aṣṭaka​: 1
adhyāya​: 1

9 madhucchandā vaiśvāmitraḥ . agniḥ. gāyatrī .
a̱gnimī̍l̤e pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvija̍m . hotā̍raṃ ratna̱dhāta̍mam..1..
a̱gniḥ pūrve̍bhi̱rṛṣi̍bhi̱rīḍyo̱ nūta̍nairu̱ta . sa de̱vām̐ eha va̍kṣati..2..
a̱gninā̍ ra̱yima̍śnava̱t poṣa̍me̱va di̱vedi̍ve . ya̱śasa̍ṃ vī̱rava̍ttamam..3..
agne̱ yaṃ ya̱jñama̍dhva̱raṃ vi̱śvata̍: pari̱bhūrasi̍ . sa id de̱veṣu̍ gacchati..4..
a̱gnirhotā̍ ka̱vikra̍tuḥ sa̱tyaści̱traśra̍vastamaḥ . de̱vo de̱vebhi̱rā ga̍mat..5..
yada̱ṅga dā̱śuṣe̱ tvamagne̍ bha̱draṃ ka̍ri̱ṣyasi̍ . tavet tat sa̱tyama̍ṅgiraḥ..6..
upa̍ tvāgne di̱vedi̍ve̱ doṣā̍vastardhi̱yā va̱yam . namo̱ bhara̍nta̱ ema̍si..7..
rāja̍ntamadhva̱rāṇā̍ṃ go̱pāmṛ̱tasya̱ dīdi̍vim . vardha̍māna̱ṃ sve dame̍..8..
sa na̍: pi̱teva̍ sū̱nave ‘gne̍ sūpāya̱no bha̍va . saca̍svā naḥ sva̱staye̍..9..

9 madhucchandā vaiśvāmitraḥ. 1-3 vāyuḥ, 4-6 indra-vāyu, 7-9 mitrā-varuṇau. gāyatrī.
vāya̱vā yā̍hi darśate̱me somā̱ ara̍ṃkṛtāḥ . teṣā̍ṃ pāhi śru̱dhī hava̍m..1..
vāya̍ u̱kthebhi̍rjarante̱ tvāmacchā̍ jari̱tāra̍: . su̱taso̍mā aha̱rvida̍:..2..
vāyo̱ tava̍ prapṛñca̱tī dhenā̍ jigāti dā̱śuṣe̍ . u̱rū̱cī soma̍pītaye..3..
indra̍vāyū i̱me su̱tā upa̱ prayo̍bhi̱rā ga̍tam . inda̍vo vāmu̱śanti̱ hi..4..
vāya̱vindra̍śca cetathaḥ su̱tānā̍ṃ vājinīvasū . tāvā yā̍ta̱mupa̍ dra̱vat..5..
vāya̱vindra̍śca sunva̱ta ā yā̍ta̱mupa̍ niṣkṛ̱tam . ma̱kṣvi1tthā dhi̱yā na̍rā..6..
mi̱traṃ hu̍ve pū̱tada̍kṣa̱ṃ varu̍ṇaṃ ca ri̱śāda̍sam . dhiya̍ṃ ghṛ̱tācī̱ṃ sādha̍ntā..7..
ṛ̱tena̍ mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā . kratu̍ṃ bṛ̱hanta̍māśāthe..8..
ka̱vī no̍ mi̱trāvaru̍ṇā tuvijā̱tā u̍ru̱kṣayā̍ . dakṣa̍ṃ dadhāte a̱pasa̍m..9..

12 madhucchandā vaiśvāmitraḥ. 1-3 aśvinau, 4-6 indra, 7-9 viśvedevāḥ, 10-12 sarasvatī. gāyatrī.
aśvi̍nā̱ yajva̍rī̱riṣo̱ drava̍tpāṇī̱ śubha̍spatī . puru̍bhujā cana̱syata̍m..1..
aśvi̍nā̱ puru̍daṃsasā̱ narā̱ śavī̍rayā dhi̱yā . dhiṣṇyā̱ vana̍ta̱ṃ gira̍:..2..
dasrā̍ yu̱vāka̍vaḥ su̱tā nāsa̍tyā vṛ̱ktaba̍rhiṣaḥ . ā yā̍taṃ rudravartanī..3..
indrā yā̍hi citrabhāno su̱tā i̱me tvā̱yava̍: . aṇvī̍bhi̱stanā̍ pū̱tāsa̍:..4..
indrā yā̍hi dhi̱yeṣi̱to vipra̍jūtaḥ su̱tāva̍taḥ . upa̱ brahmā̍ṇi vā̱ghata̍:..5..
indrā yā̍hi̱ tūtu̍jāna̱ upa̱ brahmā̍ṇi harivaḥ . su̱te da̍dhiṣva na̱ścana̍:..6..
omā̍saścarṣaṇīdhṛto̱ viśve̍ devāsa̱ ā ga̍ta . dā̱śvāṃso̍ dā̱śuṣa̍: su̱tam..7..
viśve̍ de̱vāso̍ a̱ptura̍: su̱tamā ga̍nta̱ tūrṇa̍yaḥ . u̱srā i̍va̱ svasa̍rāṇi..8..
viśve̍ de̱vāso̍ a̱sridha̱ ehi̍māyāso a̱druha̍: . medha̍ṃ juṣanta̱ vahna̍yaḥ..9..
pā̱va̱kā na̱: sara̍svatī̱ vāje̍bhirvā̱jinī̍vatī . ya̱jñaṃ va̍ṣṭu dhi̱yāva̍suḥ..10..
co̱da̱yi̱trī sū̱nṛtā̍nā̱ṃ ceta̍ntī sumatī̱nām . ya̱jñaṃ da̍dhe̱ sara̍svatī..11..
ma̱ho arṇa̱: sara̍svatī̱ pra ce̍tayati ke̱tunā̍ . dhiyo̱ viśvā̱ vi rā̍jati..12..

10 madhucchandā vaiśvāmitraḥ.indraḥ. gāyatrī.
su̱rū̱pa̱kṛ̱tnumū̱taye̍ su̱dughā̍miva go̱duhe̍ . ju̱hū̱masi̱ dyavi̍dyavi..1..
upa̍ na̱: sava̱nā ga̍hi̱ soma̍sya somapāḥ piba . go̱dā id re̱vato̱ mada̍:..2..
athā̍ te̱ anta̍mānāṃ vi̱dyāma̍ sumatī̱nām . mā no̱ ati̍ khya̱ ā ga̍hi..3..
pare̍hi̱ vigra̱mastṛ̍ta̱mindra̍ṃ pṛcchā vipa̱ścita̍m . yaste̱ sakhi̍bhya̱ ā vara̍m..4..
u̱ta bru̍vantu no̱ nido̱ nira̱nyata̍ścidārata . dadhā̍nā̱ indra̱ id duva̍:..5..
u̱ta na̍: su̱bhagā̍m̐ a̱rirvo̱ceyu̍rdasma kṛ̱ṣṭaya̍: . syāmedindra̍sya̱ śarma̍ṇi..6..
emā̱śumā̱śave̍ bhara yajña̱śriya̍ṃ nṛ̱māda̍nam . pa̱ta̱yan ma̍nda̱yatsa̍kham..7..
a̱sya pī̱tvā śa̍takrato gha̱no vṛ̱trāṇā̍mabhavaḥ . prāvo̱ vāje̍ṣu vā̱jina̍m..8..
taṃ tvā̱ vāje̍ṣu vā̱jina̍ṃ vā̱jayā̍maḥ śatakrato . dhanā̍nāmindra sā̱taye̍..9..
yo rā̱yo̱3’vani̍rma̱hāntsu̍pā̱raḥ su̍nva̱taḥ sakhā̍ . tasmā̱ indrā̍ya gāyata..10..

10 madhucchandā vaiśvāmitraḥ.indraḥ. gāyatrī.
ā tvetā̱ ni ṣī̍da̱tendra̍ma̱bhi pra gā̍yata . sakhā̍ya̱: stoma̍vāhasaḥ..1..
pu̱rū̱tama̍ṃ purū̱ṇāmīśā̍na̱ṃ vāryā̍ṇām . indra̱ṃ some̱ sacā̍ su̱te..2..
sa ghā̍ no̱ yoga̱ ā bhu̍va̱t sa rā̱ye sa pura̍ṃdhyām . gama̱dvāje̍bhi̱rā sa na̍:..3..
yasya̍ sa̱ṃsthe na vṛ̱ṇvate̱ harī̍ sa̱matsu̱ śatra̍vaḥ . tasmā̱ indrā̍ya gāyata..4..
su̱ta̱pāvne̍ su̱tā i̱me śuca̍yo yanti vī̱taye̍ . somā̍so̱ dadhyā̍śiraḥ..5..
tvaṃ su̱tasya̍ pī̱taye̍ sa̱dyo vṛ̱ddho a̍jāyathāḥ . indra̱ jyaiṣṭhyā̍ya sukrato..6..
ā tvā̍ viśantvā̱śava̱: somā̍sa indra girvaṇaḥ . śaṃ te̍ santu̱ prace̍tase..7..
tvāṃ stomā̍ avīvṛdha̱n tvāmu̱kthā śa̍takrato . tvāṃ va̍rdhantu no̱ gira̍:..8..
akṣi̍totiḥ sanedi̱maṃ vāja̱mindra̍: saha̱sriṇa̍m . yasmi̱n viśvā̍ni̱ pauṃsyā̍..9..
mā no̱ martā̍ a̱bhi dru̍hanta̱nūnā̍mindra girvaṇaḥ . īśā̍no yavayā va̱dham..10..

10 madhucchandā vaiśvāmitraḥ. 1-3 indraḥ, 4,6,8,9 marutaḥ, 5,7 maruta indraśca, 10 indraḥ. gāyatrī.
yu̱ñjanti̍ bra̱dhnama̍ru̱ṣaṃ cara̍nta̱ṃ pari̍ ta̱sthuṣa̍: . roca̍nte roca̱nā di̱vi..1..
yu̱ñjantya̍sya̱ kāmyā̱ harī̱ vipa̍kṣasā̱ rathe̍ . śoṇā̍ dhṛ̱ṣṇū nṛ̱vāha̍sā..2..
ke̱tuṃ kṛ̱ṇvanna̍ke̱tave̱ peśo̍ maryā ape̱śase̍ . samu̱ṣadbhi̍rajāyathāḥ..3..
ādaha̍ sva̱dhāmanu̱ puna̍rgarbha̱tvame̍ri̱re . dadhā̍nā̱ nāma̍ ya̱jñiya̍m..4..
vī̱l̤u ci̍dāruja̱tnubhi̱rguhā̍ cidindra̱ vahni̍bhiḥ . avi̍nda u̱sriyā̱ anu̍..5..
de̱va̱yanto̱ yathā̍ ma̱timacchā̍ vi̱dadva̍su̱ṃ gira̍: . ma̱hāma̍nūṣata śru̱tam..6..
indre̍ṇa̱ saṃ hi dṛkṣa̍se saṃjagmā̱no abi̍bhyuṣā . ma̱ndū sa̍mā̱nava̍rcasā..7..
a̱na̱va̱dyaira̱bhidyu̍bhirma̱khaḥ saha̍svadarcati . ga̱ṇairindra̍sya̱ kāmyai̍:..8..
ata̍: parijma̱nnā ga̍hi di̱vo vā̍ roca̱nādadhi̍ . sama̍sminnṛñjate̱ gira̍:..9..
i̱to vā̍ sā̱timīma̍he di̱vo vā̱ pārthi̍vā̱dadhi̍ . indra̍ṃ ma̱ho vā̱ raja̍saḥ..10..

10 madhucchandā vaiśvāmitraḥ . indraḥ. gāyatrī.
indra̱midgā̱thino̍ bṛ̱hadindra̍ma̱rkebhi̍ra̱rkiṇa̍: . indra̱ṃ vāṇī̍ranūṣata..1..
indra̱ iddharyo̱: sacā̱ saṃmi̍śla̱ ā va̍co̱yujā̍ . indro̍ va̱jrī hi̍ra̱ṇyaya̍:..2..
indro̍ dī̱rghāya̱ cakṣa̍sa̱ ā sūrya̍ṃ rohayad di̱vi . vi gobhi̱radri̍mairayat..3..
indra̱ vāje̍ṣu no’va sa̱hasra̍pradhaneṣu ca . u̱gra u̱grābhi̍rū̱tibhi̍:..4..
indra̍ṃ va̱yaṃ ma̍hādha̱na indra̱marbhe̍ havāmahe . yuja̍ṃ vṛ̱treṣu̍ va̱jriṇa̍m..5..
sa no̍ vṛṣanna̱muṃ ca̱ruṃ satrā̍dāva̱nnapā̍ vṛdhi . a̱smabhya̱mapra̍tiṣkutaḥ..6..
tu̱ñjetu̍ñje̱ ya utta̍re̱ stomā̱ indra̍sya va̱jriṇa̍: . na vi̍ndhe asya suṣṭu̱tim..7..
vṛṣā̍ yū̱theva̱ vaṃsa̍gaḥ kṛ̱ṣṭīri̍ya̱rtyoja̍sā . īśā̍no̱ apra̍tiṣkutaḥ..8..
ya eka̍ścarṣaṇī̱nāṃ vasū̍nāmira̱jyati̍ . indra̱: pañca̍ kṣitī̱nām..9..
indra̍ṃ vo vi̱śvata̱spari̱ havā̍mahe̱ jane̍bhyaḥ . a̱smāka̍mastu̱ keva̍laḥ..10..

10 madhucchandā vaiśvāmitraḥ.indraḥ. gāyatrī.
endra̍ sāna̱siṃ ra̱yiṃ sa̱jitvā̍naṃ sadā̱saha̍m . varṣi̍ṣṭhamū̱taye̍ bhara..1..
ni yena̍ muṣṭiha̱tyayā̱ ni vṛ̱trā ru̱ṇadhā̍mahai . tvotā̍so̱ nyarva̍tā..2..
indra̱ tvotā̍sa̱ ā va̱yaṃ vajra̍ṃ gha̱nā da̍dīmahi . jaye̍ma̱ saṃ yu̱dhi spṛdha̍:..3..
va̱yaṃ śūre̍bhi̱rastṛ̍bhi̱rindra̱ tvayā̍ yu̱jā va̱yam . sā̱sa̱hyāma̍ pṛtanya̱taḥ..4..
ma̱hām̐ indra̍: pa̱raśca̱ nu ma̍hi̱tvama̍stu va̱jriṇe̍ . dyaurna pra̍thi̱nā śava̍:..5..
sa̱mo̱he vā̱ ya āśa̍ta̱ nara̍sto̱kasya̱ sani̍tau . viprā̍so vā dhiyā̱yava̍:..6..
yaḥ ku̱kṣiḥ so̍ma̱pāta̍maḥ samu̱dra i̍va̱ pinva̍te . u̱rvīrāpo̱ na kā̱kuda̍:..7..
e̱vā hya̍sya sū̱nṛtā̍ vira̱pśī goma̍tī ma̱hī . pa̱kvā śākhā̱ na dā̱śuṣe̍..8..
e̱vā hi te̱ vibhū̍taya ū̱taya̍ indra̱ māva̍te . sa̱dyaści̱t santi̍ dā̱śuṣe̍..9..
e̱vā hya̍sya̱ kāmyā̱ stoma̍ u̱kthaṃ ca̱ śaṃsyā̍ . indrā̍ya̱ soma̍pītaye..10..

10 madhucchandā vaiśvāmitraḥ.indraḥ. gāyatrī.
indrehi̱ matsyandha̍so̱ viśve̍bhiḥ soma̱parva̍bhiḥ . ma̱hām̐ a̍bhi̱ṣṭiroja̍sā..1..
eme̍naṃ sṛjatā su̱te ma̱ndimindrā̍ya ma̱ndine̍ . cakri̱ṃ viśvā̍ni̱ cakra̍ye..2..
matsvā̍ suśipra ma̱ndibhi̱: stome̍bhirviśvacarṣaṇe . sacai̱ṣu sava̍ne̱ṣvā..3..
asṛ̍gramindra te̱ gira̱: prati̱ tvāmuda̍hāsata . ajo̍ṣā vṛṣa̱bhaṃ pati̍m..4..
saṃ co̍daya ci̱trama̱rvāg rādha̍ indra̱ vare̍ṇyam . asa̱dit te̍ vi̱bhu pra̱bhu..5..
a̱smāntsu tatra̍ coda̱yendra̍ rā̱ye rabha̍svataḥ . tuvi̍dyumna̱ yaśa̍svataḥ || 6..
saṃ goma̍dindra̱ vāja̍vada̱sme pṛ̱thu śravo̍ bṛ̱hat . vi̱śvāyu̍rdhe̱hyakṣi̍tam..7..
a̱sme dhe̍hi̱ śravo̍ bṛ̱had dyu̱mnaṃ sa̍hasra̱sāta̍mam . indra̱ tā ra̱thinī̱riṣa̍:..8..
vaso̱rindra̱ṃ vasu̍patiṃ gī̱rbhirgṛ̱ṇanta̍ ṛ̱gmiya̍m . homa̱ gantā̍ramū̱taye̍..9..
su̱te su̍te̱ nyo̍kase bṛ̱had bṛ̍ha̱ta eda̱riḥ . indrā̍ya śū̱ṣama̍rcati..10..

12 madhucchandā vaiśvāmitraḥ.indraḥ. anuṣṭup.
gāya̍nti tvā gāya̱triṇo’rca̍ntya̱rkama̱rkiṇa̍: . bra̱hmāṇa̍stvā śatakrata̱ ud va̱ṃśami̍va yemire..1..
yat sāno̱: sānu̱māru̍ha̱d bhūryaspa̍ṣṭa̱ kartva̍m . tadindro̱ artha̍ṃ cetati yū̱thena̍ vṛ̱ṣṇire̍jati..2..
yu̱kṣvā hi ke̱śinā̱ harī̱ vṛṣa̍ṇā kakṣya̱prā . athā̍ na indra somapā gi̱rāmupa̍śrutiṃ cara..3..
ehi̱ stomā̍m̐ a̱bhi sva̍rā̱ ‘bhi gṛ̍ṇī̱hyā ru̍va . brahma̍ ca no vaso̱ sacendra̍ ya̱jñaṃ ca̍ vardhaya..4..
u̱kthamindrā̍ya̱ śaṃsya̱ṃ vardha̍naṃ puruni̱ṣṣidhe̍ . śa̱kro yathā̍ su̱teṣu̍ ṇo rā̱raṇa̍t sa̱khyeṣu̍ ca..5..
tamit sa̍khi̱tva ī̍mahe̱ taṃ rā̱ye taṃ su̱vīrye̍ . sa śa̱kra u̱ta na̍: śaka̱dindro̱ vasu̱ daya̍mānaḥ..6..
su̱vi̱vṛta̍ṃ suni̱raja̱mindra̱ tvādā̍ta̱midyaśa̍: . gavā̱mapa̍ vra̱jaṃ vṛ̍dhi kṛṇu̱ṣva rādho̍ adrivaḥ..7..
na̱hi tvā̱ roda̍sī u̱bhe ṛ̍ghā̱yamā̍ṇa̱minva̍taḥ . jeṣa̱: sva̍rvatīra̱paḥ saṃ gā a̱smabhya̍ṃ dhūnuhi..8..
āśru̍tkarṇa śru̱dhī hava̱ṃ nū ci̍ddadhiṣva me̱ gira̍: . indra̱ stoma̍mi̱maṃ mama̍ kṛ̱ṣvā yu̱jaści̱danta̍ram..9..
vi̱dmā hi tvā̱ vṛṣa̍ntama̱ṃ vāje̍ṣu havana̱śruta̍m . vṛṣa̍ntamasya hūmaha ū̱tiṃ sa̍hasra̱sāta̍mām..10..
ā tū na̍ indra kauśika mandasā̱naḥ su̱taṃ pi̍ba . navya̱māyu̱: pra sū ti̍ra kṛ̱dhī sa̍hasra̱sāmṛṣi̍m..11..
pari̍ tvā girvaṇo̱ gira̍ i̱mā bha̍vantu vi̱śvata̍: . vṛ̱ddhāyu̱manu̱ vṛddha̍yo̱ juṣṭā̍ bhavantu̱ juṣṭa̍yaḥ.. 12..

8 jetā mādhucchandasaḥ. indraḥ. anuṣṭup.
indra̱ṃ viśvā̍ avīvṛdhant samu̱dravya̍casa̱ṃ gira̍: . ra̱thīta̍maṃ ra̱thīnā̱ṃ vājā̍nā̱ṃ satpa̍ti̱ṃ pati̍m..1..
sa̱khye ta̍ indra vā̱jino̱ mā bhe̍ma śavasaspate . tvāma̱bhi pra ṇo̍numo̱ jetā̍ra̱mapa̍rā jitam..2..
pū̱rvīrindra̍sya rā̱tayo̱ na vi da̍syantyū̱taya̍: . yadī̱ vāja̍sya̱ goma̍taḥ sto̱tṛbhyo̱ maṃha̍te ma̱gham..3..
pu̱rāṃ bhi̱nduryuvā̍ ka̱virami̍taujā ajāyata . indro̱ viśva̍sya̱ karma̍ṇo dha̱rtā va̱jrī pu̍ruṣṭu̱taḥ..4..
tvaṃ va̱lasya̱ goma̱to ‘pā̍varadrivo̱ bila̍m . tvāṃ de̱vā abi̍bhyuṣas tu̱jyamā̍nāsa āviṣuḥ..5..
tavā̱haṃ śū̍ra rā̱tibhi̱: pratyā̍ya̱ṃ sindhu̍mā̱vada̍n . upā̍tiṣṭhanta girvaṇo vi̱duṣṭe̱ tasya̍ kā̱rava̍:..6..
mā̱yābhi̍rindra mā̱yina̱ṃ tvaṃ śuṣṇa̱mavā̍tiraḥ . vi̱duṣṭe̱ tasya̱ medhi̍rā̱s teṣā̱ṃ śravā̱ṃsyutti̍ra..7..
indra̱mīśā̍na̱moja̍sā̱bhi stomā̍ anūṣata . sa̱hasra̱ṃ yasya̍ rā̱taya̍ u̱ta vā̱ santi̱ bhūya̍sīḥ..8..

12 medhātithiḥ kāṇvaḥ. agniḥ,6 prathamapādasya (nirmathyāhavanīyau) agnī. gāyatrī.
a̱gniṃ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam . a̱sya ya̱jñasya̍ su̱kratu̍m..1..
a̱gnima̍gni̱ṃ havī̍mabhi̱: sadā̍ havanta vi̱śpati̍m . ha̱vya̱vāha̍ṃ purupri̱yam..2..
agne̍ de̱vām̐ i̱hā va̍ha jajñā̱no vṛ̱ktaba̍rhiṣe . asi̱ hotā̍ na̱ īḍya̍:..3..
tām̐ u̍śa̱to vi bo̍dhaya̱ yada̍gne̱ yāsi̍ dū̱tya̍m . de̱vairā sa̍tsi ba̱rhiṣi̍..4..
ghṛtā̍havana dīdiva̱: prati̍ ṣma̱ riṣa̍to daha . agne̱ tvaṃ ra̍kṣa̱svina̍:..5..
a̱gninā̱gniḥ sami̍dhyate ka̱virgṛ̱hapa̍ti̱ryuvā̍ . ha̱vya̱vāḍ ju̱hvā̍syaḥ..6..
ka̱vima̱gnimupa̍ stuhi sa̱tyadha̍rmāṇamadhva̱re . de̱vama̍mīva̱cāta̍nam..7..
yastvāma̍gne ha̱viṣpa̍tirdū̱taṃ de̍va sapa̱ryati̍ . tasya̍ sma prāvi̱tā bha̍va..8..
yo a̱gniṃ de̱vavī̍taye ha̱viṣmā̍m̐ ā̱vivā̍sati . tasmai̍ pāvaka mṛl̤aya..9..
sa na̍: pāvaka dīdi̱vo ‘gne̍ de̱vām̐ i̱hā va̍ha . upa̍ ya̱jñaṃ ha̱viśca̍ naḥ..10..
sa na̱: stavā̍na̱ ā bha̍ra gāya̱treṇa̱ navī̍yasā . ra̱yiṃ vī̱rava̍tī̱miṣa̍m..11..
agne̍ śu̱kreṇa̍ śo̱ciṣā̱ viśvā̍bhirde̱vahū̍tibhiḥ . i̱maṃ stoma̍ṃ juṣasva naḥ..12..

12 medhātithiḥ kāṇvaḥ.(āprīsūktaṃ, agnirūpā devatā devatāḥ) 1 idhmaḥ samiddho’gnirvā, 2 tanūnapāt, 3 narāśaṃsaḥ, 4 ilaḥ, 5 barhiḥ, 6 devīrdvāraḥ, 7 uṣāsānaktā, 8 daivyo hotārau pracetasau, 9 tisro devyaḥ sarasvatīl̤ābhāratyaḥ, 10 tvaṣṭā, 11 vanaspatiḥ, 12 svāhā kṛtayaḥ . gāyatrī.
susa̍middho na̱ ā va̍ha de̱vām̐ a̍gne ha̱viṣma̍te . hota̍: pāvaka̱ yakṣi̍ ca..1..
madhu̍mantaṃ tanūnapād ya̱jñaṃ de̱veṣu̍ naḥ kave . a̱dyā kṛ̍ṇuhi vī̱taye̍..2..
narā̱śaṃsa̍mi̱ha pri̱yama̱smin ya̱jña upa̍ hvaye . madhu̍jihvaṃ havi̱ṣkṛta̍m..3..
agne̍ su̱khata̍me̱ rathe̍ de̱vām̐ ī̍l̤i̱ta ā va̍ha . asi̱ hotā̱ manu̍rhitaḥ..4..
stṛ̱ṇī̱ta ba̱rhirā̍nu̱ṣag ghṛ̱tapṛ̍ṣṭhaṃ manīṣiṇaḥ . yatrā̱mṛta̍sya̱ cakṣa̍ṇam..5..
vi śra̍yantāmṛtā̱vṛdho̱ dvāro̍ de̱vīra̍sa̱ścata̍: . a̱dyā nū̱naṃ ca̱ yaṣṭa̍ve..6..
nakto̱ṣāsā̍ su̱peśa̍sā̱ ‘smin ya̱jña upa̍ hvaye . i̱daṃ no̍ ba̱rhirā̱sade̍..7..
tā su̍ji̱hvā upa̍ hvaye̱ hotā̍rā̱ daivyā̍ ka̱vī . ya̱jñaṃ no̍ yakṣatāmi̱mam..8..
il̤ā̱ sara̍svatī ma̱hī ti̱sro de̱vīrma̍yo̱bhuva̍: . ba̱rhiḥ sī̍dantva̱sridha̍:..9..
i̱ha tvaṣṭā̍ramagri̱yaṃ vi̱śvarū̍pa̱mupa̍ hvaye . a̱smāka̍mastu̱ keva̍laḥ..10..
ava̍ sṛjā vanaspate̱ deva̍ de̱vebhyo̍ ha̱viḥ . pra dā̱tura̍stu̱ ceta̍nam..11..
svāhā̍ ya̱jñaṃ kṛ̍ṇota̱nendrā̍ya̱ yajva̍no gṛ̱he . tatra̍ de̱vām̐ upa̍ hvaye..12..

12 medhātithiḥ kāṇvaḥ. viśve devāḥ (viśvairdevaiḥ sahito’gniḥ), 3 indravāyubṛhaspatimitrāgnipūṣabhagādityamarudgaṇāḥ,
10 viśvadevāgnīndravāyumitradhāmāni, 11 agniḥ. gāyatrī.

aibhi̍ragne̱ duvo̱ giro̱ viśve̍bhi̱: soma̍pītaye . de̱vebhi̍ryāhi̱ yakṣi̍ ca..1..
ā tvā̱ kaṇvā̍ ahūṣata gṛ̱ṇanti̍ vipra te̱ dhiya̍: . de̱vebhi̍ragna̱ ā ga̍hi..2..
i̱ndra̱vā̱yū bṛha̱spati̍ṃ mi̱trāgniṃ pū̱ṣaṇa̱ṃ bhaga̍m . ā̱di̱tyān māru̍taṃ ga̱ṇam..3..
pra vo̍ bhriyanta̱ inda̍vo matsa̱rā mā̍dayi̱ṣṇava̍: . dra̱psā madhva̍ścamū̱ṣada̍:..4..
īl̤a̍te̱ tvāma̍va̱syava̱: kaṇvā̍so vṛ̱ktaba̍rhiṣaḥ . ha̱viṣma̍nto ara̱ṃkṛta̍:..5..
ghṛ̱tapṛ̍ṣṭhā mano̱yujo̱ ye tvā̱ vaha̍nti̱ vahna̍yaḥ . ā de̱vāntsoma̍pītaye..6..
tān yaja̍trām̐ ṛtā̱vṛdho ‘gne̱ patnī̍vataskṛdhi . madhva̍: sujihva pāyaya..7..
ye yaja̍trā̱ ya īḍyā̱s te te̍ pibantu ji̱hvayā̍ . madho̍ragne̱ vaṣa̍ṭkṛti..8..
ākī̱ṃ sūrya̍sya roca̱nād viśvā̍nde̱vām̐ u̍ṣa̱rbudha̍: . vipro̱ hote̱ha va̍kṣati..9..
viśve̍bhiḥ so̱myaṃ madhvagna̱ indre̍ṇa vā̱yunā̍ . pibā̍ mi̱trasya̱ dhāma̍bhiḥ..1 0..
tvaṃ hotā̱ manu̍rhi̱to ‘gne̍ ya̱jñeṣu̍ sīdasi . semaṃ no̍ adhva̱raṃ ya̍ja..11..
yu̱kṣvā hyaru̍ṣī̱ rathe̍ ha̱rito̍ deva ro̱hita̍: . tābhi̍rde̱vām̐ i̱hā va̍ha..12..

12 medhātithiḥ kāṇvaḥ. 1 indraḥ, 2 marutaḥ, 3 tvaṣṭā, 4 agniḥ, 5 indraḥ,
6 mitrāvaruṇau, 7-10 draviṇodāḥ, 11 aśvinau, 12agniḥ. gāyatrī.

indra̱ soma̱ṃ piba̍ ṛ̱tunā ” tvā̍ viśa̱ntvinda̍vaḥ . ma̱tsa̱rāsa̱stado̍kasaḥ..1..
maru̍ta̱: piba̍ta ṛ̱tunā̍ po̱trād ya̱jñaṃ pu̍nītana . yū̱yaṃ hi ṣṭhā su̍dānavaḥ..2..
a̱bhi ya̱jñaṃ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱: piba̍ ṛ̱tunā̍ . tvaṃ hi ra̍tna̱dhā asi̍..3..
agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu . pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍..4..
brāhma̍ṇādindra̱ rādha̍sa̱: pibā̱ soma̍mṛ̱tūm̐ranu̍ . taveddhi sa̱khyamastṛ̍tam..5..
yu̱vaṃ dakṣa̍ṃ dhṛtavrata̱ mitrā̍varuṇa dū̱l̤abha̍m . ṛ̱tunā̍ ya̱jñamā̍śāthe..6..
dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re . ya̱jñeṣu̍ de̱vamī̍l̤ate..7..
dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re . de̱veṣu̱ tā va̍nāmahe..8..
dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata . ne̱ṣṭrādṛ̱tubhi̍riṣyata..9..
yat tvā̍ tu̱rīya̍mṛ̱tubhi̱rdravi̍ṇodo̱ yajā̍mahe . adha̍ smā no da̱dirbha̍va..10..
aśvi̍nā̱ piba̍ta̱ṃ madhu̱ dīdya̍gnī śucivratā . ṛ̱tunā̍ yajñavāhasā..11..
gārha̍patyena santya ṛ̱tunā̍ yajña̱nīra̍si . de̱vān de̍vaya̱te ya̍ja..12..

9 medhātithiḥkāṇvaḥ. indraḥ.gāyatrī.
ā tvā̍ vahantu̱ hara̍yo̱ vṛṣa̍ṇa̱ṃ soma̍pītaye . indra̍ tvā̱ sūra̍cakṣasaḥ..1..
i̱mā dhā̱nā ghṛ̍ta̱snuvo̱ harī̍ i̱hopa̍ vakṣataḥ . indra̍ṃ su̱khata̍me̱ rathe̍..2..
indra̍ṃ prā̱tarha̍vāmaha̱ indra̍ṃ praya̱tya̍dhva̱re . indra̱ṃ soma̍sya pī̱taye̍..3..
upa̍ naḥ su̱tamā ga̍hi̱ hari̍bhirindra ke̱śibhi̍: . su̱te hi tvā̱ havā̍mahe..4..
semaṃ na̱: stoma̱mā ga̱hyupe̱daṃ sava̍naṃ su̱tam . gau̱ro na tṛ̍ṣi̱taḥ pi̍ba..5..
i̱me somā̍sa̱ inda̍vaḥ su̱tāso̱ adhi̍ ba̱rhiṣi̍ . tām̐ i̍ndra̱ saha̍se piba..6..
a̱yaṃ te̱ stomo̍ agri̱yo hṛ̍di̱spṛga̍stu̱ śaṃta̍maḥ . athā̱ soma̍ṃ su̱taṃ pi̍ba..7..
viśva̱mitsava̍naṃ su̱tamindro̱ madā̍ya gacchati . vṛ̱tra̱hā soma̍pītaye..8..
semaṃ na̱: kāma̱mā pṛ̍ṇa̱ gobhi̱raśvai̍: śatakrato . stavā̍ma tvā svā̱dhya̍:..9..

9 medhātithiḥ kāṇvaḥ. indrāvaruṇau. gāyatrī, 4-5 pādanicṛt (5 hrasīyasī vā) gāyatrī.
indrā̱varu̍ṇayora̱haṃ sa̱mrājo̱rava̱ ā vṛ̍ṇe . tā no̍ mṛl̤āta ī̱dṛśe̍..1..
gantā̍rā̱ hi stho’va̍se̱ hava̱ṃ vipra̍sya̱ māva̍taḥ . dha̱rtārā̍ carṣaṇī̱nām..2..
a̱nu̱kā̱maṃ ta̍rpayethā̱mindrā̍varuṇa rā̱ya ā . tā vā̱ṃ nedi̍ṣṭhamīmahe..3..
yu̱vāku̱ hi śacī̍nāṃ yu̱vāku̍ sumatī̱nām . bhū̱yāma̍ vāja̱dāvnā̍m..4..
indra̍: sahasra̱dāvnā̱ṃ varu̍ṇa̱: śaṃsyā̍nām . kratu̍rbhavatyu̱kthya̍:..5..
tayo̱ridava̍sā va̱yaṃ sa̱nema̱ ni ca̍ dhīmahi . syādu̱ta pra̱reca̍nam..6..
indrā̍varuṇa vāma̱haṃ hu̱ve ci̱trāya̱ rādha̍se . a̱smāntsu ji̱gyuṣa̍skṛtam..7..
indrā̍varuṇa̱ nū nu vā̱ṃ siṣā̍santīṣu dhī̱ṣvā . a̱smabhya̱ṃ śarma̍ yacchatam..8..
pra vā̍maśnotu suṣṭu̱tirindrā̍varuṇa̱ yāṃ hu̱ve . yāmṛ̱dhāthe̍ sa̱dhastu̍tim..9..

9 medhātithiḥkāṇvaḥ. 1-3 brahmaṇaspatiḥ, 4 indro brahmaṇaspatiḥ somaśca, 5 brahmaṇaspatiḥ soma iṃdro, dakṣiṇā ca, 6-8 sadasaspatiḥ, 9 sadasaspatirnarāśaṃso vā. gāyatrī.
so̱māna̱ṃ svara̍ṇaṃ kṛṇu̱hi bra̍hmaṇaspate . ka̱kṣīva̍nta̱ṃ ya au̍śi̱jaḥ..1..
yo re̱vān yo a̍mīva̱hā va̍su̱vit pu̍ṣṭi̱vardha̍naḥ . sa na̍: siṣaktu̱ yastu̱raḥ..2..
mā na̱: śaṃso̱ ara̍ruṣo dhū̱rtiḥ praṇa̱ṅ martya̍sya . rakṣā̍ ṇo brahmaṇaspate..3..
sa ghā̍ vī̱ro na ri̍ṣyati̱ yamindro̱ brahma̍ṇa̱spati̍: . somo̍ hi̱noti̱ martya̍m..4..
tvaṃ taṃ bra̍hmaṇaspate̱ soma̱ indra̍śca̱ martya̍m . dakṣi̍ṇā pā̱tvaṃha̍saḥ..5..
sada̍sa̱spati̱madbhu̍taṃ pri̱yamindra̍sya̱ kāmya̍m . sa̱niṃ me̱dhāma̍yāsiṣam..6..
yasmā̍dṛ̱te na sidhya̍ti ya̱jño vi̍pa̱ścita̍śca̱na . sa dhī̱nāṃ yoga̍minvati..7..
ādṛ̍dhnoti ha̱viṣkṛ̍ti̱ṃ prāñca̍ṃ kṛṇotyadhva̱ram . hotrā̍ de̱veṣu̍ gacchati..8..
narā̱śaṃsa̍ṃ su̱dhṛṣṭa̍ma̱mapa̍śyaṃ sa̱pratha̍stamam . di̱vo na sadma̍makhasam..9..

9 medhātithiḥkāṇvaḥ. agnirmarutaśca.gāyatrī.
prati̱ tyaṃ cāru̍madhva̱raṃ go̍pī̱thāya̱ pra hū̍yase . ma̱rudbhi̍ragna̱ ā ga̍hi..1..
na̱hi de̱vo na martyo̍ ma̱hastava̱ kratu̍ṃ pa̱raḥ . ma̱rudbhi̍ragna̱ ā ga̍hi..2..
ye ma̱ho raja̍so vi̱durviśve̍ de̱vāso̍ a̱druha̍: . ma̱rudbhi̍ragna̱ ā ga̍hi..3..
ya u̱grā a̱rkamā̍nṛ̱curanā̍dhṛṣṭāsa̱ oja̍sā . ma̱rudbhi̍ragna̱ ā ga̍hi..4..
ye śu̱bhrā gho̱rava̍rpasaḥ sukṣa̱trāso̍ ri̱śāda̍saḥ . ma̱rudbhi̍ragna̱ ā ga̍hi..5..
ye nāka̱syādhi̍ roca̱ne di̱vi de̱vāsa̱ āsa̍te . ma̱rudbhi̍ragna̱ ā ga̍hi..6..
ya ī̱ṅkhaya̍nti̱ parva̍tān ti̱raḥ sa̍mu̱drama̍rṇa̱vam . ma̱rudbhi̍ragna̱ ā ga̍hi..7..
ā ye ta̱nvanti̍ ra̱śmibhi̍s ti̱raḥ sa̍mu̱dramoja̍sā . ma̱rudbhi̍ragna̱ ā ga̍hi..8..
a̱bhi tvā̍ pū̱rvapī̍taye sṛ̱jāmi̍ so̱myaṃ madhu̍ . ma̱rudbhi̍ragna̱ ā ga̍hi..9..

adhyāya​: 2

8 medhātithiḥ kāṇvaḥ. ṛbhavaḥ.gāyatrī.
a̱yaṃ de̱vāya̱ janma̍ne̱ stomo̱ vipre̍bhirāsa̱yā . akā̍ri ratna̱dhāta̍maḥ..1..
ya indrā̍ya vaco̱yujā̍ tata̱kṣurmana̍sā̱ harī̍ . śamī̍bhirya̱jñamā̍śata..2..
takṣa̱n nāsa̍tyābhyā̱ṃ pari̍jmānaṃ su̱khaṃ ratha̍m . takṣa̍n dhe̱nuṃ sa̍ba̱rdughā̍m..3..
yuvā̍nā pi̱tarā̱ puna̍: sa̱tyama̍ntrā ṛjū̱yava̍: . ṛ̱bhavo̍ vi̱ṣṭya̍krata..4..
saṃ vo̱ madā̍so agma̱tendre̍ṇa ca ma̱rutva̍tā . ā̱di̱tyebhi̍śca̱ rāja̍bhiḥ..5..
u̱ta tyaṃ ca̍ma̱saṃ nava̱ṃ tvaṣṭu̍rde̱vasya̱ niṣkṛ̍tam . aka̍rta ca̱tura̱: puna̍:..6..
te no̱ ratnā̍ni dhattana̱ trirā sāptā̍ni sunva̱te . eka̍mekaṃ suśa̱stibhi̍:..7..
adhā̍rayanta̱ vahna̱yo ‘bha̍janta sukṛ̱tyayā̍ . bhā̱gaṃ de̱veṣu̍ ya̱jñiya̍m..8..

6 medhātithiḥ kāṇvaḥ. indrāgnī. gāyatrī.
i̱hendrā̱gnī upa̍ hvaye̱ tayo̱rit stoma̍muśmasi . tā soma̍ṃ soma̱pāta̍mā..1..
tā ya̱jñeṣu̱ pra śa̍ṃsatendrā̱gnī śu̍mbhatā naraḥ . tā gā̍ya̱treṣu̍ gāyata..2..
tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe . so̱ma̱pā soma̍pītaye..3..
u̱grā santā̍ havāmaha̱ upe̱daṃ sava̍naṃ su̱tam . i̱ndrā̱gnī eha ga̍cchatām..4..
tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam . apra̍jāḥ santva̱triṇa̍:..5..
tena̍ sa̱tyena̍ jāgṛta̱madhi̍ prace̱tune̍ pa̱de . indrā̍gnī̱ śarma̍ yacchatam..6..

21 medhātithiḥ kāṇvaḥ. 1-4 aśvinau, 5-8 savitā, 9-10 agniḥ, 11 devyaḥ, 12 indrāṇī varuṇānyagnāyyaḥ, 13-14 dyāvāpṛthivyau, 15 pṛthivī, 16 viṣṇurdevā vā, 17-21 viṣṇuḥ. gāyatrī.
prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱veha ga̍cchatām . a̱sya soma̍sya pī̱taye̍..1..
yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ . a̱śvinā̱ tā ha̍vāmahe..2..
yā vā̱ṃ kaśā̱ madhu̍ma̱tyaśvi̍nā sū̱nṛtā̍vatī . tayā̍ ya̱jñaṃ mi̍mikṣatam..3..
na̱hi vā̱masti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ . aśvi̍nā so̱mino̍ gṛ̱ham..4..
hira̍ṇyapāṇimū̱taye̍ savi̱tāra̱mupa̍ hvaye . sa cettā̍ de̱vatā̍ pa̱dam..5..
a̱pāṃ napā̍ta̱mava̍se savi̱tāra̱mupa̍ stuhi . tasya̍ vra̱tānyu̍śmasi..6..
vi̱bha̱ktāra̍ṃ havāmahe̱ vaso̍ści̱trasya̱ rādha̍saḥ . sa̱vi̱tāra̍ṃ nṛ̱cakṣa̍sam..7..
sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍: . dātā̱ rādhā̍ṃsi śumbhati..8..
agne̱ patnī̍ri̱hā va̍ha de̱vānā̍muśa̱tīrupa̍ . tvaṣṭā̍ra̱ṃ soma̍pītaye..9..
ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṃ yaviṣṭha̱ bhāra̍tīm . varū̍trīṃ dhi̱ṣaṇā̍ṃ vaha..10..
a̱bhi no̍ de̱vīrava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍: . acchi̍nnapatrāḥ sacantām..11..
i̱hendrā̱ṇīmupa̍ hvaye varuṇā̱nīṃ sva̱staye̍ . a̱gnāyī̱ṃ soma̍pītaye..12..
ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṃ ya̱jñaṃ mi̍mikṣatām . pi̱pṛ̱tāṃ no̱ bharī̍mabhiḥ..13..
tayo̱rid ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍: . ga̱ndha̱rvasya̍ dhru̱ve pa̱de..14..
syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī . yacchā̍ na̱: śarma̍ sa̱pratha̍:..15..
ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍rvicakra̱me . pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ..16..
i̱daṃ viṣṇu̱rvi ca̍krame tre̱dhā ni da̍dhe pa̱dam . samū̍hlamasya pāṃsu̱re..17..
trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍rgo̱pā adā̍bhyaḥ . ato̱ dharmā̍ṇi dhā̱raya̍n..18..
viṣṇo̱: karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe . indra̍sya̱ yujya̱: sakhā̍..19..
tad viṣṇo̍: para̱maṃ pa̱daṃ sadā̍ paśyanti sū̱raya̍: . di̱vī̍va̱ cakṣu̱rāta̍tam..20..
tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṃsa̱: sami̍ndhate . viṣṇo̱ryat pa̍ra̱maṃ pa̱dam..21..

24 medhātithiḥ kāṇvaḥ. 1 vāyuḥ, 2-3 indra vāyū, 4-6 mitrāvaruṇau, 7-9 indro marutvān, 10-12 viśve devāḥ, 13-15 pūṣā, 16-22, 23(pūrvārdhasya) āpaḥ, 23(uttarārdhasya), 24 agniḥ. 1-18 gāyatrī, 19 pura uṣṇik, 21 pratiṣṭhā, 20, 22-24 anuṣṭup.
tī̱vrāḥ somā̍sa̱ ā ga̍hyā̱śīrva̍ntaḥ su̱tā i̱me . vāyo̱ tānprasthi̍tānpiba..1..
u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe . a̱sya soma̍sya pī̱taye̍..2..
i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ . sa̱ha̱srā̱kṣā dhi̱yaspatī̍..3..
mi̱traṃ va̱yaṃ ha̍vāmahe̱ varu̍ṇa̱ṃ soma̍pītaye . ja̱jñā̱nā pū̱tada̍kṣasā..4..
ṛ̱tena̱ yāvṛ̍tā̱vṛdhā̍vṛ̱tasya̱ jyoti̍ṣa̱spatī̍ . tā mi̱trāvaru̍ṇā huve..5..
varu̍ṇaḥ prāvi̱tā bhu̍vanmi̱tro viśvā̍bhirū̱tibhi̍: . kara̍tāṃ naḥ su̱rādha̍saḥ..6..
ma̱rutva̍ntaṃ havāmaha̱ indra̱mā soma̍pītaye . sa̱jūrga̱ṇena̍ tṛmpatu..7..
indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱: pūṣa̍rātayaḥ . viśve̱ mama̍ śrutā̱ hava̍m..8..
ha̱ta vṛ̱traṃ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā . mā no̍ du̱:śaṃsa̍ īśata..9..
viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱: soma̍pītaye . u̱grā hi pṛśni̍mātaraḥ..10..
jaya̍tāmiva tanya̱turma̱rutā̍meti dhṛṣṇu̱yā . yacchubha̍ṃ yā̱thanā̍ naraḥ..11..
ha̱skā̱rād vi̱dyuta̱sparya’to̍ jā̱tā a̍vantu naḥ . ma̱ruto̍ mṛl̤ayantu naḥ..12..
ā pū̍ṣañci̱traba̍rhiṣa̱māghṛ̍ṇe dha̱ruṇa̍ṃ di̱vaḥ . ājā̍ na̱ṣṭaṃ yathā̍ pa̱śum..13..
pū̱ṣā rājā̍na̱māghṛ̍ṇi̱rapa̍gūhla̱ṃ guhā̍ hi̱tam . avi̍ndacci̱traba̍rhiṣam..14..
u̱to sa mahya̱mindu̍bhi̱: ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat . gobhi̱ryava̱ṃ na ca̍rkṛṣat..15..
a̱mbayo̍ ya̱ntyadhva̍bhirjā̱mayo̍ adhvarīya̱tām . pṛ̱ñca̱tīrmadhu̍nā̱ paya̍:..16..
a̱mūryā upa̱ sūrye̱ yābhi̍rvā̱ sūrya̍: sa̱ha . tā no̍ hinvantvadhva̱ram..17..
a̱po de̱vīrupa̍ hvaye̱ yatra̱ gāva̱: piba̍nti naḥ . sindhu̍bhya̱: kartva̍ṃ ha̱viḥ..18..
a̱psva1ntara̱mṛta̍ma̱psu bhe̍ṣa̱jama̱pāmu̱ta praśa̍staye . devā̱ bhava̍ta vā̱jina̍:..19..
a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā . a̱gniṃ ca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ..20..
āpa̍: pṛṇī̱ta bhe̍ṣa̱jaṃ varū̍thaṃ ta̱nve̱ 3 mama̍ . jyok ca̱ sūrya̍ṃ dṛ̱śe..21..
i̱damā̍pa̱: pra va̍hata̱ yat kiṃ ca̍ duri̱taṃ mayi̍ . yad vā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam..22..
āpo̍ a̱dyānva̍cāriṣa̱ṃ rase̍na̱ sama̍gasmahi . paya̍svānagna̱ ā ga̍hi̱ taṃ mā̱ saṃ sṛ̍ja̱ varca̍sā..23..
saṃ mā̍gne̱ varca̍sā sṛja̱ saṃ pra̱jayā̱ samāyu̍ṣā . vi̱dyurme̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ..24..

15 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ.1 kaḥ (prajāpatiḥ), 2 agniḥ, 3-5 savitā, 5 bhago vā, 6-15 varuṇaḥ.1, 2, 6-15 triṣṭup, 3-5 gāyatrī.
kasya̍ nū̱naṃ ka̍ta̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
ko no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..1..
a̱gnerva̱yaṃ pra̍tha̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
sa no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..2..
a̱bhi tvā̍ deva savita̱rīśā̍na̱ṃ vāryā̍ṇām . sadā̍vanbhā̱gamī̍mahe..3..
yaści̱ddhi ta̍ i̱tthā bhaga̍: śaśamā̱naḥ pu̱rā ni̱daḥ . a̱dve̱ṣo hasta̍yorda̱dhe..4..
bhaga̍bhaktasya te va̱yamuda̍śema̱ tavāva̍sā . mū̱rdhāna̍ṃ rā̱ya ā̱rabhe̍..5..
na̱hi te̍ kṣa̱traṃ na saho̱ na ma̱nyuṃ vaya̍śca̱nāmī pa̱taya̍nta ā̱puḥ .
nemā āpo̍ animi̱ṣaṃ cara̍ntī̱rna ye vāta̍sya prami̱nantyabhva̍m..6..
a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṃ stūpa̍ṃ dadate pū̱tada̍kṣaḥ .
nī̱cīnā̍: sthuru̱pari̍ bu̱dhna e̍ṣāma̱sme a̱ntarnihi̍tāḥ ke̱tava̍: syuḥ..7..
u̱ruṃ hi rājā̱ varu̍ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manve̍ta̱vā u̍ .
a̱pade̱ pādā̱ prati̍dhātave’karu̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ścit..8..
śa̱taṃ te̍ rājan bhi̱ṣaja̍: sa̱hasra̍mu̱rvī ga̍bhī̱rā su̍ma̱tiṣṭe̍ astu .
bādha̍sva dū̱re niṛ̍tiṃ parā̱caiḥ kṛ̱taṃ ci̱dena̱: pra mu̍mugdhya̱smat..9..
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṃ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ .
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śacca̱ndramā̱ nakta̍meti..10..
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tadā śā̍ste̱ yaja̍māno ha̱virbhi̍: .
ahe̍l̤amāno varuṇe̱ha bo̱dhyuru̍śaṃsa̱ mā na̱ āyu̱: pra mo̍ṣīḥ..11..
tadinnakta̱ṃ tad divā̱ mahya̍māhu̱s tada̱yaṃ keto̍ hṛ̱da ā vi ca̍ṣṭe .
śuna̱:śepo̱ yamahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu..12..
śuna̱:śepo̱ hyahva̍d gṛbhī̱tas tri̱ṣvā̍di̱tyaṃ dru̍pa̱deṣu̍ ba̱ddhaḥ .
avai̍na̱ṃ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n..13..
ava̍ te̱ hel̤o̍ varuṇa̱ namo̍bhi̱rava̍ ya̱jñebhi̍rīmahe ha̱virbhi̍: .
kṣaya̍nna̱smabhya̍masura pracetā̱ rāja̱nnenā̍ṃsi śiśrathaḥ kṛ̱tāni̍..14..
udu̍tta̱maṃ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṃ vi ma̍dhya̱maṃ śra̍thāya .
athā̍ va̱yamā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma..15..

21 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ. varuṇaḥ. gāyatrī.
yacci̱ddhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam . mi̱nī̱masi̱ dyavi̍dyavi..1..
mā no̍ va̱dhāya̍ ha̱tnave̍ jihīl̤ā̱nasya̍ rīradhaḥ . mā hṛ̍ṇā̱nasya̍ ma̱nyave̍..2..
vi mṛ̍l̤ī̱kāya̍ te̱ mano̍ ra̱thīraśva̱ṃ na saṃdi̍tam . gī̱rbhirva̍ruṇa sīmahi..3..
parā̱ hi me̱ vima̍nyava̱: pata̍nti̱ vasya̍iṣṭaye . vayo̱ na va̍sa̱tīrupa̍..4..
ka̱dā kṣa̍tra̱śriya̱ṃ nara̱mā varu̍ṇaṃ karāmahe . mṛ̱l̤ī̱kāyo̍ru̱cakṣa̍sam..5..
tadit sa̍mā̱namā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ . dhṛ̱tavra̍tāya dā̱śuṣe̍..6..
vedā̱ yo vī̱nāṃ pa̱dama̱ntari̍kṣeṇa̱ pata̍tām . veda̍ nā̱vaḥ sa̍mu̱driya̍:..7..
veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ . vedā̱ ya u̍pa̱jāya̍te..8..
veda̱ vāta̍sya varta̱nimu̱roṝ̱ṣvasya̍ bṛha̱taḥ . vedā̱ ye a̱dhyāsa̍te..9..
ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3svā . sāmrā̍jyāya su̱kratu̍:..10..
ato̱ viśvā̱nyadbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati . kṛ̱tāni̱ yā ca̱ kartvā̍..11..
sa no̍ vi̱śvāhā̍ su̱kratu̍rādi̱tyaḥ su̱pathā̍ karat . pra ṇa̱ āyū̍ṃṣi tāriṣat..12..
bibhra̍d dra̱piṃ hi̍ra̱ṇyaya̱ṃ varu̍ṇo vasta ni̱rṇija̍m . pari̱ spaśo̱ ni ṣe̍dire..13..
na yaṃ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām . na de̱vama̱bhimā̍tayaḥ..14..
u̱ta yo mānu̍ṣe̱ṣvā yaśa̍śca̱kre asā̱myā . a̱smāka̍mu̱dare̱ṣvā..15..
parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱ranu̍ . i̱cchantī̍ruru̱cakṣa̍sam..16..
saṃ nu vo̍cāvahai̱ puna̱ryato̍ me̱ madhvābhṛ̍tam . hote̍va̱ kṣada̍se pri̱yam..17..
darśa̱ṃ nu vi̱śvada̍rśata̱ṃ darśa̱ṃ ratha̱madhi̱ kṣami̍ . e̱tā ju̍ṣata me̱ gira̍:..18..
i̱maṃ me̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mṛl̤aya . tvāma̍va̱syurā ca̍ke..19..
tvaṃ viśva̍syū medhira di̱vaśca̱ gmaśca̍ rājasi . sa yāma̍ni̱ prati̍ śrudhi..20..
udu̍tta̱maṃ mu̍mugdhi no̱ vi pāśa̍ṃ madhya̱maṃ cṛ̍ta . avā̍dha̱māni̍ jī̱vase̍..21..

10 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. agniḥ. gāyatrī.
vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇyūrjāṃ pate . semaṃ no̍ adhva̱raṃ ya̍ja..1..
ni no̱ hotā̱ vare̍ṇya̱: sadā̍ yaviṣṭha̱ manma̍bhiḥ . agne̍ di̱vitma̍tā̱ vaca̍:..2..
ā hi ṣmā̍ sū̱nave̍ pi̱tāpiryaja̍tyā̱paye̍ . sakhā̱ sakhye̱ vare̍ṇyaḥ..3..
ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā . sīda̍ntu̱ manu̍ṣo yathā..4..
pūrvya̍ hotara̱sya no̱ manda̍sva sa̱khyasya̍ ca . i̱mā u̱ ṣu śru̍dhī̱ gira̍:..5..
yacci̱ddhi śaśva̍tā̱ tanā̍ de̱vaṃde̍va̱ṃ yajā̍mahe . tve iddhū̍yate ha̱viḥ.. 6 ||
pri̱yo no̍ astu vi̱śpati̱rhotā̍ ma̱ndro vare̍ṇyaḥ . pri̱yāḥ sva̱gnayo̍ va̱yam..7..
sva̱gnayo̱ hi vārya̍ṃ de̱vāso̍ dadhi̱re ca̍ naḥ . sva̱gnayo̍ manāmahe..8..
athā̍ na u̱bhaye̍ṣā̱mamṛ̍ta̱ martyā̍nām . mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ..9..
viśve̍bhiragne a̱gnibhi̍ri̱maṃ ya̱jñami̱daṃ vaca̍: . cano̍ dhāḥ sahaso yaho..10..

13 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-12agniḥ, 13devāḥ..1-12 gāyatrī, 13 triṣṭup.
aśva̱ṃ na tvā̱ vāra̍vantaṃ va̱ndadhyā̍ a̱gniṃ namo̍bhiḥ . sa̱mrāja̍ntamadhva̱rāṇā̍m..1..
sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍: . mī̱ḍhvām̐ a̱smāka̍ṃ babhūyāt..2..
sa no̍ dū̱rāccā̱sācca̱ ni martyā̍daghā̱yoḥ . pā̱hi sada̱mid vi̱śvāyu̍:..3..
i̱mamū̱ ṣu tvama̱smāka̍ṃ sa̱niṃ gā̍ya̱traṃ navyā̍ṃsam . agne̍ de̱veṣu̱ pra vo̍caḥ..4..
ā no̍ bhaja para̱meṣvā vāje̍ṣu madhya̱meṣu̍ . śikṣā̱ vasvo̱ anta̍masya..5..
vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍rū̱rmā u̍pā̱ka ā . sa̱dyo dā̱śuṣe̍ kṣarasi..6..
yama̍gne pṛ̱tsu martya̱mavā̱ vāje̍ṣu̱ yaṃ ju̱nāḥ . sa yantā̱ śaśva̍tī̱riṣa̍:..7..
naki̍rasya sahantya parye̱tā kaya̍sya cit . vājo̍ asti śra̱vāyya̍:..8..
sa vāja̍ṃ vi̱śvaca̍rṣaṇi̱rarva̍dbhirastu̱ taru̍tā . vipre̍bhirastu̱ sani̍tā..9..
jarā̍bodha̱ tad vi̍viḍḍhi vi̱śevi̍śe ya̱jñiyā̍ya . stoma̍ṃ ru̱drāya̱ dṛśī̍kam..10..
sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ . dhi̱ye vājā̍ya hinvatu..11..
sa re̱vām̐ i̍va vi̱śpati̱rdaivya̍: ke̱tuḥ śṛ̍ṇotu naḥ . u̱kthaira̱gnirbṛ̱hadbhā̍nuḥ..12..
namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍: .
yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱: śaṃsa̱mā vṛ̍kṣi devāḥ..13..

9 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-4 indraḥ, 5-6 ulū khalaṃ, 7-8 ulūkhala musale, 9 prajāpatirhari ścandraḥ, (adhiṣavaṇa) carma somo vā. 1-6 anuṣṭup, 7-9 gāyatrī.
yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..1..
yatra̱ dvāvi̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..2..
yatra̱ nārya̍pacya̱vamu̍pacya̱vaṃ ca̱ śikṣa̍te . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..3..
yatra̱ manthā̍ṃ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..4..
yacci̱ddhi tvaṃ gṛ̱hegṛ̍ha̱ ulū̍khalaka yu̱jyase̍ . i̱ha dyu̱matta̍maṃ vada̱ jaya̍tāmiva dundu̱bhiḥ..5..
u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱tyagra̱mit . atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍mulūkhala..6..
ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hyu1ccā vi̍jarbhṛ̱taḥ . harī̍ i̱vāndhā̍ṃsi̱ bapsa̍tā..7..
tā no̍ a̱dya va̍naspatī ṛ̱ṣvāvṛ̱ṣvebhi̍: so̱tṛbhi̍: . indrā̍ya̱ madhu̍matsutam..8..
ucchi̱ṣṭaṃ ca̱mvo̍rbhara̱ soma̍ṃ pa̱vitra̱ ā sṛ̍ja . ni dhe̍hi̱ goradhi̍ tva̱ci..9..

7 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. indraḥ. paṃkti.
yacci̱ddhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..1..
śipri̍n vājānāṃ pate̱ śacī̍va̱stava̍ da̱ṃsanā̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..2..
ni ṣvā̍payā mithū̱dṛśā̍ sa̱stāmabu̍dhyamāne .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..3..
sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍: .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..4..
sami̍ndra garda̱bhaṃ mṛ̍ṇa nu̱vanta̍ṃ pā̱payā̍mu̱yā .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..5..
patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṃ vāto̱ vanā̱dadhi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..6..
sarva̍ṃ parikro̱śaṃ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..7..

22 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-16 indraḥ, 17-19 aśvinau, 20-22 uṣāḥ.1-10, 12-15, 17-22 gāyatrī, 11 pādanicṛdgāyatrī, 16 triṣṭup.
ā va̱ indra̱ṃ krivi̍ṃ yathā vāja̱yanta̍: śa̱takra̍tum . maṃhi̍ṣṭhaṃ siñca̱ indu̍bhiḥ..1..
śa̱taṃ vā̱ yaḥ śucī̍nāṃ sa̱hasra̍ṃ vā̱ samā̍śirām . edu̍ ni̱mnaṃ na rī̍yate..2..
saṃ yanmadā̍ya śu̱ṣmiṇa̍ e̱nā hya̍syo̱dare̍ . sa̱mu̱dro na vyaco̍ da̱dhe..3..
a̱yamu̍ te̱ sama̍tasi ka̱pota̍ iva garbha̱dhim . vaca̱stacci̍nna ohase..4..
sto̱traṃ rā̍dhānāṃ pate̱ girvā̍ho vīra̱ yasya̍ te . vibhū̍tirastu sū̱nṛtā̍..5..
ū̱rdhvasti̍ṣṭhā na ū̱taye̱’sminvāje̍ śatakrato . sama̱nyeṣu̍ bravāvahai..6..
yoge̍yoge ta̱vasta̍ra̱ṃ vāje̍vāje havāmahe . sakhā̍ya̱ indra̍mū̱taye̍..7..
ā ghā̍ gama̱dyadi̱ śrava̍t saha̱sriṇī̍bhirū̱tibhi̍: . vāje̍bhi̱rupa̍ no̱ hava̍m..8..
anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṃ nara̍m . yaṃ te̱ pūrva̍ṃ pi̱tā hu̱ve..9..
taṃ tvā̍ va̱yaṃ vi̍śvavā̱rā ” śā̍smahe puruhūta . sakhe̍ vaso jari̱tṛbhya̍:..10..
a̱smāka̍ṃ śi̱priṇī̍nā̱ṃ soma̍pāḥ soma̱pāvnā̍m . sakhe̍ vajri̱ntsakhī̍nām..11..
tathā̱ tada̍stu somapā̱: sakhe̍ vajri̱ntathā̍ kṛṇu . yathā̍ ta u̱śmasī̱ṣṭaye̍..12..
re̱vatī̍rnaḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ . kṣu̱manto̱ yābhi̱rmade̍ma..13..
ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇaviyā̱naḥ . ṛ̱ṇorakṣa̱ṃ na ca̱kryo̍:..14..
ā yad duva̍: śatakrata̱vā kāma̍ṃ jaritṝ̱ṇām . ṛ̱ṇorakṣa̱ṃ na śacī̍bhiḥ..15..
śaśva̱dindra̱: popru̍thadbhirjigāya̱ nāna̍dadbhi̱: śāśva̍sadbhi̱rdhanā̍ni .
sa no̍ hiraṇyara̱thaṃ da̱ṃsanā̍vā̱ntsa na̍: sani̱tā sa̱naye̱ sa no̍​’dāt..16..
āśvi̍nā̱vaśvā̍vatye̱ṣā yā̍ta̱ṃ śavī̍rayā . goma̍d dasrā̱ hira̍ṇyavat..17..
sa̱mā̱nayo̍jano̱ hi vā̱ṃ ratho̍ dasrā̱vama̍rtyaḥ . sa̱mu̱dre a̍śvi̱neya̍te..18..
nya1ghnyasya̍ mū̱rdhani̍ ca̱kraṃ ratha̍sya yemathuḥ . pari̱ dyāma̱nyadī̍yate..19..
kasta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye . kaṃ na̍kṣase vibhāvari..20..
va̱yaṃ hi te̱ ama̍nma̱hyā”ntā̱dā pa̍rā̱kāt . aśve̱ na ci̍tre aruṣi..21..
tvaṃ tyebhi̱rā ga̍hi̱ vāje̍bhirduhitardivaḥ . a̱sme ra̱yiṃ ni dhā̍raya..22..


18 hiraṇyastūpa āṅgirasaḥ. agniḥ. jagatī, 8, 16, 18 triṣṭup.
tvama̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍rde̱vo de̱vānā̍mabhavaḥ śi̱vaḥ sakhā̍ .
tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so’jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ..1..
tvama̍gne pratha̱mo aṅgi̍rastamaḥ ka̱virde̱vānā̱ṃ pari̍ bhūṣasi vra̱tam .
vi̱bhurviśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍dā̱yave̍..2..
tvama̍gne pratha̱mo mā̍ta̱riśva̍na ā̱virbha̍va sukratū̱yā vi̱vasva̍te .
are̍jetā̱ṃ roda̍sī hotṛ̱vūrye ‘sa̍ghnorbhā̱ramaya̍jo ma̱ho va̍so..3..
tvama̍gne̱ mana̍ve̱ dyāma̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ .
śvā̱treṇa̱ yat pi̱trormucya̍se̱ paryā tvā̱ pūrva̍manaya̱nnāpa̍ra̱ṃ puna̍:..4..
tvama̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍: .
ya āhu̍ti̱ṃ pari̱ vedā̱ vaṣa̍ṭkṛti̱mekā̍yu̱ragre̱ viśa̍ ā̱vivā̍sasi..5..
tvama̍gne vṛji̱nava̍rtani̱ṃ nara̱ṃ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe .
yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ści̱t samṛ̍tā̱ haṃsi̱ bhūya̍saḥ..6..
tvaṃ tama̍gne amṛta̱tva u̍tta̱me marta̍ṃ dadhāsi̱ śrava̍se di̱vedi̍ve .
yastā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍: kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍..7..
tvaṃ no̍ agne sa̱naye̱ dhanā̍nāṃ ya̱śasa̍ṃ kā̱ruṃ kṛ̍ṇuhi̱ stavā̍naḥ .
ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vairdyā̍vāpṛthivī̱ prāva̍taṃ naḥ..8..
tvaṃ no̍ agne pi̱troru̱pastha̱ ā de̱vo de̱veṣva̍navadya̱ jāgṛ̍viḥ .
ta̱nū̱kṛd bo̍dhi̱ prama̍tiśca kā̱rave̱ tvaṃ ka̍lyāṇa̱ vasu̱ viśva̱mopi̍ṣe..9..
tvama̍gne̱ prama̍ti̱stvaṃ pi̱tāsi̍ na̱stvaṃ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam .
saṃ tvā̱ rāya̍: śa̱tina̱: saṃ sa̍ha̱sriṇa̍: su̱vīra̍ṃ yanti vrata̱pāma̍dābhya..10..
tvāma̍gne pratha̱mamā̱yumā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m .
il̤ā̍makṛṇva̱n manu̍ṣasya̱ śāsa̍nīṃ pi̱turyat pu̱tro mama̍kasya̱ jāya̍te..11..
tvaṃ no̍ agne̱ tava̍ deva pā̱yubhi̍rma̱ghono̍ rakṣa ta̱nva̍śca vandya .
trā̱tā to̱kasya̱ tana̍ye̱ gavā̍ma̱syani̍meṣa̱ṃ rakṣa̍māṇa̱stava̍ vra̱te..12..
tvama̍gne̱ yajya̍ve pā̱yuranta̍ro ‘niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase .
yo rā̱taha̍vyo ‘vṛ̱kāya̱ dhāya̍se kī̱reści̱n mantra̱ṃ mana̍sā va̱noṣi̱ tam..13..
tvama̍gna uru̱śaṃsā̍ya vā̱ghate̍ spā̱rhaṃ yad rekṇa̍: para̱maṃ va̱noṣi̱ tat .
ā̱dhrasya̍ ci̱t prama̍tirucyase pi̱tā pra pāka̱ṃ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ..14..
tvama̍gne̱ praya̍tadakṣiṇa̱ṃ nara̱ṃ varme̍va syū̱taṃ pari̍ pāsi vi̱śvata̍: .
svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṃ yaja̍te̱ sopa̱mā di̱vaḥ..15..
i̱māma̍gne śa̱raṇi̍ṃ mīmṛṣo na i̱mamadhvā̍na̱ṃ yamagā̍ma dū̱rāt .
ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱ṃ bhṛmi̍rasyṛṣi̱kṛn martyā̍nām..16..
ma̱nu̱ṣvada̍gne aṅgira̱svada̍ṅgiro yayāti̱vat sada̍ne pūrva̱vacchu̍ce .
accha̍ yā̱hyā va̍hā̱ daivya̱ṃ jana̱mā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam..17..
e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yatte̍ cakṛ̱mā vi̱dā vā̍ .
u̱ta pra ṇe̍ṣya̱bhi vasyo̍ a̱smān tsaṃ na̍: sṛja suma̱tyā vāja̍vatyā..18..

15 hiraṇyastūpa āṅgirasaḥ. indraḥ. triṣṭup.
indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṃ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī .
aha̱nnahi̱manva̱pasta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām..1..
aha̱nnahi̱ṃ parva̍te śiśriyā̱ṇaṃ tvaṣṭā̍smai̱ vajra̍ṃ sva̱rya̍ṃ tatakṣa .
vā̱śrā i̍va dhe̱nava̱: syanda̍mānā̱ añja̍: samu̱dramava̍ jagmu̱rāpa̍:..2..
vṛ̱ṣā̱yamā̍ṇo ‘vṛṇīta̱ soma̱ṃ trika̍drukeṣvapibat su̱tasya̍ .
ā sāya̍kaṃ ma̱ghavā̍datta̱ vajra̱maha̍nnenaṃ prathama̱jāmahī̍nām..3..
yadi̱ndrāha̍n prathama̱jāmahī̍nā̱mānmā̱yinā̱mami̍nā̱: prota mā̱yāḥ .
āt sūrya̍ṃ ja̱naya̱n dyāmu̱ṣāsa̍ṃ tā̱dītnā̱ śatru̱ṃ na kilā̍ vivitse..4..
aha̍n vṛ̱traṃ vṛ̍tra̱tara̱ṃ vya̍ṃsa̱mindro̱ vajre̍ṇa maha̱tā va̱dhena̍ .
skandhā̍ṃsīva̱ kuli̍śenā̱ vivṛ̱kṇā’hi̍: śayata upa̱pṛk pṛ̍thi̱vyāḥ..5..
a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṃ tu̍vibā̱dhamṛ̍jī̱ṣam .
nātā̍rīdasya̱ samṛ̍tiṃ va̱dhānā̱ṃ saṃ ru̱jānā̍: pipiṣa̱ indra̍śatruḥ..6..
a̱pāda̍ha̱sto a̍pṛtanya̱dindra̱māsya̱ vajra̱madhi̱ sānau̍ jaghāna .
vṛṣṇo̱ vadhri̍: prati̱māna̱ṃ bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱dvya̍ vya̍staḥ..7..
na̱daṃ na bhi̱nnama̍mu̱yā śayā̍na̱ṃ mano̱ ruhā̍ṇā̱ ati̍ ya̱ntyāpa̍: .
yāści̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱mahi̍: patsuta̱:śīrba̍bhūva..8..
nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍rjabhāra .
utta̍rā̱ sūradha̍raḥ pu̱tra ā̍sī̱d dānu̍: śaye sa̱hava̍tsā̱ na dhe̱nuḥ..9..
ati̍ṣṭhantīnāmaniveśa̱nānā̱ṃ kāṣṭhā̍nā̱ṃ madhye̱ nihi̍ta̱ṃ śarī̍ram .
vṛ̱trasya̍ ni̱ṇyaṃ vi ca̍ra̱ntyāpo̍ dī̱rghaṃ tama̱ āśa̍ya̱dindra̍śatruḥ..10..
dā̱sapa̍tnī̱rahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍: pa̱ṇine̍va̱ gāva̍: .
a̱pāṃ bila̱mapi̍hita̱ṃ yadāsī̍d vṛ̱traṃ ja̍gha̱nvām̐ apa̱ tad va̍vāra..11..
aśvyo̱ vāro̍ abhava̱stadi̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n deva eka̍: .
aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱mavā̍sṛja̱: sarta̍ve sa̱pta sindhū̍n..12..
nāsmai̍ vi̱dyunna ta̍nya̱tuḥ si̍ṣedha̱ na yāṃ miha̱maki̍rad dhrā̱duni̍ṃ ca .
indra̍śca̱ yad yu̍yu̱dhāte̱ ahi̍śco̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye..13..
ahe̍ryā̱tāra̱ṃ kama̍paśya indra hṛ̱di yatte̍ ja̱ghnuṣo̱ bhīraga̍cchat .
nava̍ ca̱ yan na̍va̱tiṃ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṃsi..14..
indro̍ yā̱to’va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ .
sedu̱ rājā̍ kṣayati carṣaṇī̱nāma̱rān na ne̱miḥ pari̱ tā ba̍bhūva..15..

adhyāya​: 3

15 hiraṇyastūpa āṅgirasaḥ. indraḥ. triṣṭup.
etāyā̱mopa̍ ga̱vyanta̱ indra̍ma̱smāka̱ṃ su prama̍tiṃ vāvṛdhāti .
a̱nā̱mṛ̱ṇaḥ ku̱vidāda̱sya rā̱yo gavā̱ṃ keta̱ṃ para̍mā̱varja̍te naḥ..1..
upeda̱haṃ dha̍na̱dāmapra̍tīta̱ṃ juṣṭā̱ṃ na śye̱no va̍sa̱tiṃ pa̍tāmi .
indra̍ṃ nama̱syannu̍pa̱mebhi̍ra̱rkairyaḥ sto̱tṛbhyo̱ havyo̱ asti̱ yāma̍n..2..
ni sarva̍sena iṣu̱dhīm̐ra̍sakta̱ sama̱ryo gā a̍jati̱ yasya̱ vaṣṭi̍ .
co̱ṣkū̱yamā̍ṇa indra̱ bhūri̍ vā̱maṃ mā pa̱ṇirbhū̍ra̱smadadhi̍ pravṛddha..3..
vadhī̱rhi dasyu̍ṃ dha̱nina̍ṃ gha̱nena̱m̐ eka̱ścara̍nnupaśā̱kebhi̍rindra .
no̱radhi̍ viṣu̱ṇakte vyā̍ya̱nnaya̍jvānaḥ sana̱kāḥ preti̍mīyuḥ..4..
parā̍ cicchī̱rṣā va̍vṛju̱sta i̱ndrā’ya̍jvāno̱ yajva̍bhi̱: spardha̍mānāḥ .
pra yad di̱vo ha̍rivaḥ sthātarugra̱ nira̍vra̱tām̐ a̍dhamo̱ roda̍syoḥ..5..
ayu̍yutsannanava̱dyasya̱ senā̱mayā̍tayanta kṣi̱tayo̱ nava̍gvāḥ .
vṛ̱ṣā̱yudho̱ na vadhra̍yo̱ nira̍ṣṭāḥ pra̱vadbhi̱rindrā̍cci̱taya̍nta āyan..6..
tvame̱tān ru̍da̱to jakṣa̍ta̱ścāyo̍dhayo̱ raja̍sa indra pā̱re .
avā̍daho di̱va ā dasyu̍mu̱ccā pra su̍nva̱taḥ stu̍va̱taḥ śaṃsa̍māvaḥ.. 7 ||
ca̱krā̱ṇāsa̍: parī̱ṇaha̍ṃ pṛthi̱vyā hira̍ṇyena ma̱ṇinā̱ śumbha̍mānāḥ .
na hi̍nvā̱nāsa̍stitiru̱sta indra̱ṃ pari̱ spaśo̍ adadhā̱t sūrye̍ṇa..8..
ri̱ yadi̍ndra̱ roda̍sī u̱bhe abu̍bhojīrmahi̱nā vi̱śvata̍: sīm .
ama̍nyamānām̐ a̱bhi manya̍mānai̱rnirbra̱hmabhi̍radhamo̱ dasyu̍mindra..9..
na ye di̱vaḥ pṛ̍thi̱vyā anta̍mā̱purna mā̱yābhi̍rdhana̱dāṃ pa̱ryabhū̍van .
yuja̱ṃ vajra̍ṃ vṛṣa̱bhaśca̍kra̱ indro̱ nirjyoti̍ṣā̱ tama̍so̱ gā a̍dukṣat..10..
anu̍ sva̱dhāma̍kṣara̱nnāpo̍ a̱syāva̍rdhata̱ madhya̱ ā nā̱vyā̍nām .
sa̱dhrī̱cīne̍na̱ mana̍sā̱ tamindra̱ oji̍ṣṭhena̱ hanma̍nāhanna̱bhi dyūn..11..
nyā̍vidhyadilī̱biśa̍sya dṛ̱hlā vi śṛ̱ṅgiṇa̍mabhina̱cchuṣṇa̱mindra̍: .
yāva̱ttaro̍ maghava̱n yāva̱dojo̱ vajre̍ṇa̱ śatru̍mavadhīḥ pṛta̱nyum..12..
a̱bhi si̱dhmo a̍jigādasya̱ śatrū̱n vi ti̱gmena̍ vṛṣa̱bheṇā̱ puro̍​’bhet .
saṃ vajre̍ṇāsṛjad vṛ̱tramindra̱: pra svāṃ ma̱tima̍tira̱cchāśa̍dānaḥ..13..
āva̱: kutsa̍mindra̱ yasmi̍ñcā̱kan prāvo̱ yudhya̍ntaṃ vṛṣa̱bhaṃ daśa̍dyum .
śa̱phacyu̍to re̱ṇurna̍kṣata̱ dyāmucchvai̍tre̱yo nṛ̱ṣāhyā̍ya tasthau..14..
āva̱: śama̍ṃ vṛṣa̱bhaṃ tugsu kṣetraje̱ṣe ma̍ghava̱ñchvitrya̱ṃ gām .
jyok ca̱kci̱ ci̱datra̍ tasthi̱vāṃso̍ akrañchatrūya̱tāmadha̍rā̱ veda̍nākaḥ..15..

14 hariṇyastūpa āṅirasaḥ. aśvinau. jagatī, 9-,11
triści̍n no a̱dyā bha̍vataṃ navedasā vi̱bhurvā̱ṃ yāma̍ u̱ta rā̱tira̍śvinā .
yu̱vorhi ya̱ntraṃ hi̱myeva̱ vāsa̍so ‘bhyāya̱ṃsenyā̍ bhavataṃ manī̱ṣibhi̍:..1..
traya̍: pa̱vayo̍ madhu̱vāha̍ne̱ rathe̱ soma̍sya ve̱nāmanu̱ viśva̱ id vi̍duḥ .
traya̍: ska̱mbhāsa̍: skabhi̱tāsa̍ ā̱rabhe̱ trirnakta̍ṃ yā̱thastrirva̍śvinā̱ divā̍..2..
sa̱mā̱ne aha̱n trira̍vadyagohanā̱ trira̱dya ya̱jñaṃ madhu̍nā mimikṣatam .
trirvāja̍vatī̱riṣo̍ aśvinā yu̱vaṃ do̱ṣā a̱smabhya̍mu̱ṣasa̍śca pinvatam..3..
trirva̱rtiryā̍ta̱ṃ triranu̍vrate ja̱ne triḥ su̍prā̱vye̍ tre̱dheva̍ śikṣatam .
trirnā̱ndya̍ṃ vahatamaśvinā yu̱vaṃ triḥ pṛkṣo̍ a̱sme a̱kṣare̍va pinvatam..4..
trirno̍ ra̱yiṃ va̍hatamaśvinā yu̱vaṃ trirde̱vatā̍tā̱ triru̱tāva̍ta̱ṃ dhiya̍: .
triḥ sau̍bhaga̱tvaṃ triru̱ta śravā̍ṃsi nas tri̱ṣṭhaṃ vā̱ṃ sūre̍ duhi̱tā ru̍ha̱d ratha̍m..5..
trirno̍ aśvinā di̱vyāni̍ bheṣa̱jā triḥ pārthi̍vāni̱ triru̍ dattama̱dbhyaḥ .
o̱māna̍ṃ śa̱ṃyormama̍kāya sū̱nava̍ tri̱dhātu̱ śarma̍ vahataṃ śubhaspatī..6..
trirno̍ aśvinā yaja̱tā di̱vedi̍ve̱ pari̍ tri̱dhātu̍ pṛthi̱vīma̍śāyatam .
ti̱sro nā̍satyā rathyā parā̱vata̍ ā̱tmeva̱ vāta̱: svasa̍rāṇi gacchatam..7..
trira̍śvinā̱ sindhu̍bhiḥ sa̱ptamā̍tṛbhi̱straya̍ āhā̱vāstre̱dhā ha̱viṣkṛ̱tam .
ti̱sraḥ pṛ̍thi̱vīru̱pari̍ pra̱vā di̱vo nāka̍ṃ rakṣethe̱ dyubhi̍ra̱ktubhi̍rhi̱tam..8..
kva1 trī ca̱krā tri̱vṛto̱ ratha̍sya̱ kva1 trayo̍ va̱ndhuro̱ ye sanī̍l̤āḥ .
ka̱dā yogo̍ vā̱jino̱ rāsa̍bhasya̱ yena̍ ya̱jñaṃ nā̍satyopayā̱thaḥ.. 9..
ā nā̍satyā̱ gaccha̍taṃ hū̱yate̍ ha̱virmadhva̍: pibataṃ madhu̱pebhi̍rā̱sabhi̍: .
yu̱vorhi pūrva̍ṃ savi̱toṣaso̱ ratha̍mṛ̱tāya̍ ci̱traṃ ghṛ̱tava̍nta̱miṣya̍ti..10..
ā nā̍satyā tri̱bhire̍kāda̱śairi̱ha de̱vebhi̍ryātaṃ madhu̱peya̍maśvinā .
prāyu̱stāri̍ṣṭa̱ṃ nī rapā̍ṃsi mṛkṣata̱ṃ sedha̍ta̱ṃ dveṣo̱ bhava̍taṃ sacā̱bhuvā̍..11..
ā no̍ aśvinā tri̱vṛtā̱ rathe̍nā̱’rvāñca̍ṃ ra̱yiṃ va̍hataṃ su̱vīra̍m .
śṛ̱ṇvantā̍ vā̱mava̍se johavīmi vṛ̱dhe ca̍ no bhavata̱ṃ vāja̍sātau..12..

11 hiraṇyastūpa āṅgirasaḥ. 1 (pādānāṃ krameṇa) agniḥ, mitrāvaruṇau, rātriḥ, savitā ca. 2-11 savitā. triṣṭup, 1, 9 jagatī.
hvayā̍mya̱gniṃ pra̍tha̱maṃ sva̱staye̱ hvayā̍mi mi̱trāvaru̍ṇāvi̱hāva̍se .
hvayā̍mi̱ rātrī̱ṃ jaga̍to ni̱veśa̍nī̱ṃ hvayā̍mi de̱vaṃ sa̍vi̱tāra̍mū̱taye̍..1..
ā kṛ̱ṣṇena̱ raja̍sā̱ varta̍māno nive̱śaya̍nna̱mṛta̱ṃ martya̍ṃ ca .
hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā” de̱vo yā̍ti̱ bhuva̍nāni̱ paśya̍n..2..
yāti̍ de̱vaḥ pra̱vatā̱ yātyu̱dvatā̱ yāti̍ śu̱bhrābhyā̍ṃ yaja̱to hari̍bhyām .
ā de̱vo yā̍ti savi̱tā pa̍rā̱vato ‘pa̱ viśvā̍ duri̱tā bādha̍mānaḥ..3..
a̱bhīvṛ̍ta̱ṃ kṛśa̍nairvi̱śvarū̍pa̱ṃ hira̍ṇyaśamyaṃ yaja̱to bṛ̱hanta̍m .
āsthā̱d ratha̍ṃ savi̱tā ci̱trabhā̍nuḥ kṛ̱ṣṇā rajā̍ṃsi̱ tavi̍ṣī̱ṃ dadhā̍naḥ..4..
vi janā̍ñchyā̱vāḥ śi̍ti̱pādo̍ akhya̱n ratha̱ṃ hira̍ṇyapraüga̱ṃ vaha̍ntaḥ .
śaśva̱d viśa̍: savi̱turdaivya̍syo̱pasthe̱ viśvā̱ bhuva̍nāni tasthuḥ.. 5||
ti̱sro dyāva̍: savi̱turdvā u̱pasthā̱m̐ ekā̍ ya̱masya̱ bhuva̍ne virā̱ṣāṭ .
ā̱ṇiṃ na rathya̍ma̱mṛtādhi̍ tasthuri̱ha bra̍vītu̱ ya u̱ taccike̍tat..6..
vi su̍pa̱rṇo a̱ntari̍kṣāṇyakhyadga gabhī̱rave̍pā̱ asu̍raḥ sunī̱thaḥ .
kve̱3dānī̱ṃ sūrya̱: kaści̍keta kata̱māṃ dyāṃ ra̱śmira̱syā ta̍tāna..7..
a̱ṣṭau vya̍khyat ka̱kubha̍: pṛthi̱vyās trī dhanva̱ yoja̍nā sa̱pta sindhū̍n .
hi̱ra̱ṇyā̱kṣaḥ sa̍vi̱tā de̱va āgā̱d dadha̱dratnā̍ dā̱śuṣe̱ vāryā̍ṇi..8..
hira̍ṇyapāṇiḥ savi̱tā vica̍rṣaṇiru̱bhe dyāvā̍pṛthi̱vī a̱ntarī̍yate .
apāmī̍vā̱ṃ bādha̍te̱ veti̱ sūrya̍ma̱bhi kṛ̱ṣṇena̱ raja̍sā̱ dyāmṛ̍ṇoti..9..
hira̍ṇyahasto̱ asu̍raḥ sunī̱thaḥ su̍mṛl̤ī̱kaḥ svavā̍m̐ yātva̱rvāṅ .
a̱pa̱sedha̍n ra̱kṣaso̍ yātu̱dhānā̱nasthā̍d de̱vaḥ pra̍tido̱ṣaṃ gṛ̍ṇā̱naḥ..10..
ye te̱ panthā̍: savitaḥ pū̱rvyāso̍ ‘re̱ṇava̱: sukṛ̍tā a̱ntari̍kṣe .
tebhi̍rno a̱dya pa̱thibhi̍: su̱gebhī̱ rakṣā̍ ca no̱ adhi̍ ca brūhi deva..11..

20 kaṇvo ghauraḥ. agniḥ, 13-14 yūpo vā. pragāthaḥ – viṣamā bṛhatyaḥ, samāḥ satobṛhaṃtyaḥ (13 upariṣṭād bṛhatī. ai0 brā0 2-2 caraṇacchedaḥ)
pra vo̍ ya̱hvaṃ pu̍rū̱ṇāṃ vi̱śāṃ de̍vaya̱tīnā̍m .
a̱gniṃ sū̱ktebhi̱rvaco̍bhirīmahe̱ yaṃ sī̱mida̱nya īl̤a̍te..1..
janā̍so a̱gniṃ da̍dhire saho̱vṛdha̍ṃ ha̱viṣma̍nto vidhema te .
sa tvaṃ no̍ a̱dya su̱manā̍ i̱hāvi̱tā bhavā̱ vāje̍ṣu santya..2..
pra tvā̍ dū̱taṃ vṛ̍ṇīmahe̱ hotā̍raṃ vi̱śvave̍dasam .
ma̱haste̍ sa̱to vi ca̍rantya̱rcayo̍ di̱vi spṛ̍śanti bhā̱nava̍:..3..
de̱vāsa̍stvā̱ varu̍ṇo mi̱tro a̍rya̱mā saṃ dū̱taṃ pra̱tnami̍ndhate .
viśva̱ṃ so a̍gne jayati̱ tvayā̱ dhana̱ṃ yaste̍ da̱dāśa̱ martya̍:..4..
ma̱ndro hotā̍ gṛ̱hapa̍ti̱ragne̍ dū̱to vi̱śāma̍si .
tve viśvā̱ saṃga̍tāni vra̱tā dhru̱vā yāni̍ de̱vā akṛ̍ṇvata..5..
tve ida̍gne su̱bhage̍ yaviṣṭhya̱ viśva̱mā hū̍yate ha̱viḥ .
sa tvaṃ no̍ a̱dya su̱manā̍ u̱tāpa̱raṃ yakṣi̍ de̱vāntsu̱vīryā̍..6..
taṃ ghe̍mi̱tthā na̍ma̱svina̱ upa̍ sva̱rāja̍māsate .
hotrā̍bhira̱gniṃ manu̍ṣa̱: sami̍ndhate titi̱rvāṃso̱ ati̱ sridha̍:..7..
ghnanto̍ vṛ̱trama̍tara̱n roda̍sī a̱pa u̱ru kṣayā̍ya cakrire .
bhuva̱t kaṇve̱ vṛṣā̍ dyu̱mnyāhu̍ta̱: kranda̱daśvo̱ gavi̍ṣṭiṣu..8..
saṃ sī̍dasva ma̱hām̐ a̍si̱ śoca̍sva deva̱vīta̍maḥ .
vi dhū̱mama̍gne aru̱ṣaṃ mi̍yedhya sṛ̱ja pra̍śasta darśa̱tam..9..
yaṃ tvā̍ de̱vāso̱ mana̍ve da̱dhuri̱ha yaji̍ṣṭhaṃ havyavāhana .
yaṃ kaṇvo̱ medhyā̍tithirdhana̱spṛta̱ṃ yaṃ vṛṣā̱ yamu̍pastu̱taḥ..10..
yama̱gniṃ medhyā̍tithi̱: kaṇva̍ ī̱dha ṛ̱tādadhi̍ .
tasya̱ preṣo̍ dīdiyu̱stami̱mā ṛca̱s tama̱gniṃ va̍rdhayāmasi..11..
rā̱yaspū̍rdhi svadhā̱vo’sti̱ hi te ‘gne̍ de̱veṣvāpya̍m .
tvaṃ vāja̍sya̱ śrutya̍sya rājasi̱ sa no̍ mṛl̤a ma̱hām̐ a̍si..12..
ū̱rdhva ū̱ ṣu ṇa̍ ū̱taye̱ tiṣṭhā̍ de̱vo na sa̍vi̱tā .
ū̱rdhvo vāja̍sya̱ sani̍tā̱ yada̱ñjibhi̍rvā̱ghadbhi̍rvi̱hvayā̍mahe..13..
ū̱rdhvo na̍: pā̱hyaṃha̍so̱ ni ke̱tunā̱ viśva̱ṃ sama̱triṇa̍ṃ daha .
kṛ̱dhī na̍ ū̱rdhvāñca̱rathā̍ya jī̱vase̍ vi̱dā de̱veṣu̍ no̱ duva̍:..14..
pā̱hi no̍ agne ra̱kṣasa̍: pā̱hi dhū̱rterarā̍vṇaḥ .
pā̱hi rīṣa̍ta u̱ta vā̱ jighā̍ṃsato̱ bṛha̍dbhāno̱ yavi̍ṣṭhya..15..
gha̱neva̱ viṣva̱gvi ja̱hyarā̍vṇa̱s tapu̍rjambha̱ yo a̍sma̱dhruk .
yo martya̱: śiśī̍te̱ atya̱ktubhi̱rmā na̱: sa ri̱purī̍śata..16..
a̱gnirva̍vne su̱vīrya̍ma̱gniḥ kaṇvā̍ya̱ saubha̍gam .
a̱gniḥ prāva̍n mi̱trota medhyā̍tithima̱gniḥ sā̱tā u̍pastu̱tam..17..
a̱gninā̍ tu̱rvaśa̱ṃ yadu̍ṃ parā̱vata̍ u̱grāde̍vaṃ havāmahe .
a̱gnirna̍ya̱nnava̍vāstvaṃ bṛ̱hadra̍thaṃ tu̱rvīti̱ṃ dasya̍ve̱ saha̍:..18..
ni tvāma̍gne̱ manu̍rdadhe̱ jyoti̱rjanā̍ya̱ śaśva̍te .
dī̱detha̱ kaṇva̍ ṛ̱tajā̍ta ukṣi̱to yaṃ na̍ma̱syanti̍ kṛ̱ṣṭaya̍:..19..
tve̱ṣāso̍ a̱gnerama̍vanto a̱rcayo̍ bhī̱māso̱ na pratī̍taye .
ra̱kṣa̱svina̱: sada̱mid yā̍tu̱māva̍to̱ viśva̱ṃ sama̱triṇa̍ṃ daha..20..

15 kaṇvo ghauraḥ. marutaḥ. gāyatrī.
krī̱l̤aṃ va̱: śardho̱ māru̍tamana̱rvāṇa̍ṃ rathe̱śubha̍m . kaṇvā̍ a̱bhi pra gā̍yata..1..
ye pṛṣa̍tībhirṛ̱ṣṭibhi̍: sā̱kaṃ vāśī̍bhira̱ñjibhi̍: . ajā̍yanta̱ svabhā̍navaḥ..2..
i̱heva̍ śṛṇva eṣā̱ṃ kaśā̱ haste̍ṣu̱ yad vadā̍n . ni yāma̍ñci̱tramṛ̍ñjate..3..
pra va̱: śardhā̍ya̱ ghṛṣva̍ye tve̱ṣadyu̍mnāya śu̱ṣmiṇe̍ . de̱vatta̱ṃ brahma̍ gāyata..4..
pra śa̍ṃsā̱ goṣvaghnya̍ṃ krī̱l̤aṃ yacchardho̱ māru̍tam . jambhe̱ rasa̍sya vāvṛdhe..5..
ko vo̱ varṣi̍ṣṭha̱ ā na̍ro di̱vaśca̱ gmaśca̍ dhūtayaḥ . yatsī̱manta̱ṃ na dhū̍nu̱tha..6..
ni vo̱ yāmā̍ya̱ mānu̍ṣo da̱dhra u̱grāya̍ ma̱nyave̍ . jihī̍ta̱ parva̍to gi̱riḥ..7..
yeṣā̱majme̍ṣu pṛthi̱vī ju̍ju̱rvām̐ i̍va vi̱śpati̍: . bhi̱yā yāme̍ṣu̱ reja̍te..8..
sthi̱raṃ hi jāna̍meṣā̱ṃ vayo̍ mā̱turnire̍tave . yat sī̱manu̍ dvi̱tā śava̍:..9..
udu̱ tye sū̱navo̱ gira̱: kāṣṭhā̱ ajme̍ṣvatnata . vā̱śrā a̍bhi̱jñu yāta̍ve..10..
tyaṃ ci̍d ghā dī̱rghaṃ pṛ̱thuṃ mi̱ho napā̍ta̱mamṛ̍dhram . pra cyā̍vayanti̱ yāma̍bhiḥ..11..
maru̍to̱ yaddha̍ vo̱ bala̱ṃ janā̍m̐ acucyavītana . gi̱rīm̐ra̍cucyavītana..12..
yaddha̱ yānti̍ ma̱ruta̱: saṃ ha̍ bruva̱te’dhva̱nnā . śṛ̱ṇoti̱ kaści̍deṣām..13..
pra yā̍ta̱ śībha̍mā̱śubhi̱: santi̱ kaṇve̍ṣu vo̱ duva̍: . tatro̱ ṣu mā̍dayādhvai..14..
asti̱ hi ṣmā̱ madā̍ya va̱: smasi̍ ṣmā va̱yame̍ṣām . viśva̍ṃ ci̱dāyu̍rjī̱vase̍..15..

15 kaṇvo ghauraḥ. marutaḥ. gāyatrī.
kaddha̍ nū̱naṃ ka̍dhapriyaḥ pi̱tā pu̱traṃ na hasta̍yoḥ . da̱dhi̱dhve vṛ̍ktabarhiṣaḥ..1..
kva̍ nū̱naṃ kad vo̱ artha̱ṃ gantā̍ di̱vo na pṛ̍thi̱vyāḥ . kva̍ vo̱ gāvo̱ na ra̍ṇyanti..2..
kva̍ vaḥ su̱mnā navyā̍ṃsi̱ maru̍ta̱: kva̍ suvi̱tā . kvo̱3 viśvā̍ni̱ saubha̍gā..3..
yad yū̱yaṃ pṛ̍śnimātaro̱ martā̍sa̱: syāta̍na . sto̱tā vo̍ a̱mṛta̍: syāt..4..
mā vo̍ mṛ̱go na yava̍se jari̱tā bhū̱dajo̍ṣyaḥ . pa̱thā ya̱masya̍ gā̱dupa̍..5..
mo ṣu ṇa̱: parā̍parā̱ niṛ̍tirdu̱rhaṇā̍ vadhīt . pa̱dī̱ṣṭa tṛṣṇa̍yā sa̱ha..6..
sa̱tyaṃ tve̱ṣā ama̍vanto̱ dhanva̍ñci̱dā ru̱driyā̍saḥ . miha̍ṃ kṛṇvantyavā̱tām..7..
vā̱śreva̍ vi̱dyunmi̍māti va̱tsaṃ na mā̱tā si̍ṣakti . yade̍ṣāṃ vṛ̱ṣṭirasa̍rji..8..
divā̍ ci̱ttama̍: kṛṇvanti pa̱rjanye̍nodavā̱hena̍ . yatpṛ̍thi̱vīṃ vyu̱ndanti̍..9..
adha̍ sva̱nānma̱rutā̱ṃ viśva̱mā sadma̱ pārthi̍vam . are̍janta̱ pra mānu̍ṣāḥ..10..
maru̍to vīl̤upā̱ṇibhi̍ś ci̱trā rodha̍svatī̱ranu̍ . yā̱temakhi̍drayāmabhiḥ..11..
sthi̱rā va̍: santu ne̱mayo̱ rathā̱ aśvā̍sa eṣām . susa̍ṃskṛtā a̱bhīśa̍vaḥ..12..
acchā̍ vadā̱ tanā̍ gi̱rā ja̱rāyai̱ brahma̍ṇa̱spati̍m . a̱gniṃ mi̱traṃ na da̍rśa̱tam..13..
mi̱mī̱hi śloka̍mā̱sye̍ pa̱rjanya̍ iva tatanaḥ . gāya̍ gāya̱tramu̱kthya̍m..14..
vanda̍sva̱ māru̍taṃ ga̱ṇaṃ tve̱ṣaṃ pa̍na̱syuma̱rkiṇa̍m . a̱sme vṛ̱ddhā a̍sanni̱ha..15..

10 kaṇvau ghauraḥ. marutaḥ. pragāthaḥ – viṣamā bṛhatyaḥ, samāḥ satobṛhatyaḥ.
pra yadi̱tthā pa̍rā̱vata̍: śo̱cirna māna̱masya̍tha .
kasya̱ kratvā̍ maruta̱: kasya̱ varpa̍sā̱ kaṃ yā̍tha̱ kaṃ ha̍ dhūtayaḥ..1..
sthi̱rā va̍: sa̱ntvāyu̍dhā parā̱ṇude̍ vī̱l̤ū u̱ta pra̍ti̱ṣkabhe̍ .
yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ panī̍yasī̱ mā martya̍sya mā̱yina̍:..2..
parā̍ ha̱ yat sthi̱raṃ ha̱tha naro̍ va̱rtaya̍thā gu̱ru .
vi yā̍thana va̱nina̍: pṛthi̱vyā vyāśā̱: parva̍tānām..3..
na̱hi va̱: śatru̍rvivi̱de adhi̱ dyavi̱ na bhūmyā̍ṃ riśādasaḥ .
yu̱ṣmāka̍mastu̱ tavi̍ṣī̱ tanā̍ yu̱jā rudrā̍so̱ nū ci̍dā̱dhṛṣe̍..4..
pra ve̍payanti̱ parva̍tā̱nvi vi̍ñcanti̱ vana̱spatī̍n .
pro ā̍rata maruto du̱rmadā̍ iva̱ devā̍sa̱: sarva̍yā vi̱śā..5..
upo̱ rathe̍ṣu̱ pṛṣa̍tīrayugdhva̱ṃ praṣṭi̍rvahati̱ rohi̍taḥ .
ā vo̱ yāmā̍ya pṛthi̱vī ci̍daśro̱dabī̍bhayanta̱ mānu̍ṣāḥ..6..
ā vo̍ ma̱kṣū tanā̍ya̱ kaṃ rudrā̱ avo̍ vṛṇīmahe .
gantā̍ nū̱naṃ no’va̍sā̱ yathā̍ pu̱retthā kaṇvā̍ya bi̱bhyuṣe̍..7..
yu̱ṣmeṣi̍to maruto̱ martye̍ṣita̱ ā yo no̱ abhva̱ īṣa̍te .
vi taṃ yu̍yota̱ śava̍sā̱ vyoja̍sā̱ vi yu̱ṣmākā̍bhirū̱tibhi̍:..8..
asā̍mi̱ hi pra̍yajyava̱: kaṇva̍ṃ da̱da pra̍cetasaḥ .
asā̍mibhirmaruta̱ ā na̍ ū̱tibhi̱rgantā̍ vṛ̱ṣṭiṃ na vi̱dyuta̍:..9..
asā̱myojo̍ bibhṛthā sudāna̱vo ‘sā̍mi dhūtaya̱: śava̍: .
ṛ̱ṣi̱dviṣe̍ marutaḥ parima̱nyava̱ iṣu̱ṃ na sṛ̍jata̱ dviṣa̍m..10..

8 kaṇvo ghauraḥ. brahmaṇaspatiḥ. pragāthaḥ – viṣamā bṛhatyaḥ, samāḥ satobṛhatyaḥ.
utti̍ṣṭha brahmaṇaspate deva̱yanta̍stvemahe .
upa̱ pra ya̍ntu ma̱ruta̍: su̱dāna̍va̱ indra̍ prā̱śūrbha̍vā̱ sacā̍..1..
tvāmiddhi sa̍hasasputra̱ martya̍ upabrū̱te dhane̍ hi̱te .
su̱vīrya̍ṃ maruta̱ ā svaśvya̱ṃ dadhī̍ta̱ yo va̍ āca̱ke..2..
praitu̱ brahma̍ṇa̱spati̱: pra de̱vye̍tu sū̱nṛtā̍ .
acchā̍ vī̱raṃ narya̍ṃ pa̱ṅktirā̍dhasaṃ de̱vā ya̱jñaṃ na̍yantu naḥ..3..
yo vā̱ghate̱ dadā̍ti sū̱nara̱ṃ vasu̱ sa dha̍tte̱ akṣi̍ti̱ śrava̍: .
tasmā̱ il̤ā̍ṃ su̱vīrā̱mā ya̍jāmahe su̱pratū̍rtimane̱hasa̍m..4..
pra nū̱naṃ brahma̍ṇa̱spati̱rmantra̍ṃ vadatyu̱kthya̍m .
yasmi̱nnindro̱ varu̍ṇo mi̱tro a̍rya̱mā de̱vā okā̍ṃsi cakri̱re..5..
tamid vo̍cemā vi̱dathe̍ṣu śa̱mbhuva̱ṃ mantra̍ṃ devā ane̱hasa̍m .
i̱māṃ ca̱ vāca̍ṃ prati̱harya̍thā naro̱ viśved vā̱mā vo̍ aśnavat..6..
ko de̍va̱yanta̍maśnava̱j jana̱ṃ ko vṛ̱ktaba̍rhiṣam .
prapra̍ dā̱śvān pa̱styā̍bhirasthitānta̱rvāva̱t kṣaya̍ṃ dadhe..7..
upa̍ kṣa̱traṃ pṛ̍ñcī̱ta hanti̱ rāja̍bhirbha̱ye ci̍t sukṣi̱tiṃ da̍dhe .
nāsya̍ va̱rtā na ta̍ru̱tā ma̍hādha̱ne nārbhe̍ asti va̱jriṇa̍:..8..

9 kaṇvo ghauraḥ. varuṇamitrāryamaṇaḥ, 4-6 ādityāḥ. gāyatrī.
yaṃ rakṣa̍nti̱ prace̍taso̱ varu̍ṇo mi̱tro a̍rya̱mā . nū ci̱tsa da̍bhyate̱ jana̍:..1..
yaṃ bā̱hute̍va̱ pipra̍ti̱ pānti̱ martya̍ṃ ri̱ṣaḥ . ari̍ṣṭa̱: sarva̍ edhate..2..
vi du̱rgā vi dviṣa̍: pu̱ro ghnanti̱ rājā̍na eṣām . naya̍nti duri̱tā ti̱raḥ..3..
su̱gaḥ panthā̍ anṛkṣa̱ra ādi̍tyāsa ṛ̱taṃ ya̱te . nātrā̍vakhā̱do a̍sti vaḥ..4..
yaṃ ya̱jñaṃ naya̍thā nara̱ ādi̍tyā ṛ̱junā̍ pa̱thā . pra va̱: sa dhī̱taye̍ naśat..5..
sa ratna̱ṃ martyo̱ vasu̱ viśva̍ṃ to̱kamu̱ta tmanā̍ . acchā̍ gaccha̱tyastṛ̍taḥ..6..
ka̱thā rā̍dhāma sakhāya̱: stoma̍ṃ mi̱trasyā̍rya̱mṇaḥ . mahi̱ psaro̱ varu̍ṇasya..7..
mā vo̱ ghnanta̱ṃ mā śapa̍nta̱ṃ prati̍ voce deva̱yanta̍m . su̱mnairid va̱ ā vi̍vāse..8..
ca̱tura̍ści̱d dada̍mānād bibhī̱yādā nidhā̍toḥ . na du̍ru̱ktāya̍ spṛhayet..9..

10 kaṇvo ghauraḥ. pūṣā. gāyatrī.
saṃ pū̍ṣa̱nnadhva̍nastira̱ vyaṃho̍ vimuco napāt . sakṣvā̍ deva̱ pra ṇa̍spu̱raḥ..1..
yo na̍: pūṣanna̱gho vṛko̍ du̱:śeva̍ ā̱dide̍śati . apa̍ sma̱ taṃ pa̱tho ja̍hi..2..
apa̱ tyaṃ pa̍ripa̱nthina̍ṃ muṣī̱vāṇa̍ṃ hura̱ścita̍m . dū̱ramadhi̍ sru̱tera̍ja..3..
tvaṃ tasya̍ dvayā̱vino̱ ‘ghaśa̍ṃsasya̱ kasya̍ cit . pa̱dābhi ti̍ṣṭha̱ tapu̍ṣim..4..
ā tatte̍ dasra mantuma̱: pūṣa̱nnavo̍ vṛṇīmahe . yena̍ pi̱tṝnaco̍dayaḥ..5..
adhā̍ no viśvasaubhaga̱ hira̍ṇyavāśīmattama . dhanā̍ni su̱ṣaṇā̍ kṛdhi..6..
ati̍ naḥ sa̱ścato̍ naya su̱gā na̍: su̱pathā̍ kṛṇu . pūṣa̍nni̱ha kratu̍ṃ vidaḥ..7..
a̱bhi sū̱yava̍saṃ naya̱ na na̍vajvā̱ro adhva̍ne . pūṣa̍nni̱ha kratu̍ṃ vidaḥ..8..
śa̱gdhi pū̱rdhi pra ya̍ṃsi ca śiśī̱hi prāsyu̱dara̍m . pūṣa̍nni̱ha kratu̍ṃ vidaḥ..9..
na pū̱ṣaṇa̍ṃ methāmasi sū̱ktaira̱bhi gṛ̍ṇīmasi . vasū̍ni da̱smamī̍mahe..10..

9 kaṇvo ghauraḥ. rudraḥ, mitrāvaruṇau ca, 7-9 somaḥ. gāyatrī, 9 anuṣṭap.
kad ru̱drāya̱ prace̍tase mī̱hl̤uṣṭa̍māya̱ tavya̍se . vo̱cema̱ śaṃta̍maṃ hṛ̱de..1..
yathā̍ no̱ adi̍ti̱: kara̱t paśve̱ nṛbhyo̱ yathā̱ gave̍ . yathā̍ to̱kāya̍ ru̱driya̍m..2..
yathā̍ no mi̱tro varu̍ṇo̱ yathā̍ ru̱draścike̍tati . yathā̱ viśve̍ sa̱joṣa̍saḥ..3..
gā̱thapa̍tiṃ me̱dhapa̍tiṃ ru̱draṃ jalā̍ṣabheṣajam . taccha̱ṃyoḥ su̱mnamī̍mahe..4..
yaḥ śu̱kra i̍va̱ sūryo̱ hira̍ṇyamiva̱ roca̍te . śreṣṭho̍ de̱vānā̱ṃ vasu̍:..5..
śaṃ na̍: kara̱tyarva̍te su̱gaṃ me̱ṣāya̍ me̱ṣye̍ . nṛbhyo̱ nāri̍bhyo̱ gave̍..6..
a̱sme so̍ma̱ śriya̱madhi̱ ni dhe̍hi śa̱tasya̍ nṛ̱ṇām . mahi̱ śrava̍stuvinṛ̱mṇam..7..
mā na̍: somapari̱bādho̱ mārā̍tayo juhuranta . ā na̍ indo̱ vāje̍ bhaja..8..
yāste̍ pra̱jā a̱mṛta̍sya̱ para̍smi̱ndhāma̍nnṛ̱tasya̍ .
mū̱rdhā nābhā̍ soma vena ā̱bhūṣa̍ntīḥ soma vedaḥ..9..

14 praskaṇvaḥ kāṇvaḥ. agniḥ, 1-2 agniḥ, aśvinau, uṣāśca. pragāthaḥ – viṣamā bṛhatyaḥ, samāḥ satobṛhatyaḥ.
agne̱ viva̍svadu̱ṣasa̍ś ci̱traṃ rādho̍ amartya .
ā dā̱śuṣe̍ jātavedo vahā̱ tvama̱dyā de̱vām̐ u̍ṣa̱rbudha̍:..1..
juṣṭo̱ hi dū̱to asi̍ havya̱vāha̱no ‘gne̍ ra̱thīra̍dhva̱rāṇā̍m .
sa̱jūra̱śvibhyā̍mu̱ṣasā̍ su̱vīrya̍ma̱sme dhe̍hi̱ śravo̍ bṛ̱hat..2..
a̱dyā dū̱taṃ vṛ̍ṇīmahe̱ vasu̍ma̱gniṃ pu̍rupri̱yam .
dhū̱make̍tu̱ṃ bhāṛ̍jīka̱ṃ vyu̍ṣṭiṣu ya̱jñānā̍madhvara̱śriya̍m..3..
śreṣṭha̱ṃ yavi̍ṣṭha̱mati̍thi̱ṃ svā̍huta̱ṃ juṣṭa̱ṃ janā̍ya dā̱śuṣe̍ .
de̱vām̐ acchā̱ yāta̍ve jā̱tave̍dasama̱gnimī̍l̤e̱ vyu̍ṣṭiṣu..4..
sta̱vi̱ṣyāmi̱ tvāma̱haṃ viśva̍syāmṛta bhojana .
agne̍ trā̱tāra̍ma̱mṛta̍ṃ miyedhya̱ yaji̍ṣṭhaṃ havyavāhana..5..
su̱śaṃso̍ bodhi gṛṇa̱te ya̍viṣṭhya̱ madhu̍jihva̱: svā̍hutaḥ .
praska̍ṇvasya prati̱rannāyu̍rjī̱vase̍ nama̱syā daivya̱ṃ jana̍m..6..
hotā̍raṃ vi̱śvave̍dasa̱ṃ saṃ hi tvā̱ viśa̍ i̱ndhate̍ .
sa ā va̍ha puruhūta̱ prace̍ta̱so ‘gne̍ de̱vām̐ i̱ha dra̱vat..7..
sa̱vi̱tāra̍mu̱ṣasa̍ma̱śvinā̱ bhaga̍ma̱gniṃ vyu̍ṣṭiṣu̱ kṣapa̍: .
kaṇvā̍sastvā su̱taso̍māsa indhate havya̱vāha̍ṃ svadhvara..8..
pati̱rhya̍dhva̱rāṇā̱magne̍ dū̱to vi̱śāmasi̍ .
u̱ṣa̱rbudha̱ ā va̍ha̱ soma̍pītaye de̱vām̐ a̱dya sva̱rdṛśa̍:..9..
agne̱ pūrvā̱ anū̱ṣaso̍ vibhāvaso dī̱detha̍ vi̱śvada̍rśataḥ .
asi̱ grāme̍ṣvavi̱tā pu̱rohi̱to ‘si̍ ya̱jñeṣu̱ mānu̍ṣaḥ..10..
ni tvā̍ ya̱jñasya̱ sādha̍na̱magne̱ hotā̍ramṛ̱tvija̍m .
ma̱nu̱ṣvad de̍va dhīmahi̱ prace̍tasaṃ jī̱raṃ dū̱tamama̍rtyam..11..
yad de̱vānā̍ṃ mitramahaḥ pu̱rohi̱to ‘nta̍ro̱ yāsi̍ dū̱tya̍m .
sindho̍riva̱ prasva̍nitāsa ū̱rmayo̱ ‘gnerbhrā̍jante a̱rcaya̍:..12..
śru̱dhi śru̍tkarṇa̱ vahni̍bhirde̱vaira̍gne sa̱yāva̍bhiḥ .
ā sī̍dantu ba̱rhiṣi̍ mi̱tro a̍rya̱mā prā̍ta̱ryāvā̍ṇo adhva̱ram..13..
śṛ̱ṇvantu̱ stoma̍ṃ ma̱ruta̍: su̱dāna̍vo ‘gniji̱hvā ṛ̍tā̱vṛdha̍: .
piba̍tu̱ soma̱ṃ varu̍ṇo dhṛ̱tavra̍to̱ ‘śvibhyā̍mu̱ṣasā̍ sa̱jūḥ..14..

10 praskaṇvaḥ kāṇvaḥ. agniḥ, 10 (uttarārdhasya) devāḥ. anuṣṭup.
tvama̍gne̱ vasū̍m̐ri̱ha ru̱drām̐ ā̍di̱tyām̐ u̱ta . yajā̍ svadhva̱raṃ jana̱ṃ manu̍jātaṃ ghṛta̱pruṣa̍m..1..
śru̱ṣṭī̱vāno̱ hi dā̱śuṣe̍ de̱vā a̍gne̱ vice̍tasaḥ . tān ro̍hidaśva girvaṇa̱s traya̍striṃśata̱mā va̍ha..2..
pri̱ya̱me̱dha̱vada̍tri̱vaj jāta̍vedo virūpa̱vat . a̱ṅgi̱ra̱svanma̍hivrata̱ praska̍ṇvasya śrudhī̱ hava̍m..3..
mahi̍kerava ū̱taye̍ pri̱yame̍dhā ahūṣata . rāja̍ntamadhva̱rāṇā̍ma̱gniṃ śu̱kreṇa̍ śo̱ciṣā̍..4..
ghṛtā̍havana santye̱mā u̱ ṣu śru̍dhī̱ gira̍: . yābhi̱: kaṇva̍sya sū̱navo̱ hava̱nte’va̍se tvā..5..
tvāṃ ci̍traśravastama̱ hava̍nte vi̱kṣu ja̱ntava̍: . śo̱ciṣke̍śaṃ purupri̱yāgne̍ ha̱vyāya̱ vohl̤a̍ve..6..
ni tvā̱ hotā̍ramṛ̱tvija̍ṃ dadhi̱re va̍su̱vitta̍mam . śrutka̍rṇaṃ sa̱pratha̍stama̱ṃ viprā̍ agne̱ divi̍ṣṭiṣu..7..
ā tvā̱ viprā̍ acucyavuḥ su̱taso̍mā a̱bhi praya̍: . bṛ̱had bhā bibhra̍to ha̱viragne̱ martā̍ya dā̱śuṣe̍..8..
prā̱ta̱ryāvṇa̍: sahaskṛta soma̱peyā̍ya santya . i̱hādya daivya̱ṃ jana̍ṃ ba̱rhirā sā̍dayā vaso..9..
a̱rvāñca̱ṃ daivya̱ṃ jana̱magne̱ yakṣva̱ sahū̍tibhiḥ . a̱yaṃ soma̍: sudānava̱s taṃ pā̍ta ti̱roa̍hnyam..10..

15 praskaṇvaḥ kāṇvaḥ. aśvinau. gāyatrī.
e̱ṣo u̱ṣā apū̍rvyā̱ vyu̍cchati pri̱yā di̱vaḥ . stu̱ṣe vā̍maśvinā bṛ̱hat..1..
yā da̱srā sindhu̍mātarā mano̱tarā̍ rayī̱ṇām . dhi̱yā de̱vā va̍su̱vidā̍..2..
va̱cyante̍ vāṃ kaku̱hāso̍ jū̱rṇāyā̱madhi̍ vi̱ṣṭapi̍ . yad vā̱ṃ ratho̱ vibhi̱ṣpatā̍t..3..
ha̱viṣā̍ jā̱ro a̱pāṃ pipa̍rti̱ papu̍rirnarā . pi̱tā kuṭa̍sya carṣa̱ṇiḥ..4..
ā̱dā̱ro vā̍ṃ matī̱nāṃ nāsa̍tyā matavacasā . pā̱taṃ soma̍sya dhṛṣṇu̱yā..5..
yā na̱: pīpa̍radaśvinā̱ jyoti̍ṣmatī̱ tama̍sti̱raḥ . tāma̱sme rā̍sāthā̱miṣa̍m..6..
ā no̍ nā̱vā ma̍tī̱nāṃ yā̱taṃ pā̱rāya̱ ganta̍ve . yu̱ñjāthā̍maśvinā̱ ratha̍m..7..
a̱ritra̍ṃ vāṃ di̱vaspṛ̱thu tī̱rthe sindhū̍nā̱ṃ ratha̍: . dhi̱yā yu̍yujra̱ inda̍vaḥ..8..
di̱vaska̍ṇvāsa̱ inda̍vo̱ vasu̱ sindhū̍nāṃ pa̱de . svaṃ va̱vriṃ kuha̍ dhitsathaḥ..9..
abhū̍du̱ bhā u̍ a̱ṃśave̱ hira̍ṇya̱ṃ prati̱ sūrya̍: . vya̍khyajji̱hvayāsi̍taḥ..10..
abhū̍du pā̱rameta̍ve̱ panthā̍ ṛ̱tasya̍ sādhu̱yā . ada̍rśi̱ vi sru̱tirdi̱vaḥ..11..
tatta̱dida̱śvino̱ravo̍ jari̱tā prati̍ bhūṣati . made̱ soma̍sya̱ pipra̍toḥ..12..
vā̱va̱sā̱nā vi̱vasva̍ti̱ soma̍sya pī̱tyā gi̱rā . ma̱nu̱ṣvaccha̍mbhū̱ ā ga̍tam..13..
yu̱voru̱ṣā anu̱ śriya̱ṃ pari̍jmanoru̱pāca̍rat . ṛ̱tā va̍natho a̱ktubhi̍:..14..
u̱bhā pi̍batamaśvino̱bhā na̱: śarma̍ yacchatam . a̱vi̱dri̱yābhi̍rū̱tibhi̍:..15..

6 medhātithiḥ kāṇvaḥ. indrāgnī. gāyatrī.
i̱hendrā̱gnī upa̍ hvaye̱ tayo̱rit stoma̍muśmasi . tā soma̍ṃ soma̱pāta̍mā..1..
tā ya̱jñeṣu̱ pra śa̍ṃsatendrā̱gnī śu̍mbhatā naraḥ . tā gā̍ya̱treṣu̍ gāyata..2..
tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe . so̱ma̱pā soma̍pītaye..3..
u̱grā santā̍ havāmaha̱ upe̱daṃ sava̍naṃ su̱tam . i̱ndrā̱gnī eha ga̍cchatām..4..
tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam . apra̍jāḥ santva̱triṇa̍:..5..
tena̍ sa̱tyena̍ jāgṛta̱madhi̍ prace̱tune̍ pa̱de . indrā̍gnī̱ śarma̍ yacchatam..6..

21 medhātithiḥ kāṇvaḥ. 1-4 aśvinau, 5-8 savitā, 9-10 agniḥ, 11 devyaḥ, 12 indrāṇī varuṇānyagnāyyaḥ, 13-14 dyāvāpṛthivyau, 15 pṛthivī, 16 viṣṇurdevā vā, 17-21 viṣṇuḥ. gāyatrī.
prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱veha ga̍cchatām . a̱sya soma̍sya pī̱taye̍..1..
yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ . a̱śvinā̱ tā ha̍vāmahe..2..
yā vā̱ṃ kaśā̱ madhu̍ma̱tyaśvi̍nā sū̱nṛtā̍vatī . tayā̍ ya̱jñaṃ mi̍mikṣatam..3..
na̱hi vā̱masti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ . aśvi̍nā so̱mino̍ gṛ̱ham..4..
hira̍ṇyapāṇimū̱taye̍ savi̱tāra̱mupa̍ hvaye . sa cettā̍ de̱vatā̍ pa̱dam..5..
a̱pāṃ napā̍ta̱mava̍se savi̱tāra̱mupa̍ stuhi . tasya̍ vra̱tānyu̍śmasi..6..
vi̱bha̱ktāra̍ṃ havāmahe̱ vaso̍ści̱trasya̱ rādha̍saḥ . sa̱vi̱tāra̍ṃ nṛ̱cakṣa̍sam..7..
sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍: . dātā̱ rādhā̍ṃsi śumbhati..8..
agne̱ patnī̍ri̱hā va̍ha de̱vānā̍muśa̱tīrupa̍ . tvaṣṭā̍ra̱ṃ soma̍pītaye..9..
ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṃ yaviṣṭha̱ bhāra̍tīm . varū̍trīṃ dhi̱ṣaṇā̍ṃ vaha..10..
a̱bhi no̍ de̱vīrava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍: . acchi̍nnapatrāḥ sacantām..11..
i̱hendrā̱ṇīmupa̍ hvaye varuṇā̱nīṃ sva̱staye̍ . a̱gnāyī̱ṃ soma̍pītaye..12..
ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṃ ya̱jñaṃ mi̍mikṣatām . pi̱pṛ̱tāṃ no̱ bharī̍mabhiḥ..13..
tayo̱rid ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍: . ga̱ndha̱rvasya̍ dhru̱ve pa̱de..14..
syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī . yacchā̍ na̱: śarma̍ sa̱pratha̍:..15..
ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍rvicakra̱me . pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ..16..
i̱daṃ viṣṇu̱rvi ca̍krame tre̱dhā ni da̍dhe pa̱dam . samū̍hlamasya pāṃsu̱re..17..
trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍rgo̱pā adā̍bhyaḥ . ato̱ dharmā̍ṇi dhā̱raya̍n..18..
viṣṇo̱: karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe . indra̍sya̱ yujya̱: sakhā̍..19..
tad viṣṇo̍: para̱maṃ pa̱daṃ sadā̍ paśyanti sū̱raya̍: . di̱vī̍va̱ cakṣu̱rāta̍tam..20..
tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṃsa̱: sami̍ndhate . viṣṇo̱ryat pa̍ra̱maṃ pa̱dam..21..

24 medhātithiḥ kāṇvaḥ. 1 vāyuḥ, 2-3 indra vāyū, 4-6 mitrāvaruṇau, 7-9 indro marutvān, 10-12 viśve devāḥ, 13-15 pūṣā, 16-22, 23(pūrvārdhasya) āpaḥ, 23(uttarārdhasya), 24 agniḥ. 1-18 gāyatrī, 19 pura uṣṇik, 21 pratiṣṭhā, 20, 22-24 anuṣṭup.
tī̱vrāḥ somā̍sa̱ ā ga̍hyā̱śīrva̍ntaḥ su̱tā i̱me . vāyo̱ tānprasthi̍tānpiba..1..
u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe . a̱sya soma̍sya pī̱taye̍..2..
i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ . sa̱ha̱srā̱kṣā dhi̱yaspatī̍..3..
mi̱traṃ va̱yaṃ ha̍vāmahe̱ varu̍ṇa̱ṃ soma̍pītaye . ja̱jñā̱nā pū̱tada̍kṣasā..4..
ṛ̱tena̱ yāvṛ̍tā̱vṛdhā̍vṛ̱tasya̱ jyoti̍ṣa̱spatī̍ . tā mi̱trāvaru̍ṇā huve..5..
varu̍ṇaḥ prāvi̱tā bhu̍vanmi̱tro viśvā̍bhirū̱tibhi̍: . kara̍tāṃ naḥ su̱rādha̍saḥ..6..
ma̱rutva̍ntaṃ havāmaha̱ indra̱mā soma̍pītaye . sa̱jūrga̱ṇena̍ tṛmpatu..7..
indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱: pūṣa̍rātayaḥ . viśve̱ mama̍ śrutā̱ hava̍m..8..
ha̱ta vṛ̱traṃ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā . mā no̍ du̱:śaṃsa̍ īśata..9..
viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱: soma̍pītaye . u̱grā hi pṛśni̍mātaraḥ..10..
jaya̍tāmiva tanya̱turma̱rutā̍meti dhṛṣṇu̱yā . yacchubha̍ṃ yā̱thanā̍ naraḥ..11..
ha̱skā̱rād vi̱dyuta̱sparya’to̍ jā̱tā a̍vantu naḥ . ma̱ruto̍ mṛl̤ayantu naḥ..12..
ā pū̍ṣañci̱traba̍rhiṣa̱māghṛ̍ṇe dha̱ruṇa̍ṃ di̱vaḥ . ājā̍ na̱ṣṭaṃ yathā̍ pa̱śum..13..
pū̱ṣā rājā̍na̱māghṛ̍ṇi̱rapa̍gūhla̱ṃ guhā̍ hi̱tam . avi̍ndacci̱traba̍rhiṣam..14..
u̱to sa mahya̱mindu̍bhi̱: ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat . gobhi̱ryava̱ṃ na ca̍rkṛṣat..15..
a̱mbayo̍ ya̱ntyadhva̍bhirjā̱mayo̍ adhvarīya̱tām . pṛ̱ñca̱tīrmadhu̍nā̱ paya̍:..16..
a̱mūryā upa̱ sūrye̱ yābhi̍rvā̱ sūrya̍: sa̱ha . tā no̍ hinvantvadhva̱ram..17..
a̱po de̱vīrupa̍ hvaye̱ yatra̱ gāva̱: piba̍nti naḥ . sindhu̍bhya̱: kartva̍ṃ ha̱viḥ..18..
a̱psva1ntara̱mṛta̍ma̱psu bhe̍ṣa̱jama̱pāmu̱ta praśa̍staye . devā̱ bhava̍ta vā̱jina̍:..19..
a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā . a̱gniṃ ca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ..20..
āpa̍: pṛṇī̱ta bhe̍ṣa̱jaṃ varū̍thaṃ ta̱nve̱ 3 mama̍ . jyok ca̱ sūrya̍ṃ dṛ̱śe..21..
i̱damā̍pa̱: pra va̍hata̱ yat kiṃ ca̍ duri̱taṃ mayi̍ . yad vā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam..22..
āpo̍ a̱dyānva̍cāriṣa̱ṃ rase̍na̱ sama̍gasmahi . paya̍svānagna̱ ā ga̍hi̱ taṃ mā̱ saṃ sṛ̍ja̱ varca̍sā..23..
saṃ mā̍gne̱ varca̍sā sṛja̱ saṃ pra̱jayā̱ samāyu̍ṣā . vi̱dyurme̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ..24..

15 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ.1 kaḥ (prajāpatiḥ), 2 agniḥ, 3-5 savitā, 5 bhago vā, 6-15 varuṇaḥ.1, 2, 6-15 triṣṭup, 3-5 gāyatrī.
kasya̍ nū̱naṃ ka̍ta̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
ko no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..1..
a̱gnerva̱yaṃ pra̍tha̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
sa no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..2..
a̱bhi tvā̍ deva savita̱rīśā̍na̱ṃ vāryā̍ṇām . sadā̍vanbhā̱gamī̍mahe..3..
yaści̱ddhi ta̍ i̱tthā bhaga̍: śaśamā̱naḥ pu̱rā ni̱daḥ . a̱dve̱ṣo hasta̍yorda̱dhe..4..
bhaga̍bhaktasya te va̱yamuda̍śema̱ tavāva̍sā . mū̱rdhāna̍ṃ rā̱ya ā̱rabhe̍..5..
na̱hi te̍ kṣa̱traṃ na saho̱ na ma̱nyuṃ vaya̍śca̱nāmī pa̱taya̍nta ā̱puḥ .
nemā āpo̍ animi̱ṣaṃ cara̍ntī̱rna ye vāta̍sya prami̱nantyabhva̍m..6..
a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṃ stūpa̍ṃ dadate pū̱tada̍kṣaḥ .
nī̱cīnā̍: sthuru̱pari̍ bu̱dhna e̍ṣāma̱sme a̱ntarnihi̍tāḥ ke̱tava̍: syuḥ..7..
u̱ruṃ hi rājā̱ varu̍ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manve̍ta̱vā u̍ .
a̱pade̱ pādā̱ prati̍dhātave’karu̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ścit..8..
śa̱taṃ te̍ rājan bhi̱ṣaja̍: sa̱hasra̍mu̱rvī ga̍bhī̱rā su̍ma̱tiṣṭe̍ astu .
bādha̍sva dū̱re niṛ̍tiṃ parā̱caiḥ kṛ̱taṃ ci̱dena̱: pra mu̍mugdhya̱smat..9..
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṃ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ .
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śacca̱ndramā̱ nakta̍meti..10..
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tadā śā̍ste̱ yaja̍māno ha̱virbhi̍: .
ahe̍l̤amāno varuṇe̱ha bo̱dhyuru̍śaṃsa̱ mā na̱ āyu̱: pra mo̍ṣīḥ..11..
tadinnakta̱ṃ tad divā̱ mahya̍māhu̱s tada̱yaṃ keto̍ hṛ̱da ā vi ca̍ṣṭe .
śuna̱:śepo̱ yamahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu..12..
śuna̱:śepo̱ hyahva̍d gṛbhī̱tas tri̱ṣvā̍di̱tyaṃ dru̍pa̱deṣu̍ ba̱ddhaḥ .
avai̍na̱ṃ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n..13..
ava̍ te̱ hel̤o̍ varuṇa̱ namo̍bhi̱rava̍ ya̱jñebhi̍rīmahe ha̱virbhi̍: .
kṣaya̍nna̱smabhya̍masura pracetā̱ rāja̱nnenā̍ṃsi śiśrathaḥ kṛ̱tāni̍..14..
udu̍tta̱maṃ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṃ vi ma̍dhya̱maṃ śra̍thāya .
athā̍ va̱yamā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma..15..

21 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ. varuṇaḥ. gāyatrī.
yacci̱ddhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam . mi̱nī̱masi̱ dyavi̍dyavi..1..
mā no̍ va̱dhāya̍ ha̱tnave̍ jihīl̤ā̱nasya̍ rīradhaḥ . mā hṛ̍ṇā̱nasya̍ ma̱nyave̍..2..
vi mṛ̍l̤ī̱kāya̍ te̱ mano̍ ra̱thīraśva̱ṃ na saṃdi̍tam . gī̱rbhirva̍ruṇa sīmahi..3..
parā̱ hi me̱ vima̍nyava̱: pata̍nti̱ vasya̍iṣṭaye . vayo̱ na va̍sa̱tīrupa̍..4..
ka̱dā kṣa̍tra̱śriya̱ṃ nara̱mā varu̍ṇaṃ karāmahe . mṛ̱l̤ī̱kāyo̍ru̱cakṣa̍sam..5..
tadit sa̍mā̱namā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ . dhṛ̱tavra̍tāya dā̱śuṣe̍..6..
vedā̱ yo vī̱nāṃ pa̱dama̱ntari̍kṣeṇa̱ pata̍tām . veda̍ nā̱vaḥ sa̍mu̱driya̍:..7..
veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ . vedā̱ ya u̍pa̱jāya̍te..8..
veda̱ vāta̍sya varta̱nimu̱roṝ̱ṣvasya̍ bṛha̱taḥ . vedā̱ ye a̱dhyāsa̍te..9..
ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3svā . sāmrā̍jyāya su̱kratu̍:..10..
ato̱ viśvā̱nyadbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati . kṛ̱tāni̱ yā ca̱ kartvā̍..11..
sa no̍ vi̱śvāhā̍ su̱kratu̍rādi̱tyaḥ su̱pathā̍ karat . pra ṇa̱ āyū̍ṃṣi tāriṣat..12..
bibhra̍d dra̱piṃ hi̍ra̱ṇyaya̱ṃ varu̍ṇo vasta ni̱rṇija̍m . pari̱ spaśo̱ ni ṣe̍dire..13..
na yaṃ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām . na de̱vama̱bhimā̍tayaḥ..14..
u̱ta yo mānu̍ṣe̱ṣvā yaśa̍śca̱kre asā̱myā . a̱smāka̍mu̱dare̱ṣvā..15..
parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱ranu̍ . i̱cchantī̍ruru̱cakṣa̍sam..16..
saṃ nu vo̍cāvahai̱ puna̱ryato̍ me̱ madhvābhṛ̍tam . hote̍va̱ kṣada̍se pri̱yam..17..
darśa̱ṃ nu vi̱śvada̍rśata̱ṃ darśa̱ṃ ratha̱madhi̱ kṣami̍ . e̱tā ju̍ṣata me̱ gira̍:..18..
i̱maṃ me̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mṛl̤aya . tvāma̍va̱syurā ca̍ke..19..
tvaṃ viśva̍syū medhira di̱vaśca̱ gmaśca̍ rājasi . sa yāma̍ni̱ prati̍ śrudhi..20..
udu̍tta̱maṃ mu̍mugdhi no̱ vi pāśa̍ṃ madhya̱maṃ cṛ̍ta . avā̍dha̱māni̍ jī̱vase̍..21..

10 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. agniḥ. gāyatrī.
vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇyūrjāṃ pate . semaṃ no̍ adhva̱raṃ ya̍ja..1..
ni no̱ hotā̱ vare̍ṇya̱: sadā̍ yaviṣṭha̱ manma̍bhiḥ . agne̍ di̱vitma̍tā̱ vaca̍:..2..
ā hi ṣmā̍ sū̱nave̍ pi̱tāpiryaja̍tyā̱paye̍ . sakhā̱ sakhye̱ vare̍ṇyaḥ..3..
ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā . sīda̍ntu̱ manu̍ṣo yathā..4..
pūrvya̍ hotara̱sya no̱ manda̍sva sa̱khyasya̍ ca . i̱mā u̱ ṣu śru̍dhī̱ gira̍:..5..
yacci̱ddhi śaśva̍tā̱ tanā̍ de̱vaṃde̍va̱ṃ yajā̍mahe . tve iddhū̍yate ha̱viḥ.. 6 ||
pri̱yo no̍ astu vi̱śpati̱rhotā̍ ma̱ndro vare̍ṇyaḥ . pri̱yāḥ sva̱gnayo̍ va̱yam..7..
sva̱gnayo̱ hi vārya̍ṃ de̱vāso̍ dadhi̱re ca̍ naḥ . sva̱gnayo̍ manāmahe..8..
athā̍ na u̱bhaye̍ṣā̱mamṛ̍ta̱ martyā̍nām . mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ..9..
viśve̍bhiragne a̱gnibhi̍ri̱maṃ ya̱jñami̱daṃ vaca̍: . cano̍ dhāḥ sahaso yaho..10..

13 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-12agniḥ, 13devāḥ..1-12 gāyatrī, 13 triṣṭup.
aśva̱ṃ na tvā̱ vāra̍vantaṃ va̱ndadhyā̍ a̱gniṃ namo̍bhiḥ . sa̱mrāja̍ntamadhva̱rāṇā̍m..1..
sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍: . mī̱ḍhvām̐ a̱smāka̍ṃ babhūyāt..2..
sa no̍ dū̱rāccā̱sācca̱ ni martyā̍daghā̱yoḥ . pā̱hi sada̱mid vi̱śvāyu̍:..3..
i̱mamū̱ ṣu tvama̱smāka̍ṃ sa̱niṃ gā̍ya̱traṃ navyā̍ṃsam . agne̍ de̱veṣu̱ pra vo̍caḥ..4..
ā no̍ bhaja para̱meṣvā vāje̍ṣu madhya̱meṣu̍ . śikṣā̱ vasvo̱ anta̍masya..5..
vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍rū̱rmā u̍pā̱ka ā . sa̱dyo dā̱śuṣe̍ kṣarasi..6..
yama̍gne pṛ̱tsu martya̱mavā̱ vāje̍ṣu̱ yaṃ ju̱nāḥ . sa yantā̱ śaśva̍tī̱riṣa̍:..7..
naki̍rasya sahantya parye̱tā kaya̍sya cit . vājo̍ asti śra̱vāyya̍:..8..
sa vāja̍ṃ vi̱śvaca̍rṣaṇi̱rarva̍dbhirastu̱ taru̍tā . vipre̍bhirastu̱ sani̍tā..9..
jarā̍bodha̱ tad vi̍viḍḍhi vi̱śevi̍śe ya̱jñiyā̍ya . stoma̍ṃ ru̱drāya̱ dṛśī̍kam..10..
sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ . dhi̱ye vājā̍ya hinvatu..11..
sa re̱vām̐ i̍va vi̱śpati̱rdaivya̍: ke̱tuḥ śṛ̍ṇotu naḥ . u̱kthaira̱gnirbṛ̱hadbhā̍nuḥ..12..
namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍: .
yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱: śaṃsa̱mā vṛ̍kṣi devāḥ..13..

9 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-4 indraḥ, 5-6 ulū khalaṃ, 7-8 ulūkhala musale, 9 prajāpatirhari ścandraḥ, (adhiṣavaṇa) carma somo vā. 1-6 anuṣṭup, 7-9 gāyatrī.
yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..1..
yatra̱ dvāvi̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..2..
yatra̱ nārya̍pacya̱vamu̍pacya̱vaṃ ca̱ śikṣa̍te . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..3..
yatra̱ manthā̍ṃ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..4..
yacci̱ddhi tvaṃ gṛ̱hegṛ̍ha̱ ulū̍khalaka yu̱jyase̍ . i̱ha dyu̱matta̍maṃ vada̱ jaya̍tāmiva dundu̱bhiḥ..5..
u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱tyagra̱mit . atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍mulūkhala..6..
ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hyu1ccā vi̍jarbhṛ̱taḥ . harī̍ i̱vāndhā̍ṃsi̱ bapsa̍tā..7..
tā no̍ a̱dya va̍naspatī ṛ̱ṣvāvṛ̱ṣvebhi̍: so̱tṛbhi̍: . indrā̍ya̱ madhu̍matsutam..8..
ucchi̱ṣṭaṃ ca̱mvo̍rbhara̱ soma̍ṃ pa̱vitra̱ ā sṛ̍ja . ni dhe̍hi̱ goradhi̍ tva̱ci..9..

7 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. indraḥ. paṃkti.
yacci̱ddhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..1..
śipri̍n vājānāṃ pate̱ śacī̍va̱stava̍ da̱ṃsanā̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..2..
ni ṣvā̍payā mithū̱dṛśā̍ sa̱stāmabu̍dhyamāne .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..3..
sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍: .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..4..
sami̍ndra garda̱bhaṃ mṛ̍ṇa nu̱vanta̍ṃ pā̱payā̍mu̱yā .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..5..
patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṃ vāto̱ vanā̱dadhi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..6..
sarva̍ṃ parikro̱śaṃ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..7..

22 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-16 indraḥ, 17-19 aśvinau, 20-22 uṣāḥ.1-10, 12-15, 17-22 gāyatrī, 11 pādanicṛdgāyatrī, 16 triṣṭup.
ā va̱ indra̱ṃ krivi̍ṃ yathā vāja̱yanta̍: śa̱takra̍tum . maṃhi̍ṣṭhaṃ siñca̱ indu̍bhiḥ..1..
śa̱taṃ vā̱ yaḥ śucī̍nāṃ sa̱hasra̍ṃ vā̱ samā̍śirām . edu̍ ni̱mnaṃ na rī̍yate..2..
saṃ yanmadā̍ya śu̱ṣmiṇa̍ e̱nā hya̍syo̱dare̍ . sa̱mu̱dro na vyaco̍ da̱dhe..3..
a̱yamu̍ te̱ sama̍tasi ka̱pota̍ iva garbha̱dhim . vaca̱stacci̍nna ohase..4..
sto̱traṃ rā̍dhānāṃ pate̱ girvā̍ho vīra̱ yasya̍ te . vibhū̍tirastu sū̱nṛtā̍..5..
ū̱rdhvasti̍ṣṭhā na ū̱taye̱’sminvāje̍ śatakrato . sama̱nyeṣu̍ bravāvahai..6..
yoge̍yoge ta̱vasta̍ra̱ṃ vāje̍vāje havāmahe . sakhā̍ya̱ indra̍mū̱taye̍..7..
ā ghā̍ gama̱dyadi̱ śrava̍t saha̱sriṇī̍bhirū̱tibhi̍: . vāje̍bhi̱rupa̍ no̱ hava̍m..8..
anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṃ nara̍m . yaṃ te̱ pūrva̍ṃ pi̱tā hu̱ve..9..
taṃ tvā̍ va̱yaṃ vi̍śvavā̱rā ” śā̍smahe puruhūta . sakhe̍ vaso jari̱tṛbhya̍:..10..
a̱smāka̍ṃ śi̱priṇī̍nā̱ṃ soma̍pāḥ soma̱pāvnā̍m . sakhe̍ vajri̱ntsakhī̍nām..11..
tathā̱ tada̍stu somapā̱: sakhe̍ vajri̱ntathā̍ kṛṇu . yathā̍ ta u̱śmasī̱ṣṭaye̍..12..
re̱vatī̍rnaḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ . kṣu̱manto̱ yābhi̱rmade̍ma..13..
ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇaviyā̱naḥ . ṛ̱ṇorakṣa̱ṃ na ca̱kryo̍:..14..
ā yad duva̍: śatakrata̱vā kāma̍ṃ jaritṝ̱ṇām . ṛ̱ṇorakṣa̱ṃ na śacī̍bhiḥ..15..
śaśva̱dindra̱: popru̍thadbhirjigāya̱ nāna̍dadbhi̱: śāśva̍sadbhi̱rdhanā̍ni .
sa no̍ hiraṇyara̱thaṃ da̱ṃsanā̍vā̱ntsa na̍: sani̱tā sa̱naye̱ sa no̍​’dāt..16..
āśvi̍nā̱vaśvā̍vatye̱ṣā yā̍ta̱ṃ śavī̍rayā . goma̍d dasrā̱ hira̍ṇyavat..17..
sa̱mā̱nayo̍jano̱ hi vā̱ṃ ratho̍ dasrā̱vama̍rtyaḥ . sa̱mu̱dre a̍śvi̱neya̍te..18..
nya1ghnyasya̍ mū̱rdhani̍ ca̱kraṃ ratha̍sya yemathuḥ . pari̱ dyāma̱nyadī̍yate..19..
kasta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye . kaṃ na̍kṣase vibhāvari..20..
va̱yaṃ hi te̱ ama̍nma̱hyā”ntā̱dā pa̍rā̱kāt . aśve̱ na ci̍tre aruṣi..21..
tvaṃ tyebhi̱rā ga̍hi̱ vāje̍bhirduhitardivaḥ . a̱sme ra̱yiṃ ni dhā̍raya..22..
18 hiraṇyastūpa āṅgirasaḥ. agniḥ. jagatī, 8, 16, 18 triṣṭup.
tvama̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍rde̱vo de̱vānā̍mabhavaḥ śi̱vaḥ sakhā̍ .
tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so’jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ..1..
tvama̍gne pratha̱mo aṅgi̍rastamaḥ ka̱virde̱vānā̱ṃ pari̍ bhūṣasi vra̱tam .
vi̱bhurviśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍dā̱yave̍..2..
tvama̍gne pratha̱mo mā̍ta̱riśva̍na ā̱virbha̍va sukratū̱yā vi̱vasva̍te .
are̍jetā̱ṃ roda̍sī hotṛ̱vūrye ‘sa̍ghnorbhā̱ramaya̍jo ma̱ho va̍so..3..
tvama̍gne̱ mana̍ve̱ dyāma̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ .
śvā̱treṇa̱ yat pi̱trormucya̍se̱ paryā tvā̱ pūrva̍manaya̱nnāpa̍ra̱ṃ puna̍:..4..
tvama̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍: .
ya āhu̍ti̱ṃ pari̱ vedā̱ vaṣa̍ṭkṛti̱mekā̍yu̱ragre̱ viśa̍ ā̱vivā̍sasi..5..
tvama̍gne vṛji̱nava̍rtani̱ṃ nara̱ṃ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe .
yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ści̱t samṛ̍tā̱ haṃsi̱ bhūya̍saḥ..6..
tvaṃ tama̍gne amṛta̱tva u̍tta̱me marta̍ṃ dadhāsi̱ śrava̍se di̱vedi̍ve .
yastā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍: kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍..7..
tvaṃ no̍ agne sa̱naye̱ dhanā̍nāṃ ya̱śasa̍ṃ kā̱ruṃ kṛ̍ṇuhi̱ stavā̍naḥ .
ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vairdyā̍vāpṛthivī̱ prāva̍taṃ naḥ..8..
tvaṃ no̍ agne pi̱troru̱pastha̱ ā de̱vo de̱veṣva̍navadya̱ jāgṛ̍viḥ .
ta̱nū̱kṛd bo̍dhi̱ prama̍tiśca kā̱rave̱ tvaṃ ka̍lyāṇa̱ vasu̱ viśva̱mopi̍ṣe..9..
tvama̍gne̱ prama̍ti̱stvaṃ pi̱tāsi̍ na̱stvaṃ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam .
saṃ tvā̱ rāya̍: śa̱tina̱: saṃ sa̍ha̱sriṇa̍: su̱vīra̍ṃ yanti vrata̱pāma̍dābhya..10..
tvāma̍gne pratha̱mamā̱yumā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m .
il̤ā̍makṛṇva̱n manu̍ṣasya̱ śāsa̍nīṃ pi̱turyat pu̱tro mama̍kasya̱ jāya̍te..11..
tvaṃ no̍ agne̱ tava̍ deva pā̱yubhi̍rma̱ghono̍ rakṣa ta̱nva̍śca vandya .
trā̱tā to̱kasya̱ tana̍ye̱ gavā̍ma̱syani̍meṣa̱ṃ rakṣa̍māṇa̱stava̍ vra̱te..12..
tvama̍gne̱ yajya̍ve pā̱yuranta̍ro ‘niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase .
yo rā̱taha̍vyo ‘vṛ̱kāya̱ dhāya̍se kī̱reści̱n mantra̱ṃ mana̍sā va̱noṣi̱ tam..13..
tvama̍gna uru̱śaṃsā̍ya vā̱ghate̍ spā̱rhaṃ yad rekṇa̍: para̱maṃ va̱noṣi̱ tat .
ā̱dhrasya̍ ci̱t prama̍tirucyase pi̱tā pra pāka̱ṃ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ..14..
tvama̍gne̱ praya̍tadakṣiṇa̱ṃ nara̱ṃ varme̍va syū̱taṃ pari̍ pāsi vi̱śvata̍: .
svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṃ yaja̍te̱ sopa̱mā di̱vaḥ..15..
i̱māma̍gne śa̱raṇi̍ṃ mīmṛṣo na i̱mamadhvā̍na̱ṃ yamagā̍ma dū̱rāt .
ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱ṃ bhṛmi̍rasyṛṣi̱kṛn martyā̍nām..16..
ma̱nu̱ṣvada̍gne aṅgira̱svada̍ṅgiro yayāti̱vat sada̍ne pūrva̱vacchu̍ce .
accha̍ yā̱hyā va̍hā̱ daivya̱ṃ jana̱mā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam..17..
e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yatte̍ cakṛ̱mā vi̱dā vā̍ .
u̱ta pra ṇe̍ṣya̱bhi vasyo̍ a̱smān tsaṃ na̍: sṛja suma̱tyā vāja̍vatyā..18..

15 hiraṇyastūpa āṅgirasaḥ. indraḥ. triṣṭup.
indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṃ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī .
aha̱nnahi̱manva̱pasta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām..1..
aha̱nnahi̱ṃ parva̍te śiśriyā̱ṇaṃ tvaṣṭā̍smai̱ vajra̍ṃ sva̱rya̍ṃ tatakṣa .
vā̱śrā i̍va dhe̱nava̱: syanda̍mānā̱ añja̍: samu̱dramava̍ jagmu̱rāpa̍:..2..
vṛ̱ṣā̱yamā̍ṇo ‘vṛṇīta̱ soma̱ṃ trika̍drukeṣvapibat su̱tasya̍ .
ā sāya̍kaṃ ma̱ghavā̍datta̱ vajra̱maha̍nnenaṃ prathama̱jāmahī̍nām..3..
yadi̱ndrāha̍n prathama̱jāmahī̍nā̱mānmā̱yinā̱mami̍nā̱: prota mā̱yāḥ .
āt sūrya̍ṃ ja̱naya̱n dyāmu̱ṣāsa̍ṃ tā̱dītnā̱ śatru̱ṃ na kilā̍ vivitse..4..
aha̍n vṛ̱traṃ vṛ̍tra̱tara̱ṃ vya̍ṃsa̱mindro̱ vajre̍ṇa maha̱tā va̱dhena̍ .
skandhā̍ṃsīva̱ kuli̍śenā̱ vivṛ̱kṇā’hi̍: śayata upa̱pṛk pṛ̍thi̱vyāḥ..5..
a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṃ tu̍vibā̱dhamṛ̍jī̱ṣam .
nātā̍rīdasya̱ samṛ̍tiṃ va̱dhānā̱ṃ saṃ ru̱jānā̍: pipiṣa̱ indra̍śatruḥ..6..
a̱pāda̍ha̱sto a̍pṛtanya̱dindra̱māsya̱ vajra̱madhi̱ sānau̍ jaghāna .
vṛṣṇo̱ vadhri̍: prati̱māna̱ṃ bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱dvya̍ vya̍staḥ..7..
na̱daṃ na bhi̱nnama̍mu̱yā śayā̍na̱ṃ mano̱ ruhā̍ṇā̱ ati̍ ya̱ntyāpa̍: .
yāści̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱mahi̍: patsuta̱:śīrba̍bhūva..8..
nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍rjabhāra .
utta̍rā̱ sūradha̍raḥ pu̱tra ā̍sī̱d dānu̍: śaye sa̱hava̍tsā̱ na dhe̱nuḥ..9..
ati̍ṣṭhantīnāmaniveśa̱nānā̱ṃ kāṣṭhā̍nā̱ṃ madhye̱ nihi̍ta̱ṃ śarī̍ram .
vṛ̱trasya̍ ni̱ṇyaṃ vi ca̍ra̱ntyāpo̍ dī̱rghaṃ tama̱ āśa̍ya̱dindra̍śatruḥ..10..
dā̱sapa̍tnī̱rahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍: pa̱ṇine̍va̱ gāva̍: .
a̱pāṃ bila̱mapi̍hita̱ṃ yadāsī̍d vṛ̱traṃ ja̍gha̱nvām̐ apa̱ tad va̍vāra..11..
aśvyo̱ vāro̍ abhava̱stadi̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n deva eka̍: .
aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱mavā̍sṛja̱: sarta̍ve sa̱pta sindhū̍n..12..
nāsmai̍ vi̱dyunna ta̍nya̱tuḥ si̍ṣedha̱ na yāṃ miha̱maki̍rad dhrā̱duni̍ṃ ca .
indra̍śca̱ yad yu̍yu̱dhāte̱ ahi̍śco̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye..13..
ahe̍ryā̱tāra̱ṃ kama̍paśya indra hṛ̱di yatte̍ ja̱ghnuṣo̱ bhīraga̍cchat .
nava̍ ca̱ yan na̍va̱tiṃ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṃsi..14..
indro̍ yā̱to’va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ .
sedu̱ rājā̍ kṣayati carṣaṇī̱nāma̱rān na ne̱miḥ pari̱ tā ba̍bhūva..15..

6 medhātithiḥ kāṇvaḥ. indrāgnī. gāyatrī.
i̱hendrā̱gnī upa̍ hvaye̱ tayo̱rit stoma̍muśmasi . tā soma̍ṃ soma̱pāta̍mā..1..
tā ya̱jñeṣu̱ pra śa̍ṃsatendrā̱gnī śu̍mbhatā naraḥ . tā gā̍ya̱treṣu̍ gāyata..2..
tā mi̱trasya̱ praśa̍staya indrā̱gnī tā ha̍vāmahe . so̱ma̱pā soma̍pītaye..3..
u̱grā santā̍ havāmaha̱ upe̱daṃ sava̍naṃ su̱tam . i̱ndrā̱gnī eha ga̍cchatām..4..
tā ma̱hāntā̱ sada̱spatī̱ indrā̍gnī̱ rakṣa̍ ubjatam . apra̍jāḥ santva̱triṇa̍:..5..
tena̍ sa̱tyena̍ jāgṛta̱madhi̍ prace̱tune̍ pa̱de . indrā̍gnī̱ śarma̍ yacchatam..6..

21 medhātithiḥ kāṇvaḥ. 1-4 aśvinau, 5-8 savitā, 9-10 agniḥ, 11 devyaḥ, 12 indrāṇī varuṇānyagnāyyaḥ, 13-14 dyāvāpṛthivyau, 15 pṛthivī, 16 viṣṇurdevā vā, 17-21 viṣṇuḥ. gāyatrī.
prā̱ta̱ryujā̱ vi bo̍dhayā̱śvinā̱veha ga̍cchatām . a̱sya soma̍sya pī̱taye̍..1..
yā su̱rathā̍ ra̱thīta̍mo̱bhā de̱vā di̍vi̱spṛśā̍ . a̱śvinā̱ tā ha̍vāmahe..2..
yā vā̱ṃ kaśā̱ madhu̍ma̱tyaśvi̍nā sū̱nṛtā̍vatī . tayā̍ ya̱jñaṃ mi̍mikṣatam..3..
na̱hi vā̱masti̍ dūra̱ke yatrā̱ rathe̍na̱ gaccha̍thaḥ . aśvi̍nā so̱mino̍ gṛ̱ham..4..
hira̍ṇyapāṇimū̱taye̍ savi̱tāra̱mupa̍ hvaye . sa cettā̍ de̱vatā̍ pa̱dam..5..
a̱pāṃ napā̍ta̱mava̍se savi̱tāra̱mupa̍ stuhi . tasya̍ vra̱tānyu̍śmasi..6..
vi̱bha̱ktāra̍ṃ havāmahe̱ vaso̍ści̱trasya̱ rādha̍saḥ . sa̱vi̱tāra̍ṃ nṛ̱cakṣa̍sam..7..
sakhā̍ya̱ ā ni ṣī̍data savi̱tā stomyo̱ nu na̍: . dātā̱ rādhā̍ṃsi śumbhati..8..
agne̱ patnī̍ri̱hā va̍ha de̱vānā̍muśa̱tīrupa̍ . tvaṣṭā̍ra̱ṃ soma̍pītaye..9..
ā gnā a̍gna i̱hāva̍se̱ hotrā̍ṃ yaviṣṭha̱ bhāra̍tīm . varū̍trīṃ dhi̱ṣaṇā̍ṃ vaha..10..
a̱bhi no̍ de̱vīrava̍sā ma̱haḥ śarma̍ṇā nṛ̱patnī̍: . acchi̍nnapatrāḥ sacantām..11..
i̱hendrā̱ṇīmupa̍ hvaye varuṇā̱nīṃ sva̱staye̍ . a̱gnāyī̱ṃ soma̍pītaye..12..
ma̱hī dyauḥ pṛ̍thi̱vī ca̍ na i̱maṃ ya̱jñaṃ mi̍mikṣatām . pi̱pṛ̱tāṃ no̱ bharī̍mabhiḥ..13..
tayo̱rid ghṛ̱tava̱t payo̱ viprā̍ rihanti dhī̱tibhi̍: . ga̱ndha̱rvasya̍ dhru̱ve pa̱de..14..
syo̱nā pṛ̍thivi bhavānṛkṣa̱rā ni̱veśa̍nī . yacchā̍ na̱: śarma̍ sa̱pratha̍:..15..
ato̍ de̱vā a̍vantu no̱ yato̱ viṣṇu̍rvicakra̱me . pṛ̱thi̱vyāḥ sa̱pta dhāma̍bhiḥ..16..
i̱daṃ viṣṇu̱rvi ca̍krame tre̱dhā ni da̍dhe pa̱dam . samū̍hlamasya pāṃsu̱re..17..
trīṇi̍ pa̱dā vi ca̍krame̱ viṣṇu̍rgo̱pā adā̍bhyaḥ . ato̱ dharmā̍ṇi dhā̱raya̍n..18..
viṣṇo̱: karmā̍ṇi paśyata̱ yato̍ vra̱tāni̍ paspa̱śe . indra̍sya̱ yujya̱: sakhā̍..19..
tad viṣṇo̍: para̱maṃ pa̱daṃ sadā̍ paśyanti sū̱raya̍: . di̱vī̍va̱ cakṣu̱rāta̍tam..20..
tad viprā̍so vipa̱nyavo̍ jāgṛ̱vāṃsa̱: sami̍ndhate . viṣṇo̱ryat pa̍ra̱maṃ pa̱dam..21..

24 medhātithiḥ kāṇvaḥ. 1 vāyuḥ, 2-3 indra vāyū, 4-6 mitrāvaruṇau, 7-9 indro marutvān, 10-12 viśve devāḥ, 13-15 pūṣā, 16-22, 23(pūrvārdhasya) āpaḥ, 23(uttarārdhasya), 24 agniḥ. 1-18 gāyatrī, 19 pura uṣṇik, 21 pratiṣṭhā, 20, 22-24 anuṣṭup.
tī̱vrāḥ somā̍sa̱ ā ga̍hyā̱śīrva̍ntaḥ su̱tā i̱me . vāyo̱ tānprasthi̍tānpiba..1..
u̱bhā de̱vā di̍vi̱spṛśe̍ndravā̱yū ha̍vāmahe . a̱sya soma̍sya pī̱taye̍..2..
i̱ndra̱vā̱yū ma̍no̱juvā̱ viprā̍ havanta ū̱taye̍ . sa̱ha̱srā̱kṣā dhi̱yaspatī̍..3..
mi̱traṃ va̱yaṃ ha̍vāmahe̱ varu̍ṇa̱ṃ soma̍pītaye . ja̱jñā̱nā pū̱tada̍kṣasā..4..
ṛ̱tena̱ yāvṛ̍tā̱vṛdhā̍vṛ̱tasya̱ jyoti̍ṣa̱spatī̍ . tā mi̱trāvaru̍ṇā huve..5..
varu̍ṇaḥ prāvi̱tā bhu̍vanmi̱tro viśvā̍bhirū̱tibhi̍: . kara̍tāṃ naḥ su̱rādha̍saḥ..6..
ma̱rutva̍ntaṃ havāmaha̱ indra̱mā soma̍pītaye . sa̱jūrga̱ṇena̍ tṛmpatu..7..
indra̍jyeṣṭhā̱ maru̍dgaṇā̱ devā̍sa̱: pūṣa̍rātayaḥ . viśve̱ mama̍ śrutā̱ hava̍m..8..
ha̱ta vṛ̱traṃ su̍dānava̱ indre̍ṇa̱ saha̍sā yu̱jā . mā no̍ du̱:śaṃsa̍ īśata..9..
viśvā̍n de̱vān ha̍vāmahe ma̱ruta̱: soma̍pītaye . u̱grā hi pṛśni̍mātaraḥ..10..
jaya̍tāmiva tanya̱turma̱rutā̍meti dhṛṣṇu̱yā . yacchubha̍ṃ yā̱thanā̍ naraḥ..11..
ha̱skā̱rād vi̱dyuta̱sparya’to̍ jā̱tā a̍vantu naḥ . ma̱ruto̍ mṛl̤ayantu naḥ..12..
ā pū̍ṣañci̱traba̍rhiṣa̱māghṛ̍ṇe dha̱ruṇa̍ṃ di̱vaḥ . ājā̍ na̱ṣṭaṃ yathā̍ pa̱śum..13..
pū̱ṣā rājā̍na̱māghṛ̍ṇi̱rapa̍gūhla̱ṃ guhā̍ hi̱tam . avi̍ndacci̱traba̍rhiṣam..14..
u̱to sa mahya̱mindu̍bhi̱: ṣaḍ yu̱ktām̐ a̍nu̱seṣi̍dhat . gobhi̱ryava̱ṃ na ca̍rkṛṣat..15..
a̱mbayo̍ ya̱ntyadhva̍bhirjā̱mayo̍ adhvarīya̱tām . pṛ̱ñca̱tīrmadhu̍nā̱ paya̍:..16..
a̱mūryā upa̱ sūrye̱ yābhi̍rvā̱ sūrya̍: sa̱ha . tā no̍ hinvantvadhva̱ram..17..
a̱po de̱vīrupa̍ hvaye̱ yatra̱ gāva̱: piba̍nti naḥ . sindhu̍bhya̱: kartva̍ṃ ha̱viḥ..18..
a̱psva1ntara̱mṛta̍ma̱psu bhe̍ṣa̱jama̱pāmu̱ta praśa̍staye . devā̱ bhava̍ta vā̱jina̍:..19..
a̱psu me̱ somo̍ abravīda̱ntarviśvā̍ni bheṣa̱jā . a̱gniṃ ca̍ vi̱śvaśa̍mbhuva̱māpa̍śca vi̱śvabhe̍ṣajīḥ..20..
āpa̍: pṛṇī̱ta bhe̍ṣa̱jaṃ varū̍thaṃ ta̱nve̱ 3 mama̍ . jyok ca̱ sūrya̍ṃ dṛ̱śe..21..
i̱damā̍pa̱: pra va̍hata̱ yat kiṃ ca̍ duri̱taṃ mayi̍ . yad vā̱hama̍bhidu̱droha̱ yadvā̍ śe̱pa u̱tānṛ̍tam..22..
āpo̍ a̱dyānva̍cāriṣa̱ṃ rase̍na̱ sama̍gasmahi . paya̍svānagna̱ ā ga̍hi̱ taṃ mā̱ saṃ sṛ̍ja̱ varca̍sā..23..
saṃ mā̍gne̱ varca̍sā sṛja̱ saṃ pra̱jayā̱ samāyu̍ṣā . vi̱dyurme̍ asya de̱vā indro̍ vidyāt sa̱ha ṛṣi̍bhiḥ..24..

15 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ.1 kaḥ (prajāpatiḥ), 2 agniḥ, 3-5 savitā, 5 bhago vā, 6-15 varuṇaḥ.1, 2, 6-15 triṣṭup, 3-5 gāyatrī.
kasya̍ nū̱naṃ ka̍ta̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
ko no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..1..
a̱gnerva̱yaṃ pra̍tha̱masyā̱mṛtā̍nā̱ṃ manā̍mahe̱ cāru̍ de̱vasya̱ nāma̍ .
sa no̍ ma̱hyā adi̍taye̱ puna̍rdāt pi̱tara̍ṃ ca dṛ̱śeya̍ṃ mā̱tara̍ṃ ca..2..
a̱bhi tvā̍ deva savita̱rīśā̍na̱ṃ vāryā̍ṇām . sadā̍vanbhā̱gamī̍mahe..3..
yaści̱ddhi ta̍ i̱tthā bhaga̍: śaśamā̱naḥ pu̱rā ni̱daḥ . a̱dve̱ṣo hasta̍yorda̱dhe..4..
bhaga̍bhaktasya te va̱yamuda̍śema̱ tavāva̍sā . mū̱rdhāna̍ṃ rā̱ya ā̱rabhe̍..5..
na̱hi te̍ kṣa̱traṃ na saho̱ na ma̱nyuṃ vaya̍śca̱nāmī pa̱taya̍nta ā̱puḥ .
nemā āpo̍ animi̱ṣaṃ cara̍ntī̱rna ye vāta̍sya prami̱nantyabhva̍m..6..
a̱bu̱dhne rājā̱ varu̍ṇo̱ vana̍syo̱rdhvaṃ stūpa̍ṃ dadate pū̱tada̍kṣaḥ .
nī̱cīnā̍: sthuru̱pari̍ bu̱dhna e̍ṣāma̱sme a̱ntarnihi̍tāḥ ke̱tava̍: syuḥ..7..
u̱ruṃ hi rājā̱ varu̍ṇaśca̱kāra̱ sūryā̍ya̱ panthā̱manve̍ta̱vā u̍ .
a̱pade̱ pādā̱ prati̍dhātave’karu̱tāpa̍va̱ktā hṛ̍dayā̱vidha̍ścit..8..
śa̱taṃ te̍ rājan bhi̱ṣaja̍: sa̱hasra̍mu̱rvī ga̍bhī̱rā su̍ma̱tiṣṭe̍ astu .
bādha̍sva dū̱re niṛ̍tiṃ parā̱caiḥ kṛ̱taṃ ci̱dena̱: pra mu̍mugdhya̱smat..9..
a̱mī ya ṛkṣā̱ nihi̍tāsa u̱ccā nakta̱ṃ dadṛ̍śre̱ kuha̍ ci̱d dive̍yuḥ .
ada̍bdhāni̱ varu̍ṇasya vra̱tāni̍ vi̱cāka̍śacca̱ndramā̱ nakta̍meti..10..
tattvā̍ yāmi̱ brahma̍ṇā̱ vanda̍māna̱s tadā śā̍ste̱ yaja̍māno ha̱virbhi̍: .
ahe̍l̤amāno varuṇe̱ha bo̱dhyuru̍śaṃsa̱ mā na̱ āyu̱: pra mo̍ṣīḥ..11..
tadinnakta̱ṃ tad divā̱ mahya̍māhu̱s tada̱yaṃ keto̍ hṛ̱da ā vi ca̍ṣṭe .
śuna̱:śepo̱ yamahva̍d gṛbhī̱taḥ so a̱smān rājā̱ varu̍ṇo mumoktu..12..
śuna̱:śepo̱ hyahva̍d gṛbhī̱tas tri̱ṣvā̍di̱tyaṃ dru̍pa̱deṣu̍ ba̱ddhaḥ .
avai̍na̱ṃ rājā̱ varu̍ṇaḥ sasṛjyād vi̱dvām̐ ada̍bdho̱ vi mu̍moktu̱ pāśā̍n..13..
ava̍ te̱ hel̤o̍ varuṇa̱ namo̍bhi̱rava̍ ya̱jñebhi̍rīmahe ha̱virbhi̍: .
kṣaya̍nna̱smabhya̍masura pracetā̱ rāja̱nnenā̍ṃsi śiśrathaḥ kṛ̱tāni̍..14..
udu̍tta̱maṃ va̍ruṇa̱ pāśa̍ma̱smadavā̍dha̱maṃ vi ma̍dhya̱maṃ śra̍thāya .
athā̍ va̱yamā̍ditya vra̱te tavānā̍gaso̱ adi̍taye syāma..15..

21 ājīgartiḥ śunaḥ śepaḥ sa kṛtrimo vaiśvāmitro devarātaḥ. varuṇaḥ. gāyatrī.
yacci̱ddhi te̱ viśo̍ yathā̱ pra de̍va varuṇa vra̱tam . mi̱nī̱masi̱ dyavi̍dyavi..1..
mā no̍ va̱dhāya̍ ha̱tnave̍ jihīl̤ā̱nasya̍ rīradhaḥ . mā hṛ̍ṇā̱nasya̍ ma̱nyave̍..2..
vi mṛ̍l̤ī̱kāya̍ te̱ mano̍ ra̱thīraśva̱ṃ na saṃdi̍tam . gī̱rbhirva̍ruṇa sīmahi..3..
parā̱ hi me̱ vima̍nyava̱: pata̍nti̱ vasya̍iṣṭaye . vayo̱ na va̍sa̱tīrupa̍..4..
ka̱dā kṣa̍tra̱śriya̱ṃ nara̱mā varu̍ṇaṃ karāmahe . mṛ̱l̤ī̱kāyo̍ru̱cakṣa̍sam..5..
tadit sa̍mā̱namā̍śāte̱ vena̍ntā̱ na pra yu̍cchataḥ . dhṛ̱tavra̍tāya dā̱śuṣe̍..6..
vedā̱ yo vī̱nāṃ pa̱dama̱ntari̍kṣeṇa̱ pata̍tām . veda̍ nā̱vaḥ sa̍mu̱driya̍:..7..
veda̍ mā̱so dhṛ̱tavra̍to̱ dvāda̍śa pra̱jāva̍taḥ . vedā̱ ya u̍pa̱jāya̍te..8..
veda̱ vāta̍sya varta̱nimu̱roṝ̱ṣvasya̍ bṛha̱taḥ . vedā̱ ye a̱dhyāsa̍te..9..
ni ṣa̍sāda dhṛ̱tavra̍to̱ varu̍ṇaḥ pa̱styā̱3svā . sāmrā̍jyāya su̱kratu̍:..10..
ato̱ viśvā̱nyadbhu̍tā ciki̱tvām̐ a̱bhi pa̍śyati . kṛ̱tāni̱ yā ca̱ kartvā̍..11..
sa no̍ vi̱śvāhā̍ su̱kratu̍rādi̱tyaḥ su̱pathā̍ karat . pra ṇa̱ āyū̍ṃṣi tāriṣat..12..
bibhra̍d dra̱piṃ hi̍ra̱ṇyaya̱ṃ varu̍ṇo vasta ni̱rṇija̍m . pari̱ spaśo̱ ni ṣe̍dire..13..
na yaṃ dipsa̍nti di̱psavo̱ na druhvā̍ṇo̱ janā̍nām . na de̱vama̱bhimā̍tayaḥ..14..
u̱ta yo mānu̍ṣe̱ṣvā yaśa̍śca̱kre asā̱myā . a̱smāka̍mu̱dare̱ṣvā..15..
parā̍ me yanti dhī̱tayo̱ gāvo̱ na gavyū̍tī̱ranu̍ . i̱cchantī̍ruru̱cakṣa̍sam..16..
saṃ nu vo̍cāvahai̱ puna̱ryato̍ me̱ madhvābhṛ̍tam . hote̍va̱ kṣada̍se pri̱yam..17..
darśa̱ṃ nu vi̱śvada̍rśata̱ṃ darśa̱ṃ ratha̱madhi̱ kṣami̍ . e̱tā ju̍ṣata me̱ gira̍:..18..
i̱maṃ me̍ varuṇa śrudhī̱ hava̍ma̱dyā ca̍ mṛl̤aya . tvāma̍va̱syurā ca̍ke..19..
tvaṃ viśva̍syū medhira di̱vaśca̱ gmaśca̍ rājasi . sa yāma̍ni̱ prati̍ śrudhi..20..
udu̍tta̱maṃ mu̍mugdhi no̱ vi pāśa̍ṃ madhya̱maṃ cṛ̍ta . avā̍dha̱māni̍ jī̱vase̍..21..

10 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. agniḥ. gāyatrī.
vasi̍ṣvā̱ hi mi̍yedhya̱ vastrā̍ṇyūrjāṃ pate . semaṃ no̍ adhva̱raṃ ya̍ja..1..
ni no̱ hotā̱ vare̍ṇya̱: sadā̍ yaviṣṭha̱ manma̍bhiḥ . agne̍ di̱vitma̍tā̱ vaca̍:..2..
ā hi ṣmā̍ sū̱nave̍ pi̱tāpiryaja̍tyā̱paye̍ . sakhā̱ sakhye̱ vare̍ṇyaḥ..3..
ā no̍ ba̱rhī ri̱śāda̍so̱ varu̍ṇo mi̱tro a̍rya̱mā . sīda̍ntu̱ manu̍ṣo yathā..4..
pūrvya̍ hotara̱sya no̱ manda̍sva sa̱khyasya̍ ca . i̱mā u̱ ṣu śru̍dhī̱ gira̍:..5..
yacci̱ddhi śaśva̍tā̱ tanā̍ de̱vaṃde̍va̱ṃ yajā̍mahe . tve iddhū̍yate ha̱viḥ.. 6 ||
pri̱yo no̍ astu vi̱śpati̱rhotā̍ ma̱ndro vare̍ṇyaḥ . pri̱yāḥ sva̱gnayo̍ va̱yam..7..
sva̱gnayo̱ hi vārya̍ṃ de̱vāso̍ dadhi̱re ca̍ naḥ . sva̱gnayo̍ manāmahe..8..
athā̍ na u̱bhaye̍ṣā̱mamṛ̍ta̱ martyā̍nām . mi̱thaḥ sa̍ntu̱ praśa̍stayaḥ..9..
viśve̍bhiragne a̱gnibhi̍ri̱maṃ ya̱jñami̱daṃ vaca̍: . cano̍ dhāḥ sahaso yaho..10..

13 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-12agniḥ, 13devāḥ..1-12 gāyatrī, 13 triṣṭup.
aśva̱ṃ na tvā̱ vāra̍vantaṃ va̱ndadhyā̍ a̱gniṃ namo̍bhiḥ . sa̱mrāja̍ntamadhva̱rāṇā̍m..1..
sa ghā̍ naḥ sū̱nuḥ śava̍sā pṛ̱thupra̍gāmā su̱śeva̍: . mī̱ḍhvām̐ a̱smāka̍ṃ babhūyāt..2..
sa no̍ dū̱rāccā̱sācca̱ ni martyā̍daghā̱yoḥ . pā̱hi sada̱mid vi̱śvāyu̍:..3..
i̱mamū̱ ṣu tvama̱smāka̍ṃ sa̱niṃ gā̍ya̱traṃ navyā̍ṃsam . agne̍ de̱veṣu̱ pra vo̍caḥ..4..
ā no̍ bhaja para̱meṣvā vāje̍ṣu madhya̱meṣu̍ . śikṣā̱ vasvo̱ anta̍masya..5..
vi̱bha̱ktāsi̍ citrabhāno̱ sindho̍rū̱rmā u̍pā̱ka ā . sa̱dyo dā̱śuṣe̍ kṣarasi..6..
yama̍gne pṛ̱tsu martya̱mavā̱ vāje̍ṣu̱ yaṃ ju̱nāḥ . sa yantā̱ śaśva̍tī̱riṣa̍:..7..
naki̍rasya sahantya parye̱tā kaya̍sya cit . vājo̍ asti śra̱vāyya̍:..8..
sa vāja̍ṃ vi̱śvaca̍rṣaṇi̱rarva̍dbhirastu̱ taru̍tā . vipre̍bhirastu̱ sani̍tā..9..
jarā̍bodha̱ tad vi̍viḍḍhi vi̱śevi̍śe ya̱jñiyā̍ya . stoma̍ṃ ru̱drāya̱ dṛśī̍kam..10..
sa no̍ ma̱hām̐ a̍nimā̱no dhū̱make̍tuḥ puruśca̱ndraḥ . dhi̱ye vājā̍ya hinvatu..11..
sa re̱vām̐ i̍va vi̱śpati̱rdaivya̍: ke̱tuḥ śṛ̍ṇotu naḥ . u̱kthaira̱gnirbṛ̱hadbhā̍nuḥ..12..
namo̍ ma̱hadbhyo̱ namo̍ arbha̱kebhyo̱ namo̱ yuva̍bhyo̱ nama̍ āśi̱nebhya̍: .
yajā̍ma de̱vānyadi̍ śa̱knavā̍ma̱ mā jyāya̍sa̱: śaṃsa̱mā vṛ̍kṣi devāḥ..13..

9 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-4 indraḥ, 5-6 ulū khalaṃ, 7-8 ulūkhala musale, 9 prajāpatirhari ścandraḥ, (adhiṣavaṇa) carma somo vā. 1-6 anuṣṭup, 7-9 gāyatrī.
yatra̱ grāvā̍ pṛ̱thubu̍dhna ū̱rdhvo bhava̍ti̱ sota̍ve . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..1..
yatra̱ dvāvi̍va ja̱ghanā̍dhiṣava̱ṇyā̍ kṛ̱tā . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..2..
yatra̱ nārya̍pacya̱vamu̍pacya̱vaṃ ca̱ śikṣa̍te . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..3..
yatra̱ manthā̍ṃ viba̱dhnate̍ ra̱śmīn yami̍ta̱vā i̍va . u̱lūkha̍lasutānā̱mavedvi̍ndra jalgulaḥ..4..
yacci̱ddhi tvaṃ gṛ̱hegṛ̍ha̱ ulū̍khalaka yu̱jyase̍ . i̱ha dyu̱matta̍maṃ vada̱ jaya̍tāmiva dundu̱bhiḥ..5..
u̱ta sma̍ te vanaspate̱ vāto̱ vi vā̱tyagra̱mit . atho̱ indrā̍ya̱ pāta̍ve su̱nu soma̍mulūkhala..6..
ā̱ya̱jī vā̍ja̱sāta̍mā̱ tā hyu1ccā vi̍jarbhṛ̱taḥ . harī̍ i̱vāndhā̍ṃsi̱ bapsa̍tā..7..
tā no̍ a̱dya va̍naspatī ṛ̱ṣvāvṛ̱ṣvebhi̍: so̱tṛbhi̍: . indrā̍ya̱ madhu̍matsutam..8..
ucchi̱ṣṭaṃ ca̱mvo̍rbhara̱ soma̍ṃ pa̱vitra̱ ā sṛ̍ja . ni dhe̍hi̱ goradhi̍ tva̱ci..9..

7 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. indraḥ. paṃkti.
yacci̱ddhi sa̍tya somapā anāśa̱stā i̍va̱ smasi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..1..
śipri̍n vājānāṃ pate̱ śacī̍va̱stava̍ da̱ṃsanā̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..2..
ni ṣvā̍payā mithū̱dṛśā̍ sa̱stāmabu̍dhyamāne .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..3..
sa̱santu̱ tyā arā̍tayo̱ bodha̍ntu śūra rā̱taya̍: .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..4..
sami̍ndra garda̱bhaṃ mṛ̍ṇa nu̱vanta̍ṃ pā̱payā̍mu̱yā .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..5..
patā̍ti kuṇḍṛ̱ṇācyā̍ dū̱raṃ vāto̱ vanā̱dadhi̍ .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..6..
sarva̍ṃ parikro̱śaṃ ja̍hi ja̱mbhayā̍ kṛkadā̱śva̍m .
ā tū na̍ indra śaṃsaya̱ goṣvaśve̍ṣu śu̱bhriṣu̍ sa̱hasre̍ṣu tuvīmagha..7..

22 ājīgartiḥ śunaḥśepa sa kṛtrimo vaiśvāmitro devarātaḥ. 1-16 indraḥ, 17-19 aśvinau, 20-22 uṣāḥ.1-10, 12-15, 17-22 gāyatrī, 11 pādanicṛdgāyatrī, 16 triṣṭup.
ā va̱ indra̱ṃ krivi̍ṃ yathā vāja̱yanta̍: śa̱takra̍tum . maṃhi̍ṣṭhaṃ siñca̱ indu̍bhiḥ..1..
śa̱taṃ vā̱ yaḥ śucī̍nāṃ sa̱hasra̍ṃ vā̱ samā̍śirām . edu̍ ni̱mnaṃ na rī̍yate..2..
saṃ yanmadā̍ya śu̱ṣmiṇa̍ e̱nā hya̍syo̱dare̍ . sa̱mu̱dro na vyaco̍ da̱dhe..3..
a̱yamu̍ te̱ sama̍tasi ka̱pota̍ iva garbha̱dhim . vaca̱stacci̍nna ohase..4..
sto̱traṃ rā̍dhānāṃ pate̱ girvā̍ho vīra̱ yasya̍ te . vibhū̍tirastu sū̱nṛtā̍..5..
ū̱rdhvasti̍ṣṭhā na ū̱taye̱’sminvāje̍ śatakrato . sama̱nyeṣu̍ bravāvahai..6..
yoge̍yoge ta̱vasta̍ra̱ṃ vāje̍vāje havāmahe . sakhā̍ya̱ indra̍mū̱taye̍..7..
ā ghā̍ gama̱dyadi̱ śrava̍t saha̱sriṇī̍bhirū̱tibhi̍: . vāje̍bhi̱rupa̍ no̱ hava̍m..8..
anu̍ pra̱tnasyauka̍so hu̱ve tu̍vipra̱tiṃ nara̍m . yaṃ te̱ pūrva̍ṃ pi̱tā hu̱ve..9..
taṃ tvā̍ va̱yaṃ vi̍śvavā̱rā ” śā̍smahe puruhūta . sakhe̍ vaso jari̱tṛbhya̍:..10..
a̱smāka̍ṃ śi̱priṇī̍nā̱ṃ soma̍pāḥ soma̱pāvnā̍m . sakhe̍ vajri̱ntsakhī̍nām..11..
tathā̱ tada̍stu somapā̱: sakhe̍ vajri̱ntathā̍ kṛṇu . yathā̍ ta u̱śmasī̱ṣṭaye̍..12..
re̱vatī̍rnaḥ sadha̱māda̱ indre̍ santu tu̱vivā̍jāḥ . kṣu̱manto̱ yābhi̱rmade̍ma..13..
ā gha̱ tvāvā̱n tmanā̱ptaḥ sto̱tṛbhyo̍ dhṛṣṇaviyā̱naḥ . ṛ̱ṇorakṣa̱ṃ na ca̱kryo̍:..14..
ā yad duva̍: śatakrata̱vā kāma̍ṃ jaritṝ̱ṇām . ṛ̱ṇorakṣa̱ṃ na śacī̍bhiḥ..15..
śaśva̱dindra̱: popru̍thadbhirjigāya̱ nāna̍dadbhi̱: śāśva̍sadbhi̱rdhanā̍ni .
sa no̍ hiraṇyara̱thaṃ da̱ṃsanā̍vā̱ntsa na̍: sani̱tā sa̱naye̱ sa no̍​’dāt..16..
āśvi̍nā̱vaśvā̍vatye̱ṣā yā̍ta̱ṃ śavī̍rayā . goma̍d dasrā̱ hira̍ṇyavat..17..
sa̱mā̱nayo̍jano̱ hi vā̱ṃ ratho̍ dasrā̱vama̍rtyaḥ . sa̱mu̱dre a̍śvi̱neya̍te..18..
nya1ghnyasya̍ mū̱rdhani̍ ca̱kraṃ ratha̍sya yemathuḥ . pari̱ dyāma̱nyadī̍yate..19..
kasta̍ uṣaḥ kadhapriye bhu̱je marto̍ amartye . kaṃ na̍kṣase vibhāvari..20..
va̱yaṃ hi te̱ ama̍nma̱hyā”ntā̱dā pa̍rā̱kāt . aśve̱ na ci̍tre aruṣi..21..
tvaṃ tyebhi̱rā ga̍hi̱ vāje̍bhirduhitardivaḥ . a̱sme ra̱yiṃ ni dhā̍raya..22..


18 hiraṇyastūpa āṅgirasaḥ. agniḥ. jagatī, 8, 16, 18 triṣṭup.
tvama̍gne pratha̱mo aṅgi̍rā̱ ṛṣi̍rde̱vo de̱vānā̍mabhavaḥ śi̱vaḥ sakhā̍ .
tava̍ vra̱te ka̱vayo̍ vidma̱nāpa̱so’jā̍yanta ma̱ruto̱ bhrāja̍dṛṣṭayaḥ..1..
tvama̍gne pratha̱mo aṅgi̍rastamaḥ ka̱virde̱vānā̱ṃ pari̍ bhūṣasi vra̱tam .
vi̱bhurviśva̍smai̱ bhuva̍nāya̱ medhi̍ro dvimā̱tā śa̱yuḥ ka̍ti̱dhā ci̍dā̱yave̍..2..
tvama̍gne pratha̱mo mā̍ta̱riśva̍na ā̱virbha̍va sukratū̱yā vi̱vasva̍te .
are̍jetā̱ṃ roda̍sī hotṛ̱vūrye ‘sa̍ghnorbhā̱ramaya̍jo ma̱ho va̍so..3..
tvama̍gne̱ mana̍ve̱ dyāma̍vāśayaḥ purū̱rava̍se su̱kṛte̍ su̱kṛtta̍raḥ .
śvā̱treṇa̱ yat pi̱trormucya̍se̱ paryā tvā̱ pūrva̍manaya̱nnāpa̍ra̱ṃ puna̍:..4..
tvama̍gne vṛṣa̱bhaḥ pu̍ṣṭi̱vardha̍na̱ udya̍tasruce bhavasi śra̱vāyya̍: .
ya āhu̍ti̱ṃ pari̱ vedā̱ vaṣa̍ṭkṛti̱mekā̍yu̱ragre̱ viśa̍ ā̱vivā̍sasi..5..
tvama̍gne vṛji̱nava̍rtani̱ṃ nara̱ṃ sakma̍n piparṣi vi̱dathe̍ vicarṣaṇe .
yaḥ śūra̍sātā̱ pari̍takmye̱ dhane̍ da̱bhrebhi̍ści̱t samṛ̍tā̱ haṃsi̱ bhūya̍saḥ..6..
tvaṃ tama̍gne amṛta̱tva u̍tta̱me marta̍ṃ dadhāsi̱ śrava̍se di̱vedi̍ve .
yastā̍tṛṣā̱ṇa u̱bhayā̍ya̱ janma̍ne̱ maya̍: kṛ̱ṇoṣi̱ praya̱ ā ca̍ sū̱raye̍..7..
tvaṃ no̍ agne sa̱naye̱ dhanā̍nāṃ ya̱śasa̍ṃ kā̱ruṃ kṛ̍ṇuhi̱ stavā̍naḥ .
ṛ̱dhyāma̱ karmā̱pasā̱ nave̍na de̱vairdyā̍vāpṛthivī̱ prāva̍taṃ naḥ..8..
tvaṃ no̍ agne pi̱troru̱pastha̱ ā de̱vo de̱veṣva̍navadya̱ jāgṛ̍viḥ .
ta̱nū̱kṛd bo̍dhi̱ prama̍tiśca kā̱rave̱ tvaṃ ka̍lyāṇa̱ vasu̱ viśva̱mopi̍ṣe..9..
tvama̍gne̱ prama̍ti̱stvaṃ pi̱tāsi̍ na̱stvaṃ va̍ya̱skṛt tava̍ jā̱mayo̍ va̱yam .
saṃ tvā̱ rāya̍: śa̱tina̱: saṃ sa̍ha̱sriṇa̍: su̱vīra̍ṃ yanti vrata̱pāma̍dābhya..10..
tvāma̍gne pratha̱mamā̱yumā̱yave̍ de̱vā a̍kṛṇva̱n nahu̍ṣasya vi̱śpati̍m .
il̤ā̍makṛṇva̱n manu̍ṣasya̱ śāsa̍nīṃ pi̱turyat pu̱tro mama̍kasya̱ jāya̍te..11..
tvaṃ no̍ agne̱ tava̍ deva pā̱yubhi̍rma̱ghono̍ rakṣa ta̱nva̍śca vandya .
trā̱tā to̱kasya̱ tana̍ye̱ gavā̍ma̱syani̍meṣa̱ṃ rakṣa̍māṇa̱stava̍ vra̱te..12..
tvama̍gne̱ yajya̍ve pā̱yuranta̍ro ‘niṣa̱ṅgāya̍ catura̱kṣa i̍dhyase .
yo rā̱taha̍vyo ‘vṛ̱kāya̱ dhāya̍se kī̱reści̱n mantra̱ṃ mana̍sā va̱noṣi̱ tam..13..
tvama̍gna uru̱śaṃsā̍ya vā̱ghate̍ spā̱rhaṃ yad rekṇa̍: para̱maṃ va̱noṣi̱ tat .
ā̱dhrasya̍ ci̱t prama̍tirucyase pi̱tā pra pāka̱ṃ śāssi̱ pra diśo̍ vi̱duṣṭa̍raḥ..14..
tvama̍gne̱ praya̍tadakṣiṇa̱ṃ nara̱ṃ varme̍va syū̱taṃ pari̍ pāsi vi̱śvata̍: .
svā̱du̱kṣadmā̱ yo va̍sa̱tau syo̍na̱kṛj jī̍vayā̱jaṃ yaja̍te̱ sopa̱mā di̱vaḥ..15..
i̱māma̍gne śa̱raṇi̍ṃ mīmṛṣo na i̱mamadhvā̍na̱ṃ yamagā̍ma dū̱rāt .
ā̱piḥ pi̱tā prama̍tiḥ so̱myānā̱ṃ bhṛmi̍rasyṛṣi̱kṛn martyā̍nām..16..
ma̱nu̱ṣvada̍gne aṅgira̱svada̍ṅgiro yayāti̱vat sada̍ne pūrva̱vacchu̍ce .
accha̍ yā̱hyā va̍hā̱ daivya̱ṃ jana̱mā sā̍daya ba̱rhiṣi̱ yakṣi̍ ca pri̱yam..17..
e̱tenā̍gne̱ brahma̍ṇā vāvṛdhasva̱ śaktī̍ vā̱ yatte̍ cakṛ̱mā vi̱dā vā̍ .
u̱ta pra ṇe̍ṣya̱bhi vasyo̍ a̱smān tsaṃ na̍: sṛja suma̱tyā vāja̍vatyā..18..

15 hiraṇyastūpa āṅgirasaḥ. indraḥ. triṣṭup.
indra̍sya̱ nu vī̱ryā̍ṇi̱ pra vo̍ca̱ṃ yāni̍ ca̱kāra̍ pratha̱māni̍ va̱jrī .
aha̱nnahi̱manva̱pasta̍tarda̱ pra va̱kṣaṇā̍ abhina̱t parva̍tānām..1..
aha̱nnahi̱ṃ parva̍te śiśriyā̱ṇaṃ tvaṣṭā̍smai̱ vajra̍ṃ sva̱rya̍ṃ tatakṣa .
vā̱śrā i̍va dhe̱nava̱: syanda̍mānā̱ añja̍: samu̱dramava̍ jagmu̱rāpa̍:..2..
vṛ̱ṣā̱yamā̍ṇo ‘vṛṇīta̱ soma̱ṃ trika̍drukeṣvapibat su̱tasya̍ .
ā sāya̍kaṃ ma̱ghavā̍datta̱ vajra̱maha̍nnenaṃ prathama̱jāmahī̍nām..3..
yadi̱ndrāha̍n prathama̱jāmahī̍nā̱mānmā̱yinā̱mami̍nā̱: prota mā̱yāḥ .
āt sūrya̍ṃ ja̱naya̱n dyāmu̱ṣāsa̍ṃ tā̱dītnā̱ śatru̱ṃ na kilā̍ vivitse..4..
aha̍n vṛ̱traṃ vṛ̍tra̱tara̱ṃ vya̍ṃsa̱mindro̱ vajre̍ṇa maha̱tā va̱dhena̍ .
skandhā̍ṃsīva̱ kuli̍śenā̱ vivṛ̱kṇā’hi̍: śayata upa̱pṛk pṛ̍thi̱vyāḥ..5..
a̱yo̱ddheva̍ du̱rmada̱ ā hi ju̱hve ma̍hāvī̱raṃ tu̍vibā̱dhamṛ̍jī̱ṣam .
nātā̍rīdasya̱ samṛ̍tiṃ va̱dhānā̱ṃ saṃ ru̱jānā̍: pipiṣa̱ indra̍śatruḥ..6..
a̱pāda̍ha̱sto a̍pṛtanya̱dindra̱māsya̱ vajra̱madhi̱ sānau̍ jaghāna .
vṛṣṇo̱ vadhri̍: prati̱māna̱ṃ bubhū̍ṣan puru̱trā vṛ̱tro a̍śaya̱dvya̍ vya̍staḥ..7..
na̱daṃ na bhi̱nnama̍mu̱yā śayā̍na̱ṃ mano̱ ruhā̍ṇā̱ ati̍ ya̱ntyāpa̍: .
yāści̍d vṛ̱tro ma̍hi̱nā pa̱ryati̍ṣṭha̱t tāsā̱mahi̍: patsuta̱:śīrba̍bhūva..8..
nī̱cāva̍yā abhavad vṛ̱trapu̱trendro̍ asyā̱ ava̱ vadha̍rjabhāra .
utta̍rā̱ sūradha̍raḥ pu̱tra ā̍sī̱d dānu̍: śaye sa̱hava̍tsā̱ na dhe̱nuḥ..9..
ati̍ṣṭhantīnāmaniveśa̱nānā̱ṃ kāṣṭhā̍nā̱ṃ madhye̱ nihi̍ta̱ṃ śarī̍ram .
vṛ̱trasya̍ ni̱ṇyaṃ vi ca̍ra̱ntyāpo̍ dī̱rghaṃ tama̱ āśa̍ya̱dindra̍śatruḥ..10..
dā̱sapa̍tnī̱rahi̍gopā atiṣṭha̱n niru̍ddhā̱ āpa̍: pa̱ṇine̍va̱ gāva̍: .
a̱pāṃ bila̱mapi̍hita̱ṃ yadāsī̍d vṛ̱traṃ ja̍gha̱nvām̐ apa̱ tad va̍vāra..11..
aśvyo̱ vāro̍ abhava̱stadi̍ndra sṛ̱ke yat tvā̍ pra̱tyaha̍n deva eka̍: .
aja̍yo̱ gā aja̍yaḥ śūra̱ soma̱mavā̍sṛja̱: sarta̍ve sa̱pta sindhū̍n..12..
nāsmai̍ vi̱dyunna ta̍nya̱tuḥ si̍ṣedha̱ na yāṃ miha̱maki̍rad dhrā̱duni̍ṃ ca .
indra̍śca̱ yad yu̍yu̱dhāte̱ ahi̍śco̱tāpa̱rībhyo̍ ma̱ghavā̱ vi ji̍gye..13..
ahe̍ryā̱tāra̱ṃ kama̍paśya indra hṛ̱di yatte̍ ja̱ghnuṣo̱ bhīraga̍cchat .
nava̍ ca̱ yan na̍va̱tiṃ ca̱ srava̍ntīḥ śye̱no na bhī̱to ata̍ro̱ rajā̍ṃsi..14..
indro̍ yā̱to’va̍sitasya̱ rājā̱ śama̍sya ca śṛ̱ṅgiṇo̱ vajra̍bāhuḥ .
sedu̱ rājā̍ kṣayati carṣaṇī̱nāma̱rān na ne̱miḥ pari̱ tā ba̍bhūva..15..

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *