Skip to content

Medha Suktam

me̱dhāde̱vī ju̱ṣamā̍ṇā na̱ āgā̎dvi̱śvācī̍ bha̱drā su̍mana̱syamā̍nā .
tvayā̱ juṣṭā̍ nu̱damā̍nā du̱ruktā̎n bṛ̱hadva̍dema vi̱dathe̍ su̱vīrā̎ḥ .
tvayā̱ juṣṭa̍ ṛ̱ṣirbha̍vati devi̱ tvayā̱ brahmā̎’ga̱taśrī̍ru̱ta tvayā̎ .
tvayā̱ juṣṭa̍ści̱traṃ vi̍ndate vasu̱ sāno̍ juṣasva̱ dravi̍ṇo na medhe ..

me̱dhāṃ ma̱ indro̍ dadātu me̱dhāṃ de̱vī sara̍svatī .
me̱dhāṃ me̍ a̱śvinā̍vu̱bhāvādha̍ttā̱ṃ puṣka̍rasrajā .
a̱psa̱rāsu̍ ca̱ yā me̱dhā ga̍ndha̱rveṣu̍ ca̱ yanmana̍ḥ .
daivī̎ṃ me̱dhā sara̍svatī̱ sā mā̎ṃ me̱dhā su̱rabhi̍rjuṣatā̱g̱ṣ̱ svāhā̎ ..

ā mā̎ṃ me̱dhā su̱rabhi̍rvi̱śvarū̍pā̱ hira̍ṇyavarṇā̱ jaga̍tī jaga̱myā .
ūrja̍svatī̱ paya̍sā̱ pinva̍mānā̱ sā mā̎ṃ me̱dhā su̱pratī̍kā juṣantām .
mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu .

..oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ..