yo̱ bra̱hmā brahmaṇa u̍jjahā̱ra̱ prā̱ṇaiḥ śira̱ḥ kṛttivāsā̎ḥ pinā̱kī.
īśāno devaḥ sa na āyu̍rdadhā̱tu̱ tasmai juhomi haviṣā̍ ghṛte̱na ..1..

vibhrājamānaḥ sari̍rasya ma̱dhyā̱dro̱ca̱mā̱no gharmaruci̍rya ā̱gāt.
sa mṛtyupāśānapanu̍dya gho̱rā̱ni̱hā̱yu̱ṣe̱ṇo ghṛtama̍ttu de̱vaḥ ..2..

brahmajyotirbrahmapatnī̍ṣu ga̱rbha̱ṃ ya̱mā̱da̱dhāt pururūpa̍ṃ jaya̱ntam.
suvarṇarambhagrahama̍rkama̱rcya̱ṃ ta̱mā̱yu̱ṣe vardhayāmo̍ ghṛte̱na ..3..

śriyaṃ lakṣmīmaubalāma̍mbikā̱ṃ gā̱ṃ ṣaṣṭhīṃ ca yāmindrasene̎tyudā̱huḥ.
tāṃ vidyāṃ brahmayonigͫ̍ sarū̱pā̱mi̱hā̱yu̱ṣe tarpayāmo̍ ghṛte̱na ..4..

dākṣāyaṇyaḥ sarvayonya̍ḥ sa yo̱nya̱ḥ sa̱ha̱sra̱śo viśvarūpā̍ virū̱pāḥ.
sasūnavaḥ sapataya̍ḥ sayū̱thyā̱ ā̱yu̱ṣe̱ṇo ghṛtamida̍ṃ juṣa̱ntām ..5..

divyā gaṇā bahurūpā̎ḥ purā̱ṇā̱ ā̱yu̱śchi̱do naḥ pramathna̍ntu vī̱rān.
tebhyo juhomi bahudhā̍ ghṛte̱na̱ mā̱ na̱ḥ pra̱jāgͫ rīriṣo mo̍ta vī̱rān ..6..

e̱ka̱ḥ pu̱ra̱stādya ida̍ṃ babhū̱va̱ yato babhūva bhuvana̍sya go̱pāḥ.
yamapyeti bhuvanagͫ sā̎mparā̱ye̱ sa no havirghṛtamihāyuṣe̎ttu de̱vaḥ ..7..

va̱sū̱n rudrā̍nādi̱tyā̱n maruto̍​’tha sā̱dhyā̱n ṛ̍bhūn ya̱kṣā̱n gandharvāgͫ̄śca pitṝgͫ̄̍śca vi̱śvān.
bhṛgūn sarpāgͫ̄ścāṅgiraso̍​’tha sa̱rvā̱n ghṛ̱ta̱g̱ͫ hu̱tvā svāyuṣyā mahayā̍ma śa̱śvat ..8..

viṣṇo̱ tvaṃ no̱ anta̍ma̱ḥ śarma̍ yaccha sahantya.
prate̱dhārā̍ madhu̱ścuta̱ uthsa̍ṃ duhrate̱ akṣi̍tam ..9..

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *