śrī rudradhyānam
athā”tmānaṃ śivātmānaṃ śrī rudra rūpaṃ dhyāyet..

śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam.
gaṅgādharaṃ daśabhujaṃ sarvābharaṇabhūṣitam..

nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam.
vyāghracarmottarīyaṃ ca vareṇyamabhayapradam..

kamaṇḍalvakṣasūtrāṇāṃ dhāriṇaṃ śūlapāṇinam.
jvalantaṃ piṅgalajaṭāśikhāmudyotadhāriṇam..

vṛṣaskandhasamārūḍham umādehārdhadhāriṇam.
amṛte nāplutaṃ śāntaṃ divyabhogasamanvitam..

digdevatā samāyuktaṃ surāsuranamaskṛtam.
nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣaramavyayam..

sarvavyāpinamīśānaṃ rudraṃ vai viśvarūpiṇam.
evaṃ dhyātvā dvijaḥ samyak tato yajanamārabhet..

athāto rudra snānārcanābhiṣekavidhiṃ vyākhyāsyāmaḥ. ādita eva tīrthe snātvā udetya śuciḥ
prayato brahmacārī śuklavāsā īśānasya pratikṛtiṃ kṛtvā tasya dakṣiṇapratyagdeśe devābhimukhaḥ sthitvā ātmani devatāḥ sthāpayet..

devatā-sthāpanam
prajanane brahmā tiṣṭhatu. pādayorviṣṇustiṣṭhatu.
hastayorharastiṣṭhatu. bāhvorindrastiṣṭhatu.
jaṭhare agnistiṣṭhatu. hṛdaye śivastiṣṭhatu.
kaṇṭhe vasavastiṣṭhantu. vaktre sarasvatī tiṣṭhatu.
nāsikayor-vāyustiṣṭhatu. nayanayoścandrādityau tiṣṭhetām.
karṇayoraśvinau tiṣṭhetām. lalāṭe rudrāstiṣṭhantu.
mūrdhnyādityāstiṣṭhantu. śirasi mahādevastiṣṭhatu.
śikhāyāṃ vāmadevastiṣṭhatu. pṛṣṭhe pinākī tiṣṭhatu.
purataḥ śūlī tiṣṭhatu. pārśvayoḥ śivāśaṅkarau tiṣṭhetām.
sarvato vāyustiṣṭhatu. tato bahiḥ sarvato’gnirjvālāmālā-parivṛtastiṣṭhatu.
sarveṣvaṅgeṣu sarvā devatā yathāsthānaṃ tiṣṭhantu. māṃ rakṣantu.
sarvān mahājanān sakuṭumbaṃ rakṣantu..

a̱gnirme̍ vā̱ci śri̱taḥ. vāgghṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (jihvā)

vā̱yurme̎ prā̱ṇe śri̱taḥ. prā̱ṇo hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (nāsikā)

sūryo̍ me̱ cakṣu̍ṣi śri̱taḥ. cakṣu̱ṟhṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (netre)

ca̱ndramā̍ me̱ mana̍si śri̱taḥ. mano̱ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (vakṣaḥ)

diśo̍ me̱ śrotre̎ śri̱tāḥ. śrotra̱g̱ͫ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (śrotre)

āpo̍ me̱ reta̍si śri̱tāḥ. reto̱ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (guhyam)

pṛ̱thi̱vī me̱ śarī̍re śri̱tā. śarī̍ra̱g̱ͫ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (śarīram)

o̱ṣa̱dhi̱va̱na̱spa̱tayo̍ me̱ loma̍su śri̱tāḥ. lomā̍ni̱ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (lomāni)

indro̍ me̱ bale̎ śri̱taḥ. bala̱g̱ͫ hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (bāhū)

pa̱rjanyo̍ me mū̱rdhni śri̱taḥ. mū̱rdhā hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (śiraḥ)

īśā̍no me ma̱nyau śri̱taḥ. ma̱nyurhṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi. (hṛdayam)

ā̱tmā ma̍ ā̱tmani̍ śri̱taḥ. ā̱tmā hṛda̍ye. hṛda̍ya̱ṃ mayi̍. a̱hama̱mṛte̎. a̱mṛta̱ṃ brahma̍ṇi.
(hṛdayam)

puna̍rma ā̱tmā puna̱rāyu̱rāgā̎t. puna̍ḥ prā̱ṇaḥ puna̱rākū̍ta̱māgā̎t. vai̱śvā̱na̱ro ra̱śmibhi̍rvāvṛdhā̱naḥ. a̱ntasti̍ṣṭhatva̱mṛta̍sya go̱pāḥ..

śrīrudrajapaḥ

asya śrī rudrādhyāya-praśna-mahāmantrasya. aghora ṛṣiḥ.
anuṣṭup chandaḥ. saṅkarṣaṇamūrtisvarūpo yo’sāvādityaḥ paramapuruṣaḥ sa eṣa rudro devatā..

namaḥ śivāyeti bījam. śivatarāyeti śaktiḥ.
mahādevāyeti kīlakam.
śrī sāmbasadāśivaprasādasiddhyarthe jape viniyogaḥ..

..karanyāsaḥ..
oṃ agnihotrātmane aṅguṣṭhābhyāṃ namaḥ.
darśapūrṇamāsātmane tarjanībhyāṃ namaḥ.
cāturmāsyātmane madhyamābhyāṃ namaḥ.
nirūḍhapaśubandhātmane anāmikābhyāṃ namaḥ.
jyotiṣṭomātmane kaniṣṭhikābhyāṃ namaḥ.
sarvakratvātmane karatalakarapṛṣṭhābhyāṃ namaḥ.

..aṅganyāsaḥ..
agnihotrātmane hṝdayāya namaḥ.
darśapūrṇamāsātmane śirase svāhā.
cāturmāsyātmane śikhāyai vaṣaṭ.
nirūḍhapaśubandhātmane kavacāya huṃ.
jyotiṣṭomātmane netratrayāya vauṣaṭ.
sarvakratvātmane astrāya phaṭ.
bhūrbhuvassuvaromiti digbandhaḥ.

dhyānam
āpātāla-nabhaḥ-sthalānta-bhuvana-brahmāṇḍamāvisphurat
jyotiḥ sphāṭika-liṅga-mauli-vilasat-pūrṇendu-vāntāmṛtaiḥ
astokāplutamekamīśamaniśaṃ rudrānuvākān japan
dhyāyedīpsitasiddhaye dhruvapadaṃ vipro’bhiṣiñcecchivam

brahmāṇḍa-vyāpta-dehā bhasita-himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhe kālāḥ kapardā-kalita-śaśi-kalāścaṇḍa-kodaṇḍa-hastāḥ
tryakṣā rudrākṣamālāḥ prakaṭita-vibhavāḥ śāmbhavā mūrtibhedāḥ
rudrāḥ śrīrudrasūkta-prakaṭita-vibhavā naḥ prayacchantu saukhyam

..pañcapūjā..

laṃ pṛthivyātmane gandhaṃ samarpayāmi.
haṃ ākāśātmane pūṣpaiḥ pūjayāmi.
yaṃ vāyvātmane dhūpamāghrāpayāmi.
raṃ agnyātmane dīpaṃ darśayāmi.
vaṃ amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi.
saṃ sarvātmane sarvopacārapūjāṃ samarpayāmi

oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tigͫ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱-maśra̍vastamam.
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam..
oṃ mahāgaṇapataye̱ namaḥ..

śaṃ ca̍ me̱ maya̍śca me pri̱yaṃ ca̍ me’nukā̱maśca̍ me̱ kāma̍śca me saumana̱saśca̍ me bha̱draṃ ca̍ me̱ śreya̍śca me̱ vasya̍śca me̱ yaśa̍śca me̱ bhaga̍śca me̱ dravi̍ṇaṃ ca me ya̱ntā ca̍ me dha̱rtā ca̍ me̱ kṣema̍śca me̱ dhṛti̍śca me̱ viśva̍ṃ ca me̱ maha̍śca me sa̱ṃvicca̍ me̱ jñātra̍ṃ ca me̱ sūśca̍ me pra̱sūśca̍ me̱ sīra̍ṃ ca me la̱yaśca̍ ma ṛ̱taṃ ca̍ me̱’mṛta̍ṃ ca me’ya̱kṣmaṃ ca̱ me’nā̍mayacca me jī̱vātu̍śca me dīrghāyu̱tvaṃ ca̍ me’nami̱traṃ ca̱ me’bha̍yaṃ ca me su̱gaṃ ca̍ me̱ śaya̍naṃ ca me sū̱ṣā ca̍ me su̱dina̍ṃ ca me..3..

..oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ..

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *