1 gṛtsamado bhārgavaḥ śaunakaḥ । brahmaṇaspatiḥ । jagatī ।

ga॒ṇānāṃ॑ tvā ga॒ṇapa॑tiṃ havāmahe ka॒vaṃ ka॑vī॒nāmu॑pa॒maśra॑vastamam ।
jye॒ṣṭha॒rājaṃ॒ brahma॑ṇāṃ brahmaṇaspata॒ āna॑: śṛ॒ṇvannū॒tibhiḥ॑ sīda॒ sāda॑nam ॥1॥

2 vairūponabhaḥprabhedanaḥ। indraḥ । triṣṭup ।

ni ṣu sī॑da gaṇapate ga॒ṇeṣu॒ tvāmā॑hu॒rvipra॑tamaṃ kavī॒nām ।
na ṛ॒te tvat kri॑yate॒ kiṃ ca॒nāre ma॒hāma॒rkaṃ ma॑ghavañci॒tra ma॑rca ॥1॥
a॒bhi॒khyā no॑ maghava॒n nādha॑mānā॒n tsakhe॑ bo̱dhi va॑supate॒ sakhī॑nām ।
raṇaṃ॑ kṛdhi raṇakṛtsatyaśu॒ṣmā ‘bha॑kte ci॒dā bha॑jā rā॒ye a॒smān ॥2॥

9 kusīdī kāṇvaḥ । indraḥ । gāyatrī ।

ā tū na॑ indra kṣu॒mantaṃ॑ ci॒traṃ grā॒bhaṃ saṃgṛ॑bhāya । ma॒hā॒ha॒stī dakṣi॑ṇena ॥1॥
vi॒dmā hi tvā॑ tuvikū॒rmiṃ tu॒vide॑ṣṇaṃ tu॒vīma॑gham । tu॒vi॒mā॒tramavo॑bhiḥ ॥2॥
nahi tvā॑ śūra de॒vā na martā॑so॒ ditsa॑ntam । bhīmaṃ na gāṃ vā॒raya॑nte ॥3॥
eto॒ nvindraṃ॒ stavā॒meśā॑naṃ॒ vasvaḥ॑ sva॒rāja॑m । na rādha॑sā mardhiṣannaḥ ॥4॥
pra sto॑ṣa॒dupa॑ gāsiṣa॒cchrava॒tsāma॑ gī॒yamā॑nam । a॒bhi rādha॑sā jugurat ॥5॥
ā no॑ bhara॒ dakṣi॑ṇenā॒’bhi sa॒vyena॒ pra mṛ॑śa । indra॒ mā no॒vaso॒rnirbhāk ॥6॥
upa॑ krama॒svā bha॑ra dhṛṣa॒tā dhṛ॑ṣṇo॒ janā॑nām । adā॑śūṣṭarasya॒ veda॑: ॥7॥
indra॒ ya u॒ nu te॒ asti॒ vājo॒ vipre॑bhi॒: sani॑tvaḥ । a॒smābhi॒: su taṃ sa॑nuhi ॥8॥
sa॒dya॒juva॑ste॒ vājā॑ a॒smabhyaṃ॑ vi॒śvaśca॑ndrāḥ । vaśai॑śca ma॒kṣū ja॑rante॥9॥

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *