Skip to content

Vishnu Suktam

viṣṇo̱rnu ka̍ṃ vī̱ryā̍ṇi̱ pravo̍ca̱ṃ yaḥ pārthi̍vāni vima̱me rajāgͫ̍si̱ yo aska̍bhāya̱dutta̍ragͫ sa̱dhastha̍ṃ vicakramā̱ṇastre̱dhoru̍gā̱yaḥ ..

tada̍sya pri̱yama̱bhipātho̍ aśyām . naro̱ yatra̍ deva̱yavo̱ mada̍nti . u̱ru̱kra̱masya̱ sa hi bandhu̍ri̱tthā . viṣṇo̎ḥ pa̱de pa̍ra̱me madhva̱ uthsa̍ḥ .
pra tadviṣṇu̍ḥ stavate vī̱ryā̍ya . mṛ̱go na bhī̱maḥ ku̍ca̱ro gi̍ri̱ṣṭhāḥ . yasyo̱ruṣu̍ tri̱ṣu vi̱krama̍ṇeṣu . adhi̍kṣi̱yanti̱ bhuva̍nāni̱ viśvā̎ .
pa̱ro mātra̍yā ta̱nuvā̍ vṛdhāna . na te̍ mahi̱tvamanva̍śñuvanti ..

u̱bhe te̍ vidma̱ raja̍sī pṛthi̱vyā viṣṇo̍ deva̱tvam . pa̱ra̱masya̍ vithse . vica̍krame pṛthi̱vīme̱ṣa e̱tām . kṣetrā̍ya̱ viṣṇu̱rmanu̍ṣe daśa̱syan . dhru̱vāso̍ asya kī̱rayo̱ janā̍saḥ . u̱ru̱kṣi̱tigͫ su̱jani̍mācakāra . trirde̱vaḥ pṛ̍thi̱vīme̱ṣa e̱tām . vica̍krame śa̱tarca̍saṃ mahi̱tvā . pra viṣṇu̍rastu ta̱vasa̱stavī̍yān . tve̱ṣagͫ̄hya̍sya̱ sthavi̍rasya̱ nāma̍ ..

..oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ..