Jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍ḥ.
Sa na̍ḥ parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tā’tya̱gniḥ ..1..

Tāma̱gniva̍rṇā̱ṃ tapa̍sā jvala̱ntīṃ vai̍roca̱nīṃ ka̍rmapha̱leṣu̱ juṣṭā̎m.
Du̱rgāṃ de̱vīgͫ śara̍ṇama̱haṃ prapa̍dye su̱tara̍si tarase̱ nama̍ḥ ..2..

Agne̱ tvaṃ pā̍rayā̱ navyo̍ a̱smānthsva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̎.
Pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śaṃ yoḥ ..3..

Viśvā̍ni no du̱rgahā̍ jātaveda̱ḥ sindhu̱ṃ na nā̱vā du̍ri̱tā’ti̍parṣi.
Agne̍ atri̱vanmana̍sā gṛṇā̱no̎’smāka̍ṃ bodhyavi̱tā ta̱nūnā̎m ..4..

Pṛ̱ta̱nā̱ jita̱g̱ͫ saha̍mānamu̱grama̱gnigͫ hu̍vema para̱mātsa̱dhasthā̎t.
Sa na̍ḥ parṣa̱dati̍ du̱rgāṇi̱ viśvā̱ kṣāma̍dde̱vo ati̍ duri̱tātya̱gniḥ ..5..

Pra̱tnoṣi̍ ka̱mīḍyo̍ adhva̱reṣu̍ sa̱nācca̱ hotā̱ navya̍śca̱ satsi̍.
Svāñcā̎gne ta̱nuva̍ṃ pi̱praya̍svā̱smabhya̍ṃ ca̱ saubha̍ga̱māya̍jasva ..6..

Gobhi̱rjuṣṭa̍ma̱yujo̱ niṣi̍kta̱ṃ tave̎ndra viṣṇo̱ranu̱sañca̍rema.
Nāka̍sya pṛ̱ṣṭhama̱bhi sa̱ṃvasā̍no̱ vaiṣṇa̍vīṃ lo̱ka i̱ha mā̍dayantām ..7..

Kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi.
Tanno̍ durgiḥ praco̱dayā̎t..

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *