oṃ ga̱ṇānā̎ṃ tvā ga̱ṇapa̍tigͫ havāmahe ka̱viṃ ka̍vī̱nāmu̍pa̱maśra̍-vastamam .
jye̱ṣṭha̱rāja̱ṃ brahma̍ṇāṃ brahmaṇaspata̱ ā na̍ḥ śṛ̱ṇvannū̱tibhi̍ḥ sīda̱ sāda̍nam ..
oṃ mahāgaṇapataye̱ nama̍ḥ..

oṃ namo bhagavate̍ rudrā̱ya ..
nama̍ste rudra ma̱nyava̍ u̱to ta̱ iṣa̍ve̱ nama̍ḥ . nama̍ste astu̱ dhanva̍ne bā̱hubhyā̍mu̱ta te̱ nama̍ḥ .. yā ta̱ iṣu̍ḥ śi̱vata̍mā śi̱vaṃ ba̱bhūva̍ te̱ dhanu̍ḥ . śi̱vā śa̍ra̱vyā̍ yā tava̱ tayā̍ no rudra mṛḍaya .. yā te̍ rudra śi̱vā ta̱nūragho̱rā’pā̍pakāśinī. tayā̍ nasta̱nuvā̱ śanta̍mayā̱ giri̍śantā̱-bhicā̍kaśīhi .. yāmiṣu̍ṃ giriśanta̱ haste̱ bibha̱rṣyasta̍ve . śi̱vāṃ gi̍ritra̱ tāṃ ku̍ru̱ mā higͫ̍sī̱ḥ puru̍ṣa̱ṃ jaga̍t .. śi̱vena̱ vaca̍sā tvā̱ giri̱śācchā̍vadāmasi . yathā̍ na̱ḥ sarva̱mijjaga̍daya̱kṣmagͫ su̱manā̱ asa̍t .. adhya̍vocadadhiva̱ktā pra̍tha̱mo daivyo̍ bhi̱ṣak . ahīgͫ̄̍śca̱ sarvā̎ñja̱mbhaya̱nthsarvā̎śca yātudhā̱nya̍ḥ .. a̱sau yastā̱mro a̍ru̱ṇa u̱ta ba̱bhruḥ su̍ma̱ṅgala̍ḥ. ye ce̱māgͫ ru̱drā a̱bhito̍ di̱kṣu śri̱tāḥ sa̍hasra̱śo’vai̍ṣā̱g̱ͫ heḍa̍ īmahe.. a̱sau yo̍​’va̱sarpa̍ti̱ nīla̍grīvo̱ vilo̍hitaḥ . u̱taina̍ṃ go̱pā a̍dṛśa̱nna̱dṛ̍śannudahā̱rya̍ḥ .. u̱taina̱ṃ viśvā̍ bhū̱tāni̱ sa dṛ̱ṣṭo mṛ̍ḍayāti naḥ. namo̍ astu̱ nīla̍grīvāya sahasrā̱kṣāya̍ mī̱ḍhuṣe̎ .. atho̱ ye a̍sya̱ satvā̍no̱’haṃ tebhyo̍​’kara̱ṃ nama̍ḥ . pra mu̍ñca̱ dhanva̍na̱stvamu̱bhayo̱rārtni̍yo̱rjyām .. yāśca̍ te̱ hasta̱ iṣa̍va̱ḥ parā̱ tā bha̍gavo vapa . a̱va̱tatya̱ dhanu̱stvagͫ saha̍srākṣa̱ śate̍ṣudhe .. ni̱śīrya̍ śa̱lyānā̱ṃ mukhā̍ śi̱vo na̍ḥ su̱manā̍ bhava . vijya̱ṃ dhanu̍ḥ kapa̱rdino̱ viśa̍lyo̱ bāṇa̍vāgͫ u̱ta ..
ane̍śanna̱-syeṣa̍va ā̱bhura̍sya niṣa̱ṅgathi̍ḥ . yā te̍ he̱tirmī̍ḍhuṣṭama̱ haste̍ ba̱bhūva̍ te̱ dhanu̍ḥ .. tayā̱’smān vi̱śvata̱stvama̍ya̱kṣmayā̱ pari̍bbhuja . nama̍ste a̱stvāyu̍dhā̱yānā̍tatāya dhṛ̱ṣṇave̎ .. u̱bhābhyā̍mu̱ta te̱ namo̍ bā̱hubhyā̱ṃ tava̱ dhanva̍ne . pari̍ te̱ dhanva̍no he̱tira̱smānvṛ̍ṇaktu vi̱śvata̍ḥ .. atho̱ ya i̍ṣu̱dhistavā̱’̱’̱re a̱smanni dhe̍hi̱ tam ..1..

nama̍ste astu bhagavan viśveśva̱rāya̍ mahāde̱vāya̍ tryamba̱kāya̍ tripurānta̱kāya̍ trikālāgnikā̱lāya̍ kālāgniru̱drāya̍ nīlaka̱ṇṭhāya̍ mṛtyuñja̱yāya̍ sarveśva̱rāya̍ sadāśi̱vāya̍ śrīmanmahāde̱vāya̱ nama̍ḥ ..

namo̱ hira̍ṇyabāhave senā̱nye̍ di̱śāṃ ca̱ pata̍ye̱ namo̱ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyaḥ paśū̱nāṃ pata̍ye̱ namo̱ nama̍ḥ sa̱spiñja̍rāya̱ tviṣī̍mate pathī̱nāṃ pata̍ye̱ namo̱ namo̍ babhlu̱śāya̍ vivyā̱dhine-‘nnā̍nā̱ṃ pata̍ye̱ namo̱ namo̱ hari̍keśāyopavī̱tine̍ pu̱ṣṭānā̱ṃ pata̍ye̱ namo̱ namo̍ bha̱vasya̍ he̱tyai jaga̍tā̱ṃ pata̍ye̱ namo̱ namo̍ ru̱drāyā̍tatā̱vine̱ kṣetrā̍ṇā̱ṃ pata̍ye̱ namo̱ nama̍ḥ sū̱tāyāha̍ntyāya̱ vanā̍nā̱ṃ pata̍ye̱ namo̱ namo̱ rohi̍tāya stha̱pata̍ye vṛ̱kṣāṇā̱ṃ pata̍ye̱ namo̱ namo̍ ma̱ntriṇe̍ vāṇi̱jāya̱ kakṣā̍ṇā̱ṃ pata̍ye̱ namo̱ namo̍ bhuva̱ntaye̍ vārivaskṛ̱tāyauṣa̍dhīnā̱ṃ pata̍ye̱ namo̱ nama̍ u̱ccairgho̍ṣā-yā-”-kra̱ndaya̍te pattī̱nāṃ pata̍ye̱ namo̱ nama̍ḥ kṛthsnavī̱tāya̱ dhāva̍te̱ satva̍nā̱ṃ pata̍ye̱ nama̍ḥ ..2..

nama̱ḥ saha̍mānāya nivyā̱dhina̍ āvyā̱dhinī̍nā̱ṃ pata̍ye̱ namo̱ nama̍ḥ kaku̱bhāya̍ niṣa̱ṅgiṇe̎ ste̱nānā̱ṃ pata̍ye̱ namo̱ namo̍ niṣa̱ṅgiṇa̍ iṣudhi̱mate̱ taska̍rāṇā̱ṃ pata̍ye̱ namo̱ namo̱ vañca̍te pari̱vañca̍te stāyū̱nāṃ pata̍ye̱ namo̱ namo̍ nice̱rave̍ parica̱rāyāra̍ṇyānā̱ṃ pata̍ye̱ namo̱ nama̍ḥ sṛkā̱vibhyo̱ jighāgͫ̍sadbhyo muṣṇa̱tāṃ pata̍ye̱ namo̱ namo̍​’si̱madbhyo̱ nakta̱ṃ cara̍dbhyaḥ prakṛ̱ntānā̱ṃ pata̍ye̱ namo̱ nama̍ uṣṇī̱ṣiṇe̍ girica̱rāya̍ kulu̱ñcānā̱ṃ pata̍ye̱ namo̱ nama̱ iṣu̍madbhyo dhanvā̱vibhya̍śca vo̱ namo̱ nama̍ ātanvā̱nebhya̍ḥ prati̱dadhā̍nebhyaśca vo̱ namo̱ nama̍ ā̱yaccha̍dbhyo visṛ̱jadbhya̍śca vo̱ namo̱ namo’sya̍dbhyo̱ vidhya̍dbhyaśca vo̱ namo̱ nama̱ āsī̍nebhya̱ḥ śayā̍nebhyaśca vo̱ namo̱ nama̍ḥ sva̱padbhyo̱ jāgra̍dbhyaśca vo̱ namo̱ nama̱stiṣṭha̍dbhyo̱ dhāva̍dbhyaśca vo̱ namo̱ nama̍ḥ sa̱bhābhya̍ḥ sa̱bhāpa̍tibhyaśca vo̱ namo̱ namo̱ aśve̱bhyo’śva̍patibhyaśca vo̱ nama̍ḥ ..3..

nama̍ āvyā̱dhinī̎bhyo vi̱vidhya̍ntībhyaśca vo̱ namo̱ nama̱ uga̍ṇābhyastṛgͫ-ha̱tībhya̍śca vo̱ namo̱ namo̍ gṛ̱thsebhyo̍ gṛ̱thsapa̍tibhyaśca vo̱ namo̱ namo̱ vrāte̎bhyo̱ vrāta̍patibhyaśca vo̱ namo̱ namo̍ ga̱ṇebhyo̍ ga̱ṇapa̍tibhyaśca vo̱ namo̱ namo̱ virū̍pebhyo vi̱śvarū̍pebhyaśca vo̱ namo̱ namo̍ ma̱hadbhya̍ḥ, kṣulla̱kebhya̍śca vo̱ namo̱ namo̍ ra̱thibhyo̍​’ra̱thebhya̍śca vo̱ namo̱ namo̱ rathe̎bhyo̱ ratha̍patibhyaśca vo̱ namo̱ nama̱ḥ senā̎bhyaḥ senā̱nibhya̍śca vo̱ namo̱ nama̍ḥ, kṣa̱ttṛbhya̍ḥ saṅgrahī̱tṛbhya̍śca vo̱ namo̱ nama̱stakṣa̍bhyo rathakā̱rebhya̍śca vo̱ namo̱ nama̱ḥ kulā̍lebhyaḥ ka̱rmāre̎bhyaśca vo̱ namo̱ nama̍ḥ pu̱ñjiṣṭe̎bhyo niṣā̱debhya̍śca vo̱ namo̱ nama̍ iṣu̱kṛdbhyo̍ dhanva̱kṛdbhya̍śca vo̱ namo̱ namo̍ mṛga̱yubhya̍ḥ śva̱nibhya̍śca vo̱ namo̱ nama̱ḥ śvabhya̱ḥ śvapa̍tibhyaśca vo̱ nama̍ḥ ..4..

namo̍ bha̱vāya̍ ca ru̱drāya̍ ca̱ nama̍ḥ śa̱rvāya̍ ca paśu̱pata̍ye ca̱ namo̱ nīla̍grīvāya ca śiti̱kaṇṭhā̍ya ca̱ nama̍ḥ kapa̱rdine̍ ca̱ vyu̍ptakeśāya ca̱ nama̍ḥ sahasrā̱kṣāya̍ ca śa̱tadha̍nvane ca̱ namo̍ giri̱śāya̍ ca śipivi̱ṣṭāya̍ ca̱ namo̍ mī̱ḍhuṣṭa̍māya̱ ceṣu̍mate ca̱ namo̎ hra̱svāya̍ ca vāma̱nāya̍ ca̱ namo̍ bṛha̱te ca̱ varṣī̍yase ca̱ namo̍ vṛ̱ddhāya̍ ca sa̱ṃvṛdhva̍ne ca̱ namo̱ agri̍yāya ca pratha̱māya̍ ca̱ nama̍ ā̱śave̍ cāji̱rāya̍ ca̱ nama̱ḥ śīghri̍yāya ca̱ śībhyā̍ya ca̱ nama̍ ū̱rmyā̍ya cāvasva̱nyā̍ya ca̱ nama̍ḥ srota̱syā̍ya ca̱ dvīpyā̍ya ca ..5..

namo̎ jye̱ṣṭhāya̍ ca kani̱ṣṭhāya̍ ca̱ nama̍ḥ pūrva̱jāya̍ cāpara̱jāya̍ ca̱ namo̍ madhya̱māya̍ cāpaga̱lbhāya̍ ca̱ namo̍ jagha̱nyā̍ya ca̱ budhni̍yāya ca̱ nama̍ḥ so̱bhyā̍ya ca pratisa̱ryā̍ya ca̱ namo̱ yāmyā̍ya ca̱ kṣemyā̍ya ca̱ nama̍ urva̱ryā̍ya ca̱ khalyā̍ya ca̱ nama̱ḥ ślokyā̍ya cāvasā̱nyā̍ya ca̱ namo̱ vanyā̍ya ca̱ kakṣyā̍ya ca̱ nama̍ḥ śra̱vāya̍ ca pratiśra̱vāya̍ ca̱ nama̍ ā̱śuṣe̍ṇāya cā̱śura̍thāya ca̱ nama̱ḥ śūrā̍ya cāvabhinda̱te ca̱ namo̍ va̱rmiṇe̍ ca varū̱thine̍ ca̱ namo̍ bi̱lmine̍ ca kava̱cine̍ ca̱ nama̍ḥ śru̱tāya̍ ca śrutase̱nāya̍ ca ..6..

namo̍ dundu̱bhyā̍ya cā”hana̱nyā̍ya ca̱ namo̍ dhṛ̱ṣṇave̍ ca pramṛ̱śāya̍ ca̱ namo̍ dū̱tāya̍ ca̱ prahi̍tāya ca̱ namo̍ niṣa̱ṅgiṇe̍ ceṣudhi̱mate̍ ca̱ nama̍stī̱kṣṇeṣa̍ve cā”yu̱dhine̍ ca̱ nama̍ḥ svāyu̱dhāya̍ ca su̱dhanva̍ne ca̱ nama̱ḥ srutyā̍ya ca̱ pathyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca nī̱pyā̍ya ca̱ nama̱ḥ sūdyā̍ya ca sara̱syā̍ya ca̱ namo̍ nā̱dyāya̍ ca vaiśa̱ntāya̍ ca̱ nama̱ḥ kūpyā̍ya cāva̱ṭyā̍ya ca̱ namo̱ varṣyā̍ya cāva̱rṣyāya̍ ca̱ namo̍ me̱ghyā̍ya ca vidyu̱tyā̍ya ca̱ nama̍ ī̱dhriyā̍ya cā”ta̱pyā̍ya ca̱ namo̱ vātyā̍ya ca̱ reṣmi̍yāya ca̱ namo̍ vāsta̱vyā̍ya ca vāstu̱pāya̍ ca ..7..

nama̱ḥ somā̍ya ca ru̱drāya̍ ca̱ nama̍stā̱mrāya̍ cāru̱ṇāya̍ ca̱ nama̍ḥ śa̱ṅgāya̍ ca paśu̱pata̍ye ca̱ nama̍ u̱grāya̍ ca bhī̱māya̍ ca̱ namo̍ agreva̱dhāya̍ ca dūreva̱dhāya̍ ca̱ namo̍ ha̱ntre ca̱ hanī̍yase ca̱ namo̍ vṛ̱kṣebhyo̱ hari̍keśebhyo̱ nama̍stā̱rāya̱ nama̍ḥ śa̱mbhave̍ ca mayo̱bhave̍ ca̱ nama̍ḥ śaṅka̱rāya̍ ca mayaska̱rāya̍ ca̱ nama̍ḥ śi̱vāya̍ ca śi̱vata̍rāya ca̱ nama̱stīrthyā̍ya ca̱ kūlyā̍ya ca̱ nama̍ḥ pā̱ryā̍ya cāvā̱ryā̍ya ca̱ nama̍ḥ pra̱tara̍ṇāya co̱ttara̍ṇāya ca̱ nama̍ ātā̱ryā̍ya cā”lā̱dyā̍ya ca̱ nama̱ḥ śaṣpyā̍ya ca̱ phenyā̍ya ca̱ nama̍ḥ sika̱tyā̍ya ca pravā̱hyā̍ya ca ..8..

