oṃ .. hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām 1.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha2 .. 1..

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̍m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham .. 2..

a̱śva̱pū̱rvāṃ3 ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm4 .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām5 .. 3..

kā̱ṃ so̱smi̱tāṃ hira̍ṇyaprākārāmā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m .. 4..

ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ6 śara̍ṇama̱haṃ prapa̍dye7 ‘la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe8 .. 5..

ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱ 9 yāśca̍ bā̱hyā a̍la̱kṣmīḥ .. 6..

upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ 10 rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ 11 da̱dātu̍ me .. 7..

kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāmala̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t 12 .. 8..

ga̱ṃdha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̍m .
ī̱śvarī̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriya̍m .. 9..

mana̍sa̱ḥ kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rūpa̍manna̱sya mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍ḥ .. 10..

karda̍me̱na pra̍jābhū̱tā ma̱yi sa̍ṃbhava̱ karda̍ma .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm .. 11..

āpa̍ḥ sṛ̱jantu̍ 13 sni̱gdhā̱ni ciklī̍ta̱ vasa̍ me gṛ̱he .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le .. 12..

ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ su̱varṇā̍ṃ hema̱māli̍nīm 14 .
sū̱ryāṃ 15 hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha .. 13..

ā̱rdrāṃ ya̱ḥ kari̍ṇīṃ ya̱ṣṭi̱ṃ pi̱ṅgalā̍ṃ padma̱māli̍nīm 16 .
ca̱ndrāṃ 17 hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āva̍ha .. 14..

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pa 18 gā̱minī̍m .
yasyā̱ṃ hira̍ṇya̱ṃ prabhū̍ta̱ṃ 19 gāvo̍ dā̱syo’śvā̍nvi̱ndeya̱ṃ puru̍ṣāna̱ham .. 15..

ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahī .
tanno̍ lakṣmīḥ praco̱dayā̍t .. 16 ..

Pāṭhabhedā:

  1. srajam ↩︎
  2. mamā vaha ↩︎
  3. aśvapūrṇāṃ ↩︎
  4. pramodinīm ↩︎
  5. devī juṣatām ↩︎
  6. padmanemiṃ, padmanemīṃ ↩︎
  7. śaraṇaṃ prapadye ↩︎
  8. vṛṇomi ↩︎
  9. yā antarā, mamāntarā ↩︎
  10. bhūta​:su, bhūtostu, bhūtosi ↩︎
  11. ṛddhiṃ, vṛddhiṃ ↩︎
  12. me gṛhe ↩︎
  13. srajantu, srajanti ↩︎
  14. piṅgalāṃ padmamālinīṃ ↩︎
  15. candrāṃ ↩︎
  16. suvarṇāṃ hemamālinīṃ ↩︎
  17. sūryāṃ ↩︎
  18. malapa ↩︎
  19. prabhūtiṃ ↩︎

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *