prā̱tara̱gniṃ prā̱tarindragͫ̍ havāmahe prā̱tarmi̱trā varu̍ṇā prā̱tara̱śvinā̎
prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ brahma̍ṇa̱spati̍ṃ prā̱taḥ soma̍mu̱ta ru̱dragͫ hu̍vema

prā̱ta̱rjita̱ṃ bhaga̍mu̱gragͫ hu̍vema va̱yaṃ pu̱tramadi̍te̱ryo vi̍dha̱rtā
ā̱rdhraści̱dyaṃ manya̍mānastu̱raści̱drājā̍ ci̱dyaṃ bhaga̍ṃ bha̱kṣītyāha̍

bhaga̱ praṇe̍ta̱rbhaga̱ satya̍rādho̱ bhage̱māṃ dhiya̱muda̍va̱ dada̍nnaḥ
bhaga̱ pra ṇo̍ janaya̱ gobhi̱raśvai̱rbhaga̱ pra nṛbhi̍rnṛ̱vanta̍ḥ syāma

u̱tedānī̱ṃ bhaga̍vantaḥ syāmo̱ta prapi̱tva u̱ta madhye̱ ahnā̎m
u̱todi̍tā maghava̱nthsūrya̍sya va̱yaṃ de̱vānāgͫ̍ suma̱tau syā̍ma

bhaga̍ e̱va bhaga̍vāgͫ astu devā̱stena̍ va̱yaṃ bhaga̍vantaḥ syāma
taṃ tvā̍ bhaga̱ sarva̱ ijjo̍havīmi̱ sa no̍ bhaga pura e̱tā bha̍ve̱ha

sama̍dhva̱rāyo̱ṣaso̍​’namanta dadhi̱krāve̍va̱ śuca̍ye pa̱dāya̍
a̱rvā̱cī̱naṃ va̍su̱vida̱ṃ bhaga̍ṃ no̱ ratha̍mi̱vāśvā̍vā̱jina̱ āva̍hantu

aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ḥ sada̍mucchantu bha̱drāḥ
ghṛ̱taṃ duhā̍nā vi̱śvata̱ḥ prapī̍nā yū̱yaṃ pā̍ta sva̱stibhi̱ḥ sadā̍ naḥ

yo mā̎’gne bhā̱ginagͫ̍ sa̱ntamathā̍bhā̱gaṃ cikī̍rṣati
a̱bhā̱gama̍gne̱ taṃ ku̍ru̱ māma̍gne bhā̱gina̍ṃ kuru

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *