṃ pāpa̍ṃ nāśa̱yati .
prā̱tara̍dhīyā̱no̱ rātrikṛtaṃ pāpa̍ṃ nāśa̱yati .
sā̱yaṃ prā̱taḥ pra̍yuñjā̱no̱ pā̱po’pā̍po bha̱vati .
sarvatrādhīyāno’pavi̍ghno bha̱vati .
dharmārthakāmamokṣa̍ṃ ca vi̱ndati . idamatharvaśīrṣamaśiṣyāya̍ na de̱yam .
yo yadi mohā̎ddā̱syati . sa pāpī̍yān bha̱vati .
sahasrāvartanādyaṃ yaṃ kāma̍madhī̱te . taṃ tamane̍na sā̱dhayet .. 11..

anena gaṇapatima̍bhiṣi̱ñcati . sa vā̎gmī bha̱vati .
caturthyāmana̍śnan ja̱pati . sa vidyā̍vān bha̱vati .
ityatharva̍ṇavā̱kyam . bra̱hmādyā̱vara̍ṇaṃ vi̱dyāt .
na bibheti kadā̍cane̱ti .. 12..

yo dūrvāṅku̍rairya̱jati . sa vaiśravaṇopa̍mo bha̱vati .
yo lā̍jairya̱jati . sa yaśo̍vān bha̱vati . sa medhā̍vān bha̱vati .
yo modakasahasre̍ṇa ya̱jati . sa vāñchitaphalama̍vāpno̱ti .
yaḥ sājya sami̍dbhirya̱jati . sa sarvaṃ labhate sa sa̍rvaṃ la̱bhate .. 13..

aṣṭau brāhmaṇān samyag grā̍hayi̱tvā . sūryavarca̍svī bha̱vati .
sūryagrahe ma̍hāna̱dyā̱ṃ pra̱timāsannidhau̍ vā ja̱ptvā . si̱ddhama̍ntro bha̱vati .
mahāvighnā̎t pramu̱cyate . mahādoṣā̎t pramu̱cyate .
mahāpāpā̎t pramu̱cyate . mahāpratyavāyā̎t pramu̱cyate .
sa sarvavidbhavati sa sarva̍vidbha̱vati .
ya e̱vaṃ veda̍ . ityu̍pa̱niṣa̍t .. 14..

oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ . bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ .
sthi̱rairaṅgai̎stuṣṭu̱vāgͫ sa̍sta̱nūbhi̍ḥ . vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: ..
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ . sva̱sti na̍ḥ pū̱ṣā vi̱śvave̍dāḥ .
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ . sva̱sti no̱ bṛha̱spati̍rdadhātu ..
oṃ śānti̱: śānti̱: śānti̍ḥ ..