nama̍ iri̱ṇyā̍ya ca prapa̱thyā̍ya ca̱ nama̍ḥ kigͫśi̱lāya̍ ca̱ kṣaya̍ṇāya ca̱ nama̍ḥ kapa̱rdine̍ ca pula̱staye̍ ca̱ namo̱ goṣṭhyā̍ya ca̱ gṛhyā̍ya ca̱ nama̱stalpyā̍ya ca̱ gehyā̍ya ca̱ nama̍ḥ kā̱ṭyā̍ya ca gahvare̱ṣṭhāya̍ ca̱ namo̎ hrada̱yyā̍ya ca nive̱ṣpyā̍ya ca̱ nama̍ḥ pāgͫsa̱vyā̍ya ca raja̱syā̍ya ca̱ nama̱ḥ śuṣkyā̍ya ca hari̱tyā̍ya ca̱ namo̱ lopyā̍ya cola̱pyā̍ya ca̱ nama̍ ū̱rvyā̍ya ca sū̱rmyā̍ya ca̱ nama̍ḥ pa̱rṇyā̍ya ca parṇaśa̱dyā̍ya ca̱ namo̍​’pagu̱ramā̍ṇāya cābhighna̱te ca̱ nama̍ ākhkhida̱te ca̍ prakhkhida̱te ca̱ namo̍ vaḥ kiri̱kebhyo̍ de̱vānā̱g̱ͫ hṛda̍yebhyo̱ namo̍ vikṣīṇa̱kebhyo̱ namo̍ vicinva̱tkebhyo̱ nama̍ ānirha̱tebhyo̱ nama̍ āmīva̱tkebhya̍ḥ ..9..

drāpe̱ andha̍saspate̱ dari̍dra̱nnīla̍lohita . e̱ṣāṃ puru̍ṣāṇāme̱ṣāṃ pa̍śū̱nāṃ mā bhermā’ro̱ mo e̍ṣā̱ṃ kiṃ ca̱nā”ma̍mat .. yā te̍ rudra śi̱vā ta̱nūḥ śi̱vā vi̱śvāha̍bheṣajī . śi̱vā ru̱drasya̍ bheṣa̱jī tayā̍ no mṛḍa jī̱vase̎ .. i̱māgͫ ru̱drāya̍ ta̱vase̍ kapa̱rdine̎ kṣa̱yadvī̍rāya̱ prabha̍rāmahe ma̱tim .. yathā̍ na̱ḥ śamasa̍ddvi̱pade̱ catu̍ṣpade̱ viśva̍ṃ pu̱ṣṭaṃ grāme̍ a̱sminnanā̍turam .. mṛ̱ḍā no̍ rudro̱ta no̱ maya̍skṛdhi kṣa̱yadvī̍rāya̱ nama̍sā vidhema te . yacchaṃ ca̱ yośca̱ manu̍rāya̱je pi̱tā tada̍śyāma̱ tava̍ rudra̱ praṇī̍tau .. mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam . mā no̍ vadhīḥ pi̱tara̱ṃ mota mā̱tara̍ṃ pri̱yā mā na̍sta̱nuvo̍ rudra rīriṣaḥ .. mā na̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ. vī̱rānmā no̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhema te .. ā̱rātte̍ go̱ghna u̱ta pū̍ruṣa̱ghne kṣa̱yadvī̍rāya su̱mnama̱sme te̍ astu . rakṣā̍ ca no̱ adhi̍ ca deva brū̱hyadhā̍ ca na̱ḥ śarma̍ yaccha dvi̱barhā̎ḥ .. stu̱hi śru̱taṃ ga̍rta̱sada̱ṃ yuvā̍naṃ mṛ̱gaṃ na bhī̱mamu̍paha̱tnumu̱gram. mṛ̱ḍā ja̍ri̱tre ru̍dra̱ stavā̍no a̱nyaṃ te̍ a̱smanni va̍pantu̱ senā̎ḥ .. pari̍ṇo ru̱drasya̍ he̱tirvṛ̍ṇaktu̱ pari̍ tve̱ṣasya̍ durma̱tira̍ghā̱yoḥ . ava̍ sthi̱rā ma̱ghava̍dbhyastanuṣva̱ mīḍhva̍sto̱kāya̱ tana̍yāya mṛḍaya .. mīḍhu̍ṣṭama̱ śiva̍tama śi̱vo na̍ḥ su̱manā̍ bhava . pa̱ra̱me vṛ̱kṣa āyu̍dhaṃ ni̱dhāya̱ kṛtti̱ṃ vasā̍na̱ ā ca̍ra̱ pinā̍ka̱ṃ bibhra̱dā ga̍hi .. viki̍rida̱ vilo̍hita̱ nama̍ste astu bhagavaḥ . yāste̍ sa̱hasragͫ̍ he̱tayo̱’nyama̱smanni va̍pantu̱ tāḥ .. sa̱hasrā̍ṇi sahasra̱dhā bā̍hu̱vostava̍ he̱taya̍ḥ . tāsā̱mīśā̍no bhagavaḥ parā̱cīnā̱ mukhā̍ kṛdhi ..10..

sa̱hasrā̍ṇi sahasra̱śo ye ru̱drā adhi̱ bhūmyā̎m . teṣāgͫ̍ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi .. a̱smin ma̍ha̱tya̍rṇa̱ve̎-‘ntari̍kṣe bha̱vā adhi̍ .. nīla̍grīvāḥ śiti̱kaṇṭhā̎ḥ śa̱rvā a̱dhaḥ, kṣa̍māca̱rāḥ .. nīla̍grīvāḥ śiti̱kaṇṭhā̱ divagͫ̍ ru̱drā upa̍śritāḥ .. ye vṛ̱kṣeṣu̍ sa̱spiñja̍rā̱ nīla̍grīvā̱ vilo̍hitāḥ .. ye bhū̱tānā̱madhi̍patayo viśi̱khāsa̍ḥ kapa̱rdina̍ḥ .. ye anne̍ṣu vi̱vidhya̍nti̱ pātre̍ṣu̱ piba̍to̱ janān̍ .. ye pa̱thāṃ pa̍thi̱rakṣa̍ya ailabṛ̱dā ya̱vyudha̍ḥ .. ye tī̱rthāni̍ pra̱cara̍nti sṛ̱kāva̍nto niṣa̱ṅgiṇa̍ḥ .. ya e̱tāva̍ntaśca̱ bhūyāgͫ̍saśca̱ diśo̍ ru̱drā vi̍tasthi̱re .. teṣāgͫ̍ sahasrayoja̱ne’va̱ dhanvā̍ni tanmasi .. namo̍ ru̱drebhyo̱ ye pṛ̍thi̱vyāṃ ye̎’ntari̍kṣe̱ ye di̱vi yeṣā̱manna̱ṃ vāto̍ va̱ṟṣamiṣa̍va̱stebhyo̱ daśa̱ prācī̱rdaśa̍ dakṣi̱ṇā daśa̍ pra̱tīcī̱rdaśo-dī̍cī̱rdaśo̱rdhvāstebhyo̱ nama̱ste no̍ mṛḍayantu̱ te yaṃ dvi̱ṣmo yaśca̍ no̱ dveṣṭi̱ taṃ vo̱ jambhe̍ dadhāmi ..11..

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam. u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̎t .. yo ru̱dro a̱gnau yo a̱phsu ya oṣa̍dhīṣu̱ yo ru̱dro viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu .. tamu̍ṣṭu̱hi̱ yaḥ svi̱ṣuḥ su̱dhanvā̱ yo viśva̍sya̱ kṣaya̍ti bheṣa̱jasya̍ .

(ṛk) yakṣvā̎ma̱he sau̎mana̱sāya̍ ru̱draṃ namo̎bhirde̱vamasu̍raṃ duvasya.. a̱yaṃ me̱ hasto̱ bhaga̍vāna̱yaṃ me̱ bhaga̍vattaraḥ . a̱yaṃ me̎ vi̱śvabhe̎ṣajo̱’yaṃ śi̱vābhi̍marśanaḥ ..

ye te̍ sa̱hasra̍ma̱yuta̱ṃ pāśā̱ mṛtyo̱ martyā̍ya̱ hanta̍ve. tān ya̱jñasya̍ mā̱yayā̱ sarvā̱nava̍ yajāmahe. mṛ̱tyave̱ svāhā̍ mṛ̱tyave̱ svāhā̎ ..

oṃ namo bhagavate rudrāya viṣṇave mṛtyu̍rme pā̱hi . prāṇānāṃ granthirasi rudro mā̍ viśā̱ntakaḥ . tenānnenā̎pyāya̱sva .. namo rudrāya viṣṇave mṛtyu̍rme pā̱hi ..

..oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ..

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *