Skip to content

Sri Suktam

oṃ .. hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha .. 1..

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̍m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham .. 2..

a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām .. 3..

kā̱ṃ so̱smi̱tāṃ hira̍ṇyaprākārāmā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m .. 4..

ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe .. 5..

ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ .. 6..

upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me .. 7..

kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāmala̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t .. 8..

ga̱ṃdha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̍m .
ī̱śvarī̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m .. 9..

mana̍sa̱ḥ kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rūpa̍manna̱sya mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍ḥ .. 10..

karda̍me̱na pra̍jābhū̱tā ma̱yi sa̍ṃbhava̱ karda̍ma .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm .. 11..

āpa̍ḥ sṛ̱jantu̍ sni̱gdhā̱ni ciklī̍ta̱ vasa̍ me gṛ̱he .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le .. 12..

ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ su̱varṇā̍ṃ hema̱māli̍nīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha .. 13..

ā̱rdrāṃ ya̱ḥ kari̍ṇīṃ ya̱ṣṭi̱ṃ pi̱ṅgalā̍ṃ padma̱māli̍nīm .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āva̍ha .. 14..

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̍m .
yasyā̱ṃ hira̍ṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̍nvi̱ndeya̱ṃ puru̍ṣāna̱ham .. 15..

yaḥ śuci̱ḥ praya̍to bhū̱tvā ju̱huyā̍dājya̱ manva̍ham .
sūkta̍ṃ pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍ḥ sata̱taṃ ja̍pet .. 16..

pa̱dmā̱na̱ne pa̍dmaū̱ru pa̱dmākṣi̍ padma̱saṃbha̍ve .
tanme̍ bha̱jasi̍ padmā̱kṣi ye̱na sau̍khyaṃ la̱bhāmya̍ham .. 17 ..

a̱śva̱dāyi̍ godā̱yī̱ dha̱nadā̍yi ma̱hādha̍ne .
dhana̍ṃ me̱ juṣa̍tāṃ de̱vi̱ sa̱rvakā̍māṃśca̱ dehi̍ me .. 18 ..

padmā̍na̱ne pa̍dma̱vipa̍dmapa̱tre padma̍priye̱ padma̱dalā̍yatā̱kṣi .
viśva̍priye̱ viṣṇu mano̎nukū̱le tvatpā̍dapa̱dmaṃ mayi̱ sanni̍dhatsva ..1 9 ..

pu̱tra̱pau̱tra dha̍naṃ dhā̱nyaṃ ha̱styaśvā̍diga̱ve ra̍tham .
pra̱jā̱nāṃ bha̍vasi mā̱tā ā̱yuṣma̍ntaṃ ka̱rotu̍ me .. 20 ..

dhana̍ma̱gnirdha̍naṃ vā̱yurdhana̱ṃ sūryo̍ dhana̱ṃ vasu̍ḥ .
dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇo̱ dhana̱maśvi̍nā .. 21 ..

vaina̍teya̱ soma̍ṃ piba̱ soma̍ṃ pibatu vṛtra̱hā .
soma̱ṃ dhana̍sya so̱mino̱ mahya̱ṃ dadā̍tu so̱mina̍ḥ .. 22 ..

na krodho̱ na ca̍ mātsa̱ryaṃ na̱ lobho̍ nāśu̱bhā ma̍tiḥ .
bhava̍nti̱ kṛta̍puṇyā̱nāṃ bha̱ktyā śrīsū̍kta̱jāpi̍nām .. 23 ..

sarasijanilaye saro̍jaha̱ste dhavalatarāṃśukaga̱ṃdhamā̍lyaśo̱bhe .
bhagavati harivallabhe̍ mano̱jñe tribhuvanabhūtikariprasī̍da ma̱hyam .. 24 ..

viṣṇu̍pa̱tnīṃ kṣa̍māṃ de̱vīṃ mā̱dhavī̍ṃ mādha̱vapri̍yām .
lakṣmī̍ṃ pri̱yasa̍khīṃ de̱vīṃ na̱māmya̍cyuta̱valla̍bhām .. 25 ..

ma̱hā̱la̱kṣmyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahī .
tanno̍ lakṣmīḥ praco̱dayā̍t .. 26 ..

āna̍ṃda̱: karda̍maḥ śrī̱daści̱klīta̍ iti̱ viśru̍tāḥ .
ṛṣa̍ya̱ḥ śriya̍ḥ putrā̱śca śrī̱rdevī̍rdeva̱tā ma̍tāḥ 27 ..

ṛṇa̍ro̱gādi̍dāri̱dryapā̱pakṣu̍dapa̱mṛtya̍vaḥ .
bhaya̍śo̱kama̍nastā̱pā na̱śyantu̍ mama̱ sarva̍dā .. 28 ..

śrīvarca̍sva̱māyu̍ṣya̱māro̍gya̱māvi̍dhā̱cchobha̍mānaṃ mahī̱yate̍ .
dha̱naṃ dhā̱nyaṃ pa̱śuṃ ba̱hupu̍tralā̱bhaṃ śa̱tasa̍ṃvatsa̱raṃ dī̱rghamāyu̍ḥ .. 29 ..


pāṭhabhedā:

1.srajam . mamā vaha​
3.aśvapūrṇāṃ , pramodinīm . devī juṣatām
5.padmanemiṃ, padmanemīṃ . śaraṇaṃ prapadye , vṛṇomi
6.yā antarā, mamāntarā
7.bhūta​:su , bhūtostu, bhūtosi . ṛddhiṃ, vṛddhiṃ
11.me gṛhe
12.srajantu, srajanti
13.piṅgalāṃ padmamālinīṃ, candrāṃ . suvarṇāṃ hemamālinīṃ, sūryāṃ
15.malapa . prabhūtiṃ
16.śriya​:
18.padmāsane
19.aśvadāyai ca godāyai dhanadāyai . labhatāṃ
20.hastyaśvāśvatarī ratham . karotu māṃ
21.varuṇaṃ dhanamastu me , te , dhanamaśnute
23.śrī sūkta japakāriṇām , bhaktānāṃ śrī sūktaṃ japet, japetsadā
29.dhānyaṃ dhanaṃ