bhūmi̍rbhū̱mnā dyaurva̍ri̱ṇā’ntari̍kṣaṃ mahi̱tvā. u̱pasthe̍ te devyadite̱’gni-ma̍nnā̱dama̱nnādyā̱yā”da̍dhe.
ā’yaṅgauḥ pṛśñi̍rakramī̱-dasa̍nanmā̱tara̱ṃ puna̍ḥ. pi̱tara̍ṃ ca pra̱yanthsuva̍ḥ.
tri̱g̱ͫśaddhāma̱ vi rā̍jati̱ vākpa̍ta̱ṅgāya̍ śiśriye. pratya̍sya vaha̱ dyubhi̍ḥ. a̱sya prā̱ṇāda̍pāna̱tya̍ntaśca̍rati roca̱nā.
vya̍khyan mahi̱ṣaḥ suva̍ḥ..

yattvā̎ kru̱ddhaḥ pa̍ro̱vapa̍ ma̱nyunā̱ yadava̍rtyā. su̱kalpa̍magne̱ tattava̱ puna̱stvoddī̍payāmasi.
yatte̍ ma̱nyupa̍roptasya pṛthi̱vīmanu̍ dadhva̱se. ā̱di̱tyā viśve̱ tadde̱vā vasa̍vaśca sa̱mābha̍ran.
mano̱ jyoti̍rjuṣatā̱mājya̱ṃ vicchi̍nnaṃ ya̱jñagͫ sami̱maṃ da̍dhātu. bṛha̱spati̍stanutāmi̱maṃ no̱ viśve̍ de̱vā i̱ha mā̍dayantām.
sa̱pta te̍ agne sa̱midha̍ḥ sa̱pta ji̱hvāḥ sa̱ptarṣa̍yaḥ sa̱pta dhāma̍ pri̱yāṇi̍.

sa̱pta hotrā̎ḥ sapta̱dhā tvā̍ yajanti sa̱pta yonī̱rāpṛ̍ṇasvā ghṛ̱tena̍. puna̍rū̱rjā ni va̍rtasva̱ puna̍ragna i̱ṣā”yu̍ṣā. puna̍rnaḥ pāhi vi̱śvata̍ḥ. sa̱ha ra̱yyā ni va̍rta̱svāgne̱ pinva̍sva̱ dhāra̍yā. vi̱śvaphsni̍yā vi̱śvata̱spari̍.

leka̱ḥ sale̍kaḥ su̱leka̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu̱ keta̱ḥ sake̍taḥ su̱keta̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu̱ viva̍svā̱g̱ͫ adi̍ti̱rdeva̍jūti̱ste na̍ ādi̱tyā ājya̍ṃ juṣā̱ṇā vi̍yantu.

Read also in: English (IAST) देवनागरी தமிழ்

Leave a Reply

Your email address will not be published. Required fields are marked *