Skip to content

Narayana Suktam

sa̱ha̱sra̱śīr̍ṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam . viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam .
vi̱śvata̱ḥ para̍mānni̱tya̱ṃ vi̱śvaṃ nā̍rāya̱ṇagͫ ha̍rim . viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati .
pati̱ṃ viśva̍syā̱’̱’̱tmeśva̍ra̱g̱ͫ śāśva̍tagͫ śi̱vama̍cyutam . nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam .
nā̱rāya̱ṇapa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ . nā̱rāya̱ṇa pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ .
nā̱rāya̱ṇapa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ . yacca̍ ki̱ñcijja̍gathsa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ..

anta̍rba̱hiśca̍ tathsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ . ana̍nta̱mavya̍yaṃ ka̱vigͫ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam .
pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ͫ hṛ̱daya̍ṃ cāpya̱dhomu̍kham . adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti .
jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̎’yata̱naṃ ma̍hat . santa̍tagͫ śi̱lābhi̍stu̱-lamba̍tyākośa̱sanni̍bham .
tasyānte̍ suṣi̱ragͫ sū̱kṣmaṃ tasmi̎nthsa̱rvaṃ prati̍ṣṭhitam . tasya̱ madhye̍ ma̱hāna̍-gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ .
so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ. ti̱rya̱gū̱rdhvama̍dhaḥ śā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā . sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ .
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍taḥ .
nī̱lato̍yada̍-madhya̱sthā̱dvi̱dyulle̍kheva̱ bhāsva̍rā . nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā .
tasyā̎ḥ śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ . sa brahma̱ sa śiva̱ḥ sa hari̱ḥ sendra̱ḥ so’kṣa̍raḥ para̱maḥ sva̱rāṭ ..
ṛ̱tagͫ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam . ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍ḥ .

nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi . tanno̍ viṣṇuḥ praco̱dayā̎t .

viṣṇo̱rnu ka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me rajāgͫ̍si̱ yo aska̍bhāya̱dutta̍ragͫ sa̱dhastha̍ṃ vicakramā̱ṇastre̱dhoru̍gā̱yo viṣṇo̍ra̱rāṭa̍masi̱ viṣṇo̎ḥ pṛ̱ṣṭhama̍si̱ viṣṇo̱ḥ śnaptre̎stho̱ viṣṇo̱ḥ syūra̍si̱ viṣṇo̎rdhru̱vama̍si vaiṣṇa̱vama̍si̱ viṣṇa̍ve tvā ..

..oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ..