Skip to content

Rudra Suktam

pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ.
ava̍sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya ..

stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱gaṃ na bhī̱mama̍paha̱tnumu̱gram .
mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyante̍ a̱smanniva̍pantu̱ senā̍: ..

mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍: su̱manā̍ bhava .
pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ āca̍ra̱ pinā̍ka̱ṃ bibhra̱dāga̍hi ..

arha̍n bibharṣi̱ sāya̍kāni̱ dhanva̍ . arha̍nni̱ṣkaṃ ya̍ja̱taṃ vi̱śvarū̍pam .
arha̍nni̱daṃ da̍yase̱ viśva̱mabbhu̍vam . na vā ojī̍yo rudra̱ tvada̍sti ..

tvama̍gne ru̱dro asu̍ro ma̱ho di̱vastvagͫ śardho̱ māru̍taṃ pṛ̱kṣa ī̍śiṣe.
tvaṃ vātai̍raru̱ṇairyā̍si śaṅga̱yastvaṃ pū̱ṣā vi̍dha̱taḥ pā̍si̱ nu tmanā̎ ..

ā vo̱ rājā̍namadhva̱rasya̍ ru̱dragͫ hotā̍ragͫ satya̱yaja̱gͫ roda̍syoḥ .
a̱gniṃ pu̱rāta̍nayi̱tnora̱cittā̱ddhira̍ṇyarūpa̱mava̍se kṛṇudhvam ..