NOTE: It is important to know the swaras to chant the mantras through the Guru.

Ācamanaṃ

In the Noon sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vighhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ Mādhyāṉhika sandhyāṃ upāsiṣye .

Perform Sankalpa with the right and left palms closed on the right thigh.

Mārjanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

Āpo̱hiṣṭhā ma̍yo̱bhuva̍: . Tā na̍ ū̱rje da̍dhāta na . Ma̱heraṇā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ ra​​sa̍: . Ta​sya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ ara̍ṅga​māmava: . Yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: .. Oṃ bhūrbhuva̱:suva̍: .

(Swirl the water around the head thoroughly)

Prāśanam

Take one Uttarani of water and hold it in right hand

Āpa̍: punantu pruthi̱vīm pru̍thi̱vī pū̱tā pu̍nātu̱mām . Pu̱nantu̱ brahma̍ṇa̱spati̱rbrahma̍ pū̱tā pu̍nātu̱māṃ .. Yaducchi̍ṣṭa̱ma bho̍jyam̱ yadvā̍ du̱ścari̍ta̱ṃ mama̍ . Sarva̍ṃ punantu̱̍ māmāpo sa̱tāñca̍ prati̱graha̱ṃ svāhā ..

Chant this and drink the tirtha.

Ācamanaṃ

In the Noon sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Punarmājanam

In Uttarani, take water and sprinkle on a head with the ring finger of the right hand.

Da̱dhikrāvṇo̍ akārṣam . Ji̱ṣṇo raśva̍sya vā̱ji na̍: . Su̱ra̱bhino̱ mukā̍karat . Praṇa̱ āyūgͫ̍ṣi tāriṣat .. Āpo̱hiṣṭhā ma̍yo̱bhuva̍: . Tā na̍ ū̱rje da̍dhāta na . Ma̱heraṇā̍ya̱ cakṣa̍se .. Yova̍śśi̱vata̍mo̱ ra​​sa̍: . Ta​sya̍ bhājaya te̱ha na̍: . U̱śa̱tīri̍va mā̱tara̍: .. Tasmā̱ ara̍ṅga​māmava: . Yasya̱kṣayā̍ya̱ jinva̍tha . Āpo̍ ja̱naya̍thā ca na: .. Oṃ bhūrbhuva̱:suva̍: .

(Swirl the water around the head thoroughly)

Arghya pradānaṃ

Stand with water in both hands, raise the hands up to the eyebrows and leave the Arghya theertham on a clean ground or in the water while finishing reciting the mantra. In the morning and evening, Three Arghyams. During Madhyahnika give two. In all the three periods, the argyam should be given while standing.

Oṃ bhūrbhuva̱:suva̍: tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t ..

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Prāyaścitta arghyaṃ

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ Mādhyāṉhika kālātīta prāyaścitta arghyapradānaṃ kariṣye .. Oṃ bhūrbhuva̱:suva̍: tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Oṃ bhūrbhuva̱sva​:̍ asāvādityo brahmā brahmaivāhamasmi .

(Swirl and throw Uttarani of water around the head)

Ācamanaṃ

In the Noon sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Keśavādi tarpaṇaṃ

Recite the following mantras and drop the water in the tirtha vessel with the tip of your fingers when it comes to tarpayami.

1.Ādityaṃ tarpayāmi2.Somam tarpayāmi3.Aṅgārakam tarpayāmi
4.Budhaṃ tarpayāmi5.Bṛhaspatiṃ tarpayāmi6.Śukraṃ tarpayāmi
7.Śanaiścaraṃ tarpayāmi8.Rāhuṃ tarpayāmi9.Ketuṃ tarpayāmi
10.Keśavaṃ tarpayāmi11.Nārāyaṇaṃ tarpayāmi12.Mādhavaṃ tarpayāmi
13.Govindaṃ tarpayāmi14.Viṣṇuṃ tarpayāmi15.Madhusūdanaṃ tarpayāmi
16.Trivikramaṃ tarpayāmi17.Vāmanaṃ tarpayāmi18.Śrīdharaṃ tarpayāmi
19.Hṛṣīkeśaṃ tarpayāmi20.Padmanābhaṃ tarpayāmi21.Dāmodaraṃ tarpayāmi

In the Noon sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead
Prārthanā

In the morning, pray to the sun facing east.

Namo brahmaṇyadevāya gobrāhmaṇahitāya ca . Jagaddhitāya kṛṣṇāya govindāya namo nama: .. Ābrahmalokādāśeṣāt ālokālokaparvatāt . Ye vasanti dvijā devā: tebhyo nityaṃ namo nama: ..

Bhūmi prārthanā

Apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitā: . Ye bhūtā vighnakartāra​: te gacchantu śivājñayā .. Ugrabhūta piśācādyā: ye ca vai bhūmidhārakā: . Eteṣāmavirodhena brahmakarma samārabhe ..

Āsanam

While reciting the following mantras touch the anga given directly to the respective mantras.

  • Āsana mahāmantrasya
  • pṛthivyā: mero: pṛṣṭha ṛṣi: (Head)
  • kūrmo devatā (Chest)
  • atalaṃ chanda​: ( Nose Tip )
  • āsane viniyoga​:

Pṛthvi tvayā dhṛtā lokā: devi tvaṃ viṣṇunā dhṛtā . Tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanaṃ ..

Śrī gaṇapati dhyānaṃ

Śuklāṃ baradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam . Prasanna vadanaṃ dhyāyet sarva vidhnopa śāntaye ..

Pinch three times on both sides of the forehead with both hands.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ Mādhyāṉhika yathā śakti gāyatri mahāmantra japaṃ kariṣye ..

Prāṇāyāma nyāsaṃ

While reciting the following mantras touch the anga given directly to the respective mantras.

  • Praṇavasya ṛṣi: brahmā (Head), devī gāyatrī chanda​: (Nose tip), paramātmā devatā (Chest)
  • Bhūrādi sapta vyāhrutīnām atri – bhrugu – kutsa – vasiṣṭha – gautama – kāṣyapa – āṅgīrasa​ ṛṣaya: (Head)
  • Gāyatri – uṣṇik – anuṣṭup – bruhatī – paṅtī – triṣṭup – jagatyaśchndāṃsi (Nose tip)
  • Agni – vāyu – arka – vāgīśa – varuṇa – indra – viśvedevā devatā: (Chest) prāṇāyāme viniyoga:
Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Gāyatrī āvāhanam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

Āyātviti anuvākasya vāmadeva ṛṣi: (Head), anuṣṭup chanda​: (Nose tip), gāyatrī devatā (Chest) āvāhane viniyoga: Āyā̍tu̱ vara̍dā de̱vi̱ a̱kṣara̍ṃ brahma̱ sammi̍tam . Gā̱ya̱trī̍m chanda̍sāṃmā̱tetam bra̍hma ju̱ṣasva̍me .. Ojo̍si̱ – saho̍si̱ – bala̍masi̱ – bhrājo̍si – de̱vānā̱m dhāma̱nāmā̍si̱ – viśva̍masi vi̱śvāyu̱: sarva̍masi sa̱rvāyurabhibhūrom

Bring both palms together as if calling while saying avahayami.

  • Gāyatrīṃ āvāhayāmi
  • sāvitrīṃ āvāhayāmi
  • sarasvatīṃ āvāhayāmi
Gāyatri nyāsam

While reciting the following mantras touch the anga (parts) given directly to the respective mantras.

  • Viṣvāmitra ṛṣi: (Head),
  • savitā devatā (Chest),
  • nicrut gāyatrī chanda​: (Nose tip)
Dhyānam

Muktā – vidruma – hema – nīla – dhavalacchāyairmukhaistrīkṣaṇai: yuktāmindukalā-nibaddharatṉamakuṭām tattvārtha – varṇātmikām . Gāyatrīṃ varadābhayāṅkuśa – kaśā​:śubhramgapālaṃ gadāṃ śaṅkhaṃ – cakra – mathāravindayugalaṃ hastairvahantīṃ bhaje ..

Gāyatrī japam

Ŏṃ tatsa̍vi̱turvare̍ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̍̍t ..

Do that 108 or 64 or 32 or, at least 16 times and then do pranayama.

Prāṇāyāma​:

Ŏṃ bhū: ŏṃ bhuva: ogͫmsuva​: ŏṃ maha: ŏṃ jana​: ŏṃ tapa: ŏṃ gͫmsatyaṃ . Ŏṃ tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi . Dhiyo̱ yona̍: praco̱dayā̎t .. Ŏṃ āpo̱ jyotī̱raso̱mruta̱ṃ brahma̱ bhūrbhuva̱suva̱rom .

Cover the right side of the nose with the thumb and inhale through the left nostril. Then, cover the left side of the nose with the ring finger and exhale through the right nostril.

Saṅkalpam – upasthānaṃ

Mamopātta samasta durita kṣayadvārā śrī parameśvara prītyarthaṃ Mādhyāṉhika gāyatrī upasthānaṃ kariṣye ..

Stand facing east and fold your hands and recite the following upasthana mantra.

U̱ttame̍ śikha̍re jā̱te bhū̱myāṃ pa̍rvata̱ mūrdha̍ni . Brā̱hmaṇebhyobhya̍nujñā̱tā ga̱ccha de̍vi ya̱thāsu̍kham ..

Oṃ āsa̱tyena̱ raja̍sā̱ varta̍māno nive̱śaya̍ṉ a̱mruta̱m martya̍ñca . Hi̱ra̱ṇyaye̍na savi̱tā rathe̱nā de̱voyā̍ti̱ bhuva̍nā vi̱paśyaṉ̍ .. Udva̱yaṃ tama̍sa̱spari̱ paśya̍nto̱ jyoti̱rarutta̍ram . De̱vaṃ de̍va̱trā sūrya̱maga̍nma̱ jyoti̱rutta̍mam .. Udu̱tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: . Dru̱śe viśvā̍ya̱ sūryam̎ .. Ci̱tram de̱vānā̱ṃ uda̍gā̱danī̎ka̱ṃ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gne: . Āprā̱ dyāvā̎ pruthi̱vī a̱ntari̍kṣa̱gͫm sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca . Taccakṣu̍r de̱vahī̍taṃ pu̱rastā̎tcchu̱kramu̱ccara̍t ..

(Look at Suryan in the right eye in Vyoma Mudra by chanting the mantra below)

Paśye̍ma śa̱rada̍śśa̱tam – jīve̍ma śa̱rada̍śśa̱tam – nandā̍ma śa̱rada̍śśa̱tam – modā̍ma śa̱rada̍śśa̱tam – bhavā̍ma śa̱rada̍śśa̱tam – śru̍ṇa vāma śa̱rada̍śśa̱tam – prabra̍vāma śa̱rada̍śśa̱tam – ajī̍tāsyāma śa̱rada̍śśa̱tam – jyokca̱ sūrya̍ṃ drṛ̱śe . Ya uda̍gāṉ maha̱torṇavā᳛̎dvi̱bhrāja̍māna: sari̱rasya̱ madhyā̱t samā vruṣa̱bho lo̍hitā̱kṣa: sūryo̍ vipa̱ściṉ mana̍sā punātu .

Abhivāda namaskāra​:

Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āpastamba sūtra​: ___ yajuśśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Recite the mantras given below starting from the east and pray to the deities of each direction.

1.Prācyai nama​: (East)2.Dakṣiṇāyai nama​: (South)
3.Pratīcyai nama​: (West)4.Udīcyai nama​: (North)
5.Ūrdhvāya nama​: (Sky)6.Adharāya nama​: (Earth)
7.Antarikṣāya nama​: (Sky)8.Bhūmyai nama​: (Earth)
9.Brahmaṇe nama​: (Sky)10.Viṣṇave nama​: (Earth)
11.Mṛtyave nama​: (South)12.Yamāya nama​: (South)

Recite the following sloka while facing south.

Yamāya dharmarājāya mṛtyave cāntakāya ca . Vaivasvatāya kālāya sarvabhūtakṣayāya ca .Audumbarāya tadhnāya nīlāya parameṣṭhine . Vrukodharāya citrāya citraguptāya vai nama: .. Citraguptāya vai namo nama iti .

Recite the following sloka facing north.

Ṛ̱taṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kruṣṇa̱ piṅga̍lam . Ū̱rdhvare̱taṃ vi̍rūpā̱kṣaṃ vi̱śvarū̍pāya̱vai namo̱ nama̍: .. Viśvarūpāyavai namo nama iti .

Recite the following sloka facing west.

Narmadāyai nama: prātarnarmadāyai namo niśi . Namostu narmade tubhyaṃ pāhimāṃ viṣasarpata: .. Apasarpa sarpa bhatraṃ te dūraṃ gaccha mahāyaśa: . Janamejayasya yañānte āstīka vacanaṃ smaran .. Jaratkāro jaratkārvāṃ samutpanno mahāyaśā: . Āstīka: satya sandhomāṃ pannagebhyobhirakṣatu ..

Recite the following sloka facing east.

Namassavitre jagadeka cakṣuṣe jagatprasūti-sthiti nāśahetave . Trayīmayāya triguṇātma dhāriṇe viriñci nārāyaṇa śaṅkarātmane ..Dhyeyassdā savitrumaṇḍala madhyavartī nārāyaṇa: sarasijāsana sanniviṣṭa: .Keyūravān makarakuṇḍalavān kirīṭihāri hirāṇmaya vapurdhruta śaṅkha cakra: .. Śaṅkhacakra gadāpāṇe dvārakā nilayācyuta . Govinda puṇḍarīkākṣa rakṣamāṃ śaraṇāgatam .. Ākaśātpatitamtoyaṃ yathā gacchati sāgaram . Sarva deva namaskāra: keśavaṃ pratigacchati .. Keśavaṃ pratigacchatyom nama iti .

Abhivāda namaskāra​:

Say Abhivada and do Namaskaram.

abhivādaye ___ trayārṣeya​/pañcārṣeya pravarānvita ___ gotra​: ___ āpastamba sūtra​: ___ yajuśśākhādhyāyī ___ śarmā nāma ahaṃ asmi bho:.

Ācamanaṃ

In the Noon sit facing East direction and take water thrice with Uttarani in right hand and consume it with the following mantra.

  • Oṃ acyutāya nama​:
  • Oṃ anantāya nama​:
  • Oṃ govindāya nama​:

Touch the respective limbs with the fingers of the right hand as per the Namas below.

KeśavaThumb FingerRight Cheek
NārāyaṇaThumb FingerLeft Cheek
MādhavaRing FingerRight Eye
GovindaRing FingerLeft Eye
ViṣṇuIndex FingerRight Nose
MadhusūdanaIndex FingerLeft Nose
TrivikramaLittle FingerRight Ear
VāmanaLittle FingerLeft Ear
ŚrīdharaMiddle FingerRight Shoulder
HṛṣīkeśaMiddle FingerLeft Shoulder
PadmanābhaFour FingersChest
DāmodarāFive FingersHead

Recite the following sloka and take a spoon of Uttarani Jalam in your right hand and leave it on ground.

Kāyena vācā manasendriyairvā budhyātmanāvā prakrute svabhāvāt . Karomi yadyatsakalaṃ parasmai nārāyāṇāyeti samarpayāmi ..

Sprinkle the place of Japam with water and chant the following mantra with that sprinkled water and place Tilak on the forehead with the ring finger.

A̱dyāno̍ deva savita​: . Pra̱jāva̍tsavī̱: saubha̍gam . Parā̍ du̱ṣvapni̍yam suva . Viśvā̍ni deva savita​: . Duri̱tāni̱ parā̍suva . Yad bha̱draṃ tanma̱ āsu̍va .

|| Oṃ tatsat brahmārpaṇamastu ||

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